कुल् - कुलँ - संस्त्याने बन्धुषु च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कोलति
कुल्यते
चुकोल
चुकुले
कोलिता
कोलिता
कोलिष्यति
कोलिष्यते
कोलतात् / कोलताद् / कोलतु
कुल्यताम्
अकोलत् / अकोलद्
अकुल्यत
कोलेत् / कोलेद्
कुल्येत
कुल्यात् / कुल्याद्
कोलिषीष्ट
अकोलीत् / अकोलीद्
अकोलि
अकोलिष्यत् / अकोलिष्यद्
अकोलिष्यत
प्रथम  द्विवचनम्
कोलतः
कुल्येते
चुकुलतुः
चुकुलाते
कोलितारौ
कोलितारौ
कोलिष्यतः
कोलिष्येते
कोलताम्
कुल्येताम्
अकोलताम्
अकुल्येताम्
कोलेताम्
कुल्येयाताम्
कुल्यास्ताम्
कोलिषीयास्ताम्
अकोलिष्टाम्
अकोलिषाताम्
अकोलिष्यताम्
अकोलिष्येताम्
प्रथम  बहुवचनम्
कोलन्ति
कुल्यन्ते
चुकुलुः
चुकुलिरे
कोलितारः
कोलितारः
कोलिष्यन्ति
कोलिष्यन्ते
कोलन्तु
कुल्यन्ताम्
अकोलन्
अकुल्यन्त
कोलेयुः
कुल्येरन्
कुल्यासुः
कोलिषीरन्
अकोलिषुः
अकोलिषत
अकोलिष्यन्
अकोलिष्यन्त
मध्यम  एकवचनम्
कोलसि
कुल्यसे
चुकोलिथ
चुकुलिषे
कोलितासि
कोलितासे
कोलिष्यसि
कोलिष्यसे
कोलतात् / कोलताद् / कोल
कुल्यस्व
अकोलः
अकुल्यथाः
कोलेः
कुल्येथाः
कुल्याः
कोलिषीष्ठाः
अकोलीः
अकोलिष्ठाः
अकोलिष्यः
अकोलिष्यथाः
मध्यम  द्विवचनम्
कोलथः
कुल्येथे
चुकुलथुः
चुकुलाथे
कोलितास्थः
कोलितासाथे
कोलिष्यथः
कोलिष्येथे
कोलतम्
कुल्येथाम्
अकोलतम्
अकुल्येथाम्
कोलेतम्
कुल्येयाथाम्
कुल्यास्तम्
कोलिषीयास्थाम्
अकोलिष्टम्
अकोलिषाथाम्
अकोलिष्यतम्
अकोलिष्येथाम्
मध्यम  बहुवचनम्
कोलथ
कुल्यध्वे
चुकुल
चुकुलिढ्वे / चुकुलिध्वे
कोलितास्थ
कोलिताध्वे
कोलिष्यथ
कोलिष्यध्वे
कोलत
कुल्यध्वम्
अकोलत
अकुल्यध्वम्
कोलेत
कुल्येध्वम्
कुल्यास्त
कोलिषीढ्वम् / कोलिषीध्वम्
अकोलिष्ट
अकोलिढ्वम् / अकोलिध्वम्
अकोलिष्यत
अकोलिष्यध्वम्
उत्तम  एकवचनम्
कोलामि
कुल्ये
चुकोल
चुकुले
कोलितास्मि
कोलिताहे
कोलिष्यामि
कोलिष्ये
कोलानि
कुल्यै
अकोलम्
अकुल्ये
कोलेयम्
कुल्येय
कुल्यासम्
कोलिषीय
अकोलिषम्
अकोलिषि
अकोलिष्यम्
अकोलिष्ये
उत्तम  द्विवचनम्
कोलावः
कुल्यावहे
चुकुलिव
चुकुलिवहे
कोलितास्वः
कोलितास्वहे
कोलिष्यावः
कोलिष्यावहे
कोलाव
कुल्यावहै
अकोलाव
अकुल्यावहि
कोलेव
कुल्येवहि
कुल्यास्व
कोलिषीवहि
अकोलिष्व
अकोलिष्वहि
अकोलिष्याव
अकोलिष्यावहि
उत्तम  बहुवचनम्
कोलामः
कुल्यामहे
चुकुलिम
चुकुलिमहे
कोलितास्मः
कोलितास्महे
कोलिष्यामः
कोलिष्यामहे
कोलाम
कुल्यामहै
अकोलाम
अकुल्यामहि
कोलेम
कुल्येमहि
कुल्यास्म
कोलिषीमहि
अकोलिष्म
अकोलिष्महि
अकोलिष्याम
अकोलिष्यामहि
प्रथम पुरुषः  एकवचनम्
कोलतात् / कोलताद् / कोलतु
अकोलत् / अकोलद्
कुल्यात् / कुल्याद्
अकोलीत् / अकोलीद्
अकोलिष्यत् / अकोलिष्यद्
प्रथमा  द्विवचनम्
अकोलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कोलतात् / कोलताद् / कोल
मध्यम पुरुषः  द्विवचनम्
अकोलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुकुलिढ्वे / चुकुलिध्वे
कोलिषीढ्वम् / कोलिषीध्वम्
अकोलिढ्वम् / अकोलिध्वम्
अकोलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्