कुन्थ् - कुन्थँ - संश्लेषणे क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुथ्नाति
कुथ्यते
चुकुन्थ
चुकुन्थे
कुन्थिता
कुन्थिता
कुन्थिष्यति
कुन्थिष्यते
कुथ्नीतात् / कुथ्नीताद् / कुथ्नातु
कुथ्यताम्
अकुथ्नात् / अकुथ्नाद्
अकुथ्यत
कुथ्नीयात् / कुथ्नीयाद्
कुथ्येत
कुथ्यात् / कुथ्याद्
कुन्थिषीष्ट
अकुन्थीत् / अकुन्थीद्
अकुन्थि
अकुन्थिष्यत् / अकुन्थिष्यद्
अकुन्थिष्यत
प्रथम  द्विवचनम्
कुथ्नीतः
कुथ्येते
चुकुन्थतुः
चुकुन्थाते
कुन्थितारौ
कुन्थितारौ
कुन्थिष्यतः
कुन्थिष्येते
कुथ्नीताम्
कुथ्येताम्
अकुथ्नीताम्
अकुथ्येताम्
कुथ्नीयाताम्
कुथ्येयाताम्
कुथ्यास्ताम्
कुन्थिषीयास्ताम्
अकुन्थिष्टाम्
अकुन्थिषाताम्
अकुन्थिष्यताम्
अकुन्थिष्येताम्
प्रथम  बहुवचनम्
कुथ्नन्ति
कुथ्यन्ते
चुकुन्थुः
चुकुन्थिरे
कुन्थितारः
कुन्थितारः
कुन्थिष्यन्ति
कुन्थिष्यन्ते
कुथ्नन्तु
कुथ्यन्ताम्
अकुथ्नन्
अकुथ्यन्त
कुथ्नीयुः
कुथ्येरन्
कुथ्यासुः
कुन्थिषीरन्
अकुन्थिषुः
अकुन्थिषत
अकुन्थिष्यन्
अकुन्थिष्यन्त
मध्यम  एकवचनम्
कुथ्नासि
कुथ्यसे
चुकुन्थिथ
चुकुन्थिषे
कुन्थितासि
कुन्थितासे
कुन्थिष्यसि
कुन्थिष्यसे
कुथ्नीतात् / कुथ्नीताद् / कुथान
कुथ्यस्व
अकुथ्नाः
अकुथ्यथाः
कुथ्नीयाः
कुथ्येथाः
कुथ्याः
कुन्थिषीष्ठाः
अकुन्थीः
अकुन्थिष्ठाः
अकुन्थिष्यः
अकुन्थिष्यथाः
मध्यम  द्विवचनम्
कुथ्नीथः
कुथ्येथे
चुकुन्थथुः
चुकुन्थाथे
कुन्थितास्थः
कुन्थितासाथे
कुन्थिष्यथः
कुन्थिष्येथे
कुथ्नीतम्
कुथ्येथाम्
अकुथ्नीतम्
अकुथ्येथाम्
कुथ्नीयातम्
कुथ्येयाथाम्
कुथ्यास्तम्
कुन्थिषीयास्थाम्
अकुन्थिष्टम्
अकुन्थिषाथाम्
अकुन्थिष्यतम्
अकुन्थिष्येथाम्
मध्यम  बहुवचनम्
कुथ्नीथ
कुथ्यध्वे
चुकुन्थ
चुकुन्थिध्वे
कुन्थितास्थ
कुन्थिताध्वे
कुन्थिष्यथ
कुन्थिष्यध्वे
कुथ्नीत
कुथ्यध्वम्
अकुथ्नीत
अकुथ्यध्वम्
कुथ्नीयात
कुथ्येध्वम्
कुथ्यास्त
कुन्थिषीध्वम्
अकुन्थिष्ट
अकुन्थिढ्वम्
अकुन्थिष्यत
अकुन्थिष्यध्वम्
उत्तम  एकवचनम्
कुथ्नामि
कुथ्ये
चुकुन्थ
चुकुन्थे
कुन्थितास्मि
कुन्थिताहे
कुन्थिष्यामि
कुन्थिष्ये
कुथ्नानि
कुथ्यै
अकुथ्नाम्
अकुथ्ये
कुथ्नीयाम्
कुथ्येय
कुथ्यासम्
कुन्थिषीय
अकुन्थिषम्
अकुन्थिषि
अकुन्थिष्यम्
अकुन्थिष्ये
उत्तम  द्विवचनम्
कुथ्नीवः
कुथ्यावहे
चुकुन्थिव
चुकुन्थिवहे
कुन्थितास्वः
कुन्थितास्वहे
कुन्थिष्यावः
कुन्थिष्यावहे
कुथ्नाव
कुथ्यावहै
अकुथ्नीव
अकुथ्यावहि
कुथ्नीयाव
कुथ्येवहि
कुथ्यास्व
कुन्थिषीवहि
अकुन्थिष्व
अकुन्थिष्वहि
अकुन्थिष्याव
अकुन्थिष्यावहि
उत्तम  बहुवचनम्
कुथ्नीमः
कुथ्यामहे
चुकुन्थिम
चुकुन्थिमहे
कुन्थितास्मः
कुन्थितास्महे
कुन्थिष्यामः
कुन्थिष्यामहे
कुथ्नाम
कुथ्यामहै
अकुथ्नीम
अकुथ्यामहि
कुथ्नीयाम
कुथ्येमहि
कुथ्यास्म
कुन्थिषीमहि
अकुन्थिष्म
अकुन्थिष्महि
अकुन्थिष्याम
अकुन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुथ्नीतात् / कुथ्नीताद् / कुथ्नातु
अकुथ्नात् / अकुथ्नाद्
कुथ्नीयात् / कुथ्नीयाद्
अकुन्थीत् / अकुन्थीद्
अकुन्थिष्यत् / अकुन्थिष्यद्
प्रथमा  द्विवचनम्
अकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुथ्नीतात् / कुथ्नीताद् / कुथान
मध्यम पुरुषः  द्विवचनम्
अकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्