कुत्स् - कुत्सँ - अवक्षेपने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुत्सयते
कुत्स्यते
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूवे / कुत्सयांबभूवे / कुत्सयामाहे
कुत्सयिता
कुत्सिता / कुत्सयिता
कुत्सयिष्यते
कुत्सिष्यते / कुत्सयिष्यते
कुत्सयताम्
कुत्स्यताम्
अकुत्सयत
अकुत्स्यत
कुत्सयेत
कुत्स्येत
कुत्सयिषीष्ट
कुत्सिषीष्ट / कुत्सयिषीष्ट
अचुकुत्सत
अकुत्सि
अकुत्सयिष्यत
अकुत्सिष्यत / अकुत्सयिष्यत
प्रथम  द्विवचनम्
कुत्सयेते
कुत्स्येते
कुत्सयाञ्चक्राते / कुत्सयांचक्राते / कुत्सयाम्बभूवतुः / कुत्सयांबभूवतुः / कुत्सयामासतुः
कुत्सयाञ्चक्राते / कुत्सयांचक्राते / कुत्सयाम्बभूवाते / कुत्सयांबभूवाते / कुत्सयामासाते
कुत्सयितारौ
कुत्सितारौ / कुत्सयितारौ
कुत्सयिष्येते
कुत्सिष्येते / कुत्सयिष्येते
कुत्सयेताम्
कुत्स्येताम्
अकुत्सयेताम्
अकुत्स्येताम्
कुत्सयेयाताम्
कुत्स्येयाताम्
कुत्सयिषीयास्ताम्
कुत्सिषीयास्ताम् / कुत्सयिषीयास्ताम्
अचुकुत्सेताम्
अकुत्सिषाताम् / अकुत्सयिषाताम्
अकुत्सयिष्येताम्
अकुत्सिष्येताम् / अकुत्सयिष्येताम्
प्रथम  बहुवचनम्
कुत्सयन्ते
कुत्स्यन्ते
कुत्सयाञ्चक्रिरे / कुत्सयांचक्रिरे / कुत्सयाम्बभूवुः / कुत्सयांबभूवुः / कुत्सयामासुः
कुत्सयाञ्चक्रिरे / कुत्सयांचक्रिरे / कुत्सयाम्बभूविरे / कुत्सयांबभूविरे / कुत्सयामासिरे
कुत्सयितारः
कुत्सितारः / कुत्सयितारः
कुत्सयिष्यन्ते
कुत्सिष्यन्ते / कुत्सयिष्यन्ते
कुत्सयन्ताम्
कुत्स्यन्ताम्
अकुत्सयन्त
अकुत्स्यन्त
कुत्सयेरन्
कुत्स्येरन्
कुत्सयिषीरन्
कुत्सिषीरन् / कुत्सयिषीरन्
अचुकुत्सन्त
अकुत्सिषत / अकुत्सयिषत
अकुत्सयिष्यन्त
अकुत्सिष्यन्त / अकुत्सयिष्यन्त
मध्यम  एकवचनम्
कुत्सयसे
कुत्स्यसे
कुत्सयाञ्चकृषे / कुत्सयांचकृषे / कुत्सयाम्बभूविथ / कुत्सयांबभूविथ / कुत्सयामासिथ
कुत्सयाञ्चकृषे / कुत्सयांचकृषे / कुत्सयाम्बभूविषे / कुत्सयांबभूविषे / कुत्सयामासिषे
कुत्सयितासे
कुत्सितासे / कुत्सयितासे
कुत्सयिष्यसे
कुत्सिष्यसे / कुत्सयिष्यसे
कुत्सयस्व
कुत्स्यस्व
अकुत्सयथाः
अकुत्स्यथाः
कुत्सयेथाः
कुत्स्येथाः
कुत्सयिषीष्ठाः
कुत्सिषीष्ठाः / कुत्सयिषीष्ठाः
अचुकुत्सथाः
अकुत्सिष्ठाः / अकुत्सयिष्ठाः
अकुत्सयिष्यथाः
अकुत्सिष्यथाः / अकुत्सयिष्यथाः
मध्यम  द्विवचनम्
कुत्सयेथे
कुत्स्येथे
कुत्सयाञ्चक्राथे / कुत्सयांचक्राथे / कुत्सयाम्बभूवथुः / कुत्सयांबभूवथुः / कुत्सयामासथुः
कुत्सयाञ्चक्राथे / कुत्सयांचक्राथे / कुत्सयाम्बभूवाथे / कुत्सयांबभूवाथे / कुत्सयामासाथे
कुत्सयितासाथे
कुत्सितासाथे / कुत्सयितासाथे
कुत्सयिष्येथे
कुत्सिष्येथे / कुत्सयिष्येथे
कुत्सयेथाम्
कुत्स्येथाम्
अकुत्सयेथाम्
अकुत्स्येथाम्
कुत्सयेयाथाम्
कुत्स्येयाथाम्
कुत्सयिषीयास्थाम्
कुत्सिषीयास्थाम् / कुत्सयिषीयास्थाम्
अचुकुत्सेथाम्
अकुत्सिषाथाम् / अकुत्सयिषाथाम्
अकुत्सयिष्येथाम्
अकुत्सिष्येथाम् / अकुत्सयिष्येथाम्
मध्यम  बहुवचनम्
कुत्सयध्वे
कुत्स्यध्वे
कुत्सयाञ्चकृढ्वे / कुत्सयांचकृढ्वे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चकृढ्वे / कुत्सयांचकृढ्वे / कुत्सयाम्बभूविध्वे / कुत्सयांबभूविध्वे / कुत्सयाम्बभूविढ्वे / कुत्सयांबभूविढ्वे / कुत्सयामासिध्वे
कुत्सयिताध्वे
कुत्सिताध्वे / कुत्सयिताध्वे
कुत्सयिष्यध्वे
कुत्सिष्यध्वे / कुत्सयिष्यध्वे
कुत्सयध्वम्
कुत्स्यध्वम्
अकुत्सयध्वम्
अकुत्स्यध्वम्
कुत्सयेध्वम्
कुत्स्येध्वम्
कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
कुत्सिषीध्वम् / कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
अचुकुत्सध्वम्
अकुत्सिढ्वम् / अकुत्सयिढ्वम् / अकुत्सयिध्वम्
अकुत्सयिष्यध्वम्
अकुत्सिष्यध्वम् / अकुत्सयिष्यध्वम्
उत्तम  एकवचनम्
कुत्सये
कुत्स्ये
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूवे / कुत्सयांबभूवे / कुत्सयामाहे
कुत्सयिताहे
कुत्सिताहे / कुत्सयिताहे
कुत्सयिष्ये
कुत्सिष्ये / कुत्सयिष्ये
कुत्सयै
कुत्स्यै
अकुत्सये
अकुत्स्ये
कुत्सयेय
कुत्स्येय
कुत्सयिषीय
कुत्सिषीय / कुत्सयिषीय
अचुकुत्से
अकुत्सिषि / अकुत्सयिषि
अकुत्सयिष्ये
अकुत्सिष्ये / अकुत्सयिष्ये
उत्तम  द्विवचनम्
कुत्सयावहे
कुत्स्यावहे
कुत्सयाञ्चकृवहे / कुत्सयांचकृवहे / कुत्सयाम्बभूविव / कुत्सयांबभूविव / कुत्सयामासिव
कुत्सयाञ्चकृवहे / कुत्सयांचकृवहे / कुत्सयाम्बभूविवहे / कुत्सयांबभूविवहे / कुत्सयामासिवहे
कुत्सयितास्वहे
कुत्सितास्वहे / कुत्सयितास्वहे
कुत्सयिष्यावहे
कुत्सिष्यावहे / कुत्सयिष्यावहे
कुत्सयावहै
कुत्स्यावहै
अकुत्सयावहि
अकुत्स्यावहि
कुत्सयेवहि
कुत्स्येवहि
कुत्सयिषीवहि
कुत्सिषीवहि / कुत्सयिषीवहि
अचुकुत्सावहि
अकुत्सिष्वहि / अकुत्सयिष्वहि
अकुत्सयिष्यावहि
अकुत्सिष्यावहि / अकुत्सयिष्यावहि
उत्तम  बहुवचनम्
कुत्सयामहे
कुत्स्यामहे
कुत्सयाञ्चकृमहे / कुत्सयांचकृमहे / कुत्सयाम्बभूविम / कुत्सयांबभूविम / कुत्सयामासिम
कुत्सयाञ्चकृमहे / कुत्सयांचकृमहे / कुत्सयाम्बभूविमहे / कुत्सयांबभूविमहे / कुत्सयामासिमहे
कुत्सयितास्महे
कुत्सितास्महे / कुत्सयितास्महे
कुत्सयिष्यामहे
कुत्सिष्यामहे / कुत्सयिष्यामहे
कुत्सयामहै
कुत्स्यामहै
अकुत्सयामहि
अकुत्स्यामहि
कुत्सयेमहि
कुत्स्येमहि
कुत्सयिषीमहि
कुत्सिषीमहि / कुत्सयिषीमहि
अचुकुत्सामहि
अकुत्सिष्महि / अकुत्सयिष्महि
अकुत्सयिष्यामहि
अकुत्सिष्यामहि / अकुत्सयिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूवे / कुत्सयांबभूवे / कुत्सयामाहे
कुत्सिता / कुत्सयिता
कुत्सिष्यते / कुत्सयिष्यते
कुत्सिषीष्ट / कुत्सयिषीष्ट
अकुत्सिष्यत / अकुत्सयिष्यत
प्रथमा  द्विवचनम्
कुत्सयाञ्चक्राते / कुत्सयांचक्राते / कुत्सयाम्बभूवतुः / कुत्सयांबभूवतुः / कुत्सयामासतुः
कुत्सयाञ्चक्राते / कुत्सयांचक्राते / कुत्सयाम्बभूवाते / कुत्सयांबभूवाते / कुत्सयामासाते
कुत्सितारौ / कुत्सयितारौ
कुत्सिष्येते / कुत्सयिष्येते
कुत्सिषीयास्ताम् / कुत्सयिषीयास्ताम्
अकुत्सिषाताम् / अकुत्सयिषाताम्
अकुत्सयिष्येताम्
अकुत्सिष्येताम् / अकुत्सयिष्येताम्
प्रथमा  बहुवचनम्
कुत्सयाञ्चक्रिरे / कुत्सयांचक्रिरे / कुत्सयाम्बभूवुः / कुत्सयांबभूवुः / कुत्सयामासुः
कुत्सयाञ्चक्रिरे / कुत्सयांचक्रिरे / कुत्सयाम्बभूविरे / कुत्सयांबभूविरे / कुत्सयामासिरे
कुत्सितारः / कुत्सयितारः
कुत्सिष्यन्ते / कुत्सयिष्यन्ते
कुत्सिषीरन् / कुत्सयिषीरन्
अकुत्सिषत / अकुत्सयिषत
अकुत्सिष्यन्त / अकुत्सयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कुत्सयाञ्चकृषे / कुत्सयांचकृषे / कुत्सयाम्बभूविथ / कुत्सयांबभूविथ / कुत्सयामासिथ
कुत्सयाञ्चकृषे / कुत्सयांचकृषे / कुत्सयाम्बभूविषे / कुत्सयांबभूविषे / कुत्सयामासिषे
कुत्सितासे / कुत्सयितासे
कुत्सिष्यसे / कुत्सयिष्यसे
कुत्सिषीष्ठाः / कुत्सयिषीष्ठाः
अकुत्सिष्ठाः / अकुत्सयिष्ठाः
अकुत्सिष्यथाः / अकुत्सयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कुत्सयाञ्चक्राथे / कुत्सयांचक्राथे / कुत्सयाम्बभूवथुः / कुत्सयांबभूवथुः / कुत्सयामासथुः
कुत्सयाञ्चक्राथे / कुत्सयांचक्राथे / कुत्सयाम्बभूवाथे / कुत्सयांबभूवाथे / कुत्सयामासाथे
कुत्सितासाथे / कुत्सयितासाथे
कुत्सिष्येथे / कुत्सयिष्येथे
कुत्सिषीयास्थाम् / कुत्सयिषीयास्थाम्
अकुत्सिषाथाम् / अकुत्सयिषाथाम्
अकुत्सयिष्येथाम्
अकुत्सिष्येथाम् / अकुत्सयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कुत्सयाञ्चकृढ्वे / कुत्सयांचकृढ्वे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चकृढ्वे / कुत्सयांचकृढ्वे / कुत्सयाम्बभूविध्वे / कुत्सयांबभूविध्वे / कुत्सयाम्बभूविढ्वे / कुत्सयांबभूविढ्वे / कुत्सयामासिध्वे
कुत्सिताध्वे / कुत्सयिताध्वे
कुत्सिष्यध्वे / कुत्सयिष्यध्वे
कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
कुत्सिषीध्वम् / कुत्सयिषीढ्वम् / कुत्सयिषीध्वम्
अकुत्सिढ्वम् / अकुत्सयिढ्वम् / अकुत्सयिध्वम्
अकुत्सयिष्यध्वम्
अकुत्सिष्यध्वम् / अकुत्सयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूव / कुत्सयांबभूव / कुत्सयामास
कुत्सयाञ्चक्रे / कुत्सयांचक्रे / कुत्सयाम्बभूवे / कुत्सयांबभूवे / कुत्सयामाहे
कुत्सिताहे / कुत्सयिताहे
कुत्सिष्ये / कुत्सयिष्ये
कुत्सिषीय / कुत्सयिषीय
अकुत्सिषि / अकुत्सयिषि
अकुत्सिष्ये / अकुत्सयिष्ये
उत्तम पुरुषः  द्विवचनम्
कुत्सयाञ्चकृवहे / कुत्सयांचकृवहे / कुत्सयाम्बभूविव / कुत्सयांबभूविव / कुत्सयामासिव
कुत्सयाञ्चकृवहे / कुत्सयांचकृवहे / कुत्सयाम्बभूविवहे / कुत्सयांबभूविवहे / कुत्सयामासिवहे
कुत्सितास्वहे / कुत्सयितास्वहे
कुत्सिष्यावहे / कुत्सयिष्यावहे
कुत्सिषीवहि / कुत्सयिषीवहि
अकुत्सिष्वहि / अकुत्सयिष्वहि
अकुत्सयिष्यावहि
अकुत्सिष्यावहि / अकुत्सयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कुत्सयाञ्चकृमहे / कुत्सयांचकृमहे / कुत्सयाम्बभूविम / कुत्सयांबभूविम / कुत्सयामासिम
कुत्सयाञ्चकृमहे / कुत्सयांचकृमहे / कुत्सयाम्बभूविमहे / कुत्सयांबभूविमहे / कुत्सयामासिमहे
कुत्सितास्महे / कुत्सयितास्महे
कुत्सिष्यामहे / कुत्सयिष्यामहे
कुत्सिषीमहि / कुत्सयिषीमहि
अकुत्सिष्महि / अकुत्सयिष्महि
अकुत्सयिष्यामहि
अकुत्सिष्यामहि / अकुत्सयिष्यामहि