कुन्थ् - कुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुन्थति
कुन्थ्यते
चुकुन्थ
चुकुन्थे
कुन्थिता
कुन्थिता
कुन्थिष्यति
कुन्थिष्यते
कुन्थतात् / कुन्थताद् / कुन्थतु
कुन्थ्यताम्
अकुन्थत् / अकुन्थद्
अकुन्थ्यत
कुन्थेत् / कुन्थेद्
कुन्थ्येत
कुन्थ्यात् / कुन्थ्याद्
कुन्थिषीष्ट
अकुन्थीत् / अकुन्थीद्
अकुन्थि
अकुन्थिष्यत् / अकुन्थिष्यद्
अकुन्थिष्यत
प्रथम  द्विवचनम्
कुन्थतः
कुन्थ्येते
चुकुन्थतुः
चुकुन्थाते
कुन्थितारौ
कुन्थितारौ
कुन्थिष्यतः
कुन्थिष्येते
कुन्थताम्
कुन्थ्येताम्
अकुन्थताम्
अकुन्थ्येताम्
कुन्थेताम्
कुन्थ्येयाताम्
कुन्थ्यास्ताम्
कुन्थिषीयास्ताम्
अकुन्थिष्टाम्
अकुन्थिषाताम्
अकुन्थिष्यताम्
अकुन्थिष्येताम्
प्रथम  बहुवचनम्
कुन्थन्ति
कुन्थ्यन्ते
चुकुन्थुः
चुकुन्थिरे
कुन्थितारः
कुन्थितारः
कुन्थिष्यन्ति
कुन्थिष्यन्ते
कुन्थन्तु
कुन्थ्यन्ताम्
अकुन्थन्
अकुन्थ्यन्त
कुन्थेयुः
कुन्थ्येरन्
कुन्थ्यासुः
कुन्थिषीरन्
अकुन्थिषुः
अकुन्थिषत
अकुन्थिष्यन्
अकुन्थिष्यन्त
मध्यम  एकवचनम्
कुन्थसि
कुन्थ्यसे
चुकुन्थिथ
चुकुन्थिषे
कुन्थितासि
कुन्थितासे
कुन्थिष्यसि
कुन्थिष्यसे
कुन्थतात् / कुन्थताद् / कुन्थ
कुन्थ्यस्व
अकुन्थः
अकुन्थ्यथाः
कुन्थेः
कुन्थ्येथाः
कुन्थ्याः
कुन्थिषीष्ठाः
अकुन्थीः
अकुन्थिष्ठाः
अकुन्थिष्यः
अकुन्थिष्यथाः
मध्यम  द्विवचनम्
कुन्थथः
कुन्थ्येथे
चुकुन्थथुः
चुकुन्थाथे
कुन्थितास्थः
कुन्थितासाथे
कुन्थिष्यथः
कुन्थिष्येथे
कुन्थतम्
कुन्थ्येथाम्
अकुन्थतम्
अकुन्थ्येथाम्
कुन्थेतम्
कुन्थ्येयाथाम्
कुन्थ्यास्तम्
कुन्थिषीयास्थाम्
अकुन्थिष्टम्
अकुन्थिषाथाम्
अकुन्थिष्यतम्
अकुन्थिष्येथाम्
मध्यम  बहुवचनम्
कुन्थथ
कुन्थ्यध्वे
चुकुन्थ
चुकुन्थिध्वे
कुन्थितास्थ
कुन्थिताध्वे
कुन्थिष्यथ
कुन्थिष्यध्वे
कुन्थत
कुन्थ्यध्वम्
अकुन्थत
अकुन्थ्यध्वम्
कुन्थेत
कुन्थ्येध्वम्
कुन्थ्यास्त
कुन्थिषीध्वम्
अकुन्थिष्ट
अकुन्थिढ्वम्
अकुन्थिष्यत
अकुन्थिष्यध्वम्
उत्तम  एकवचनम्
कुन्थामि
कुन्थ्ये
चुकुन्थ
चुकुन्थे
कुन्थितास्मि
कुन्थिताहे
कुन्थिष्यामि
कुन्थिष्ये
कुन्थानि
कुन्थ्यै
अकुन्थम्
अकुन्थ्ये
कुन्थेयम्
कुन्थ्येय
कुन्थ्यासम्
कुन्थिषीय
अकुन्थिषम्
अकुन्थिषि
अकुन्थिष्यम्
अकुन्थिष्ये
उत्तम  द्विवचनम्
कुन्थावः
कुन्थ्यावहे
चुकुन्थिव
चुकुन्थिवहे
कुन्थितास्वः
कुन्थितास्वहे
कुन्थिष्यावः
कुन्थिष्यावहे
कुन्थाव
कुन्थ्यावहै
अकुन्थाव
अकुन्थ्यावहि
कुन्थेव
कुन्थ्येवहि
कुन्थ्यास्व
कुन्थिषीवहि
अकुन्थिष्व
अकुन्थिष्वहि
अकुन्थिष्याव
अकुन्थिष्यावहि
उत्तम  बहुवचनम्
कुन्थामः
कुन्थ्यामहे
चुकुन्थिम
चुकुन्थिमहे
कुन्थितास्मः
कुन्थितास्महे
कुन्थिष्यामः
कुन्थिष्यामहे
कुन्थाम
कुन्थ्यामहै
अकुन्थाम
अकुन्थ्यामहि
कुन्थेम
कुन्थ्येमहि
कुन्थ्यास्म
कुन्थिषीमहि
अकुन्थिष्म
अकुन्थिष्महि
अकुन्थिष्याम
अकुन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थतु
अकुन्थत् / अकुन्थद्
कुन्थेत् / कुन्थेद्
कुन्थ्यात् / कुन्थ्याद्
अकुन्थीत् / अकुन्थीद्
अकुन्थिष्यत् / अकुन्थिष्यद्
प्रथमा  द्विवचनम्
अकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थ
मध्यम पुरुषः  द्विवचनम्
अकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्