कु - कुङ् - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कवते
कूयते
चुकुवे
चुकुवे
कोता
काविता / कोता
कोष्यते
काविष्यते / कोष्यते
कवताम्
कूयताम्
अकवत
अकूयत
कवेत
कूयेत
कोषीष्ट
काविषीष्ट / कोषीष्ट
अकोष्ट
अकावि
अकोष्यत
अकाविष्यत / अकोष्यत
प्रथम  द्विवचनम्
कवेते
कूयेते
चुकुवाते
चुकुवाते
कोतारौ
कावितारौ / कोतारौ
कोष्येते
काविष्येते / कोष्येते
कवेताम्
कूयेताम्
अकवेताम्
अकूयेताम्
कवेयाताम्
कूयेयाताम्
कोषीयास्ताम्
काविषीयास्ताम् / कोषीयास्ताम्
अकोषाताम्
अकाविषाताम् / अकोषाताम्
अकोष्येताम्
अकाविष्येताम् / अकोष्येताम्
प्रथम  बहुवचनम्
कवन्ते
कूयन्ते
चुकुविरे
चुकुविरे
कोतारः
कावितारः / कोतारः
कोष्यन्ते
काविष्यन्ते / कोष्यन्ते
कवन्ताम्
कूयन्ताम्
अकवन्त
अकूयन्त
कवेरन्
कूयेरन्
कोषीरन्
काविषीरन् / कोषीरन्
अकोषत
अकाविषत / अकोषत
अकोष्यन्त
अकाविष्यन्त / अकोष्यन्त
मध्यम  एकवचनम्
कवसे
कूयसे
चुकुविषे
चुकुविषे
कोतासे
कावितासे / कोतासे
कोष्यसे
काविष्यसे / कोष्यसे
कवस्व
कूयस्व
अकवथाः
अकूयथाः
कवेथाः
कूयेथाः
कोषीष्ठाः
काविषीष्ठाः / कोषीष्ठाः
अकोष्ठाः
अकाविष्ठाः / अकोष्ठाः
अकोष्यथाः
अकाविष्यथाः / अकोष्यथाः
मध्यम  द्विवचनम्
कवेथे
कूयेथे
चुकुवाथे
चुकुवाथे
कोतासाथे
कावितासाथे / कोतासाथे
कोष्येथे
काविष्येथे / कोष्येथे
कवेथाम्
कूयेथाम्
अकवेथाम्
अकूयेथाम्
कवेयाथाम्
कूयेयाथाम्
कोषीयास्थाम्
काविषीयास्थाम् / कोषीयास्थाम्
अकोषाथाम्
अकाविषाथाम् / अकोषाथाम्
अकोष्येथाम्
अकाविष्येथाम् / अकोष्येथाम्
मध्यम  बहुवचनम्
कवध्वे
कूयध्वे
चुकुविढ्वे / चुकुविध्वे
चुकुविढ्वे / चुकुविध्वे
कोताध्वे
काविताध्वे / कोताध्वे
कोष्यध्वे
काविष्यध्वे / कोष्यध्वे
कवध्वम्
कूयध्वम्
अकवध्वम्
अकूयध्वम्
कवेध्वम्
कूयेध्वम्
कोषीढ्वम्
काविषीढ्वम् / काविषीध्वम् / कोषीढ्वम्
अकोढ्वम्
अकाविढ्वम् / अकाविध्वम् / अकोढ्वम्
अकोष्यध्वम्
अकाविष्यध्वम् / अकोष्यध्वम्
उत्तम  एकवचनम्
कवे
कूये
चुकुवे
चुकुवे
कोताहे
काविताहे / कोताहे
कोष्ये
काविष्ये / कोष्ये
कवै
कूयै
अकवे
अकूये
कवेय
कूयेय
कोषीय
काविषीय / कोषीय
अकोषि
अकाविषि / अकोषि
अकोष्ये
अकाविष्ये / अकोष्ये
उत्तम  द्विवचनम्
कवावहे
कूयावहे
चुकुविवहे
चुकुविवहे
कोतास्वहे
कावितास्वहे / कोतास्वहे
कोष्यावहे
काविष्यावहे / कोष्यावहे
कवावहै
कूयावहै
अकवावहि
अकूयावहि
कवेवहि
कूयेवहि
कोषीवहि
काविषीवहि / कोषीवहि
अकोष्वहि
अकाविष्वहि / अकोष्वहि
अकोष्यावहि
अकाविष्यावहि / अकोष्यावहि
उत्तम  बहुवचनम्
कवामहे
कूयामहे
चुकुविमहे
चुकुविमहे
कोतास्महे
कावितास्महे / कोतास्महे
कोष्यामहे
काविष्यामहे / कोष्यामहे
कवामहै
कूयामहै
अकवामहि
अकूयामहि
कवेमहि
कूयेमहि
कोषीमहि
काविषीमहि / कोषीमहि
अकोष्महि
अकाविष्महि / अकोष्महि
अकोष्यामहि
अकाविष्यामहि / अकोष्यामहि
प्रथम पुरुषः  एकवचनम्
काविष्यते / कोष्यते
काविषीष्ट / कोषीष्ट
अकाविष्यत / अकोष्यत
प्रथमा  द्विवचनम्
कावितारौ / कोतारौ
काविष्येते / कोष्येते
काविषीयास्ताम् / कोषीयास्ताम्
अकाविषाताम् / अकोषाताम्
अकाविष्येताम् / अकोष्येताम्
प्रथमा  बहुवचनम्
कावितारः / कोतारः
काविष्यन्ते / कोष्यन्ते
काविषीरन् / कोषीरन्
अकाविषत / अकोषत
अकाविष्यन्त / अकोष्यन्त
मध्यम पुरुषः  एकवचनम्
कावितासे / कोतासे
काविष्यसे / कोष्यसे
काविषीष्ठाः / कोषीष्ठाः
अकाविष्ठाः / अकोष्ठाः
अकाविष्यथाः / अकोष्यथाः
मध्यम पुरुषः  द्विवचनम्
कावितासाथे / कोतासाथे
काविष्येथे / कोष्येथे
काविषीयास्थाम् / कोषीयास्थाम्
अकाविषाथाम् / अकोषाथाम्
अकाविष्येथाम् / अकोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुकुविढ्वे / चुकुविध्वे
चुकुविढ्वे / चुकुविध्वे
काविताध्वे / कोताध्वे
काविष्यध्वे / कोष्यध्वे
काविषीढ्वम् / काविषीध्वम् / कोषीढ्वम्
अकाविढ्वम् / अकाविध्वम् / अकोढ्वम्
अकाविष्यध्वम् / अकोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
काविताहे / कोताहे
काविष्ये / कोष्ये
अकाविषि / अकोषि
अकाविष्ये / अकोष्ये
उत्तम पुरुषः  द्विवचनम्
कावितास्वहे / कोतास्वहे
काविष्यावहे / कोष्यावहे
काविषीवहि / कोषीवहि
अकाविष्वहि / अकोष्वहि
अकाविष्यावहि / अकोष्यावहि
उत्तम पुरुषः  बहुवचनम्
कावितास्महे / कोतास्महे
काविष्यामहे / कोष्यामहे
काविषीमहि / कोषीमहि
अकाविष्महि / अकोष्महि
अकाविष्यामहि / अकोष्यामहि