कुच् - कुचँ - सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कोचति
कुच्यते
चुकोच
चुकुचे
कोचिता
कोचिता
कोचिष्यति
कोचिष्यते
कोचतात् / कोचताद् / कोचतु
कुच्यताम्
अकोचत् / अकोचद्
अकुच्यत
कोचेत् / कोचेद्
कुच्येत
कुच्यात् / कुच्याद्
कोचिषीष्ट
अकोचीत् / अकोचीद्
अकोचि
अकोचिष्यत् / अकोचिष्यद्
अकोचिष्यत
प्रथम  द्विवचनम्
कोचतः
कुच्येते
चुकुचतुः
चुकुचाते
कोचितारौ
कोचितारौ
कोचिष्यतः
कोचिष्येते
कोचताम्
कुच्येताम्
अकोचताम्
अकुच्येताम्
कोचेताम्
कुच्येयाताम्
कुच्यास्ताम्
कोचिषीयास्ताम्
अकोचिष्टाम्
अकोचिषाताम्
अकोचिष्यताम्
अकोचिष्येताम्
प्रथम  बहुवचनम्
कोचन्ति
कुच्यन्ते
चुकुचुः
चुकुचिरे
कोचितारः
कोचितारः
कोचिष्यन्ति
कोचिष्यन्ते
कोचन्तु
कुच्यन्ताम्
अकोचन्
अकुच्यन्त
कोचेयुः
कुच्येरन्
कुच्यासुः
कोचिषीरन्
अकोचिषुः
अकोचिषत
अकोचिष्यन्
अकोचिष्यन्त
मध्यम  एकवचनम्
कोचसि
कुच्यसे
चुकोचिथ
चुकुचिषे
कोचितासि
कोचितासे
कोचिष्यसि
कोचिष्यसे
कोचतात् / कोचताद् / कोच
कुच्यस्व
अकोचः
अकुच्यथाः
कोचेः
कुच्येथाः
कुच्याः
कोचिषीष्ठाः
अकोचीः
अकोचिष्ठाः
अकोचिष्यः
अकोचिष्यथाः
मध्यम  द्विवचनम्
कोचथः
कुच्येथे
चुकुचथुः
चुकुचाथे
कोचितास्थः
कोचितासाथे
कोचिष्यथः
कोचिष्येथे
कोचतम्
कुच्येथाम्
अकोचतम्
अकुच्येथाम्
कोचेतम्
कुच्येयाथाम्
कुच्यास्तम्
कोचिषीयास्थाम्
अकोचिष्टम्
अकोचिषाथाम्
अकोचिष्यतम्
अकोचिष्येथाम्
मध्यम  बहुवचनम्
कोचथ
कुच्यध्वे
चुकुच
चुकुचिध्वे
कोचितास्थ
कोचिताध्वे
कोचिष्यथ
कोचिष्यध्वे
कोचत
कुच्यध्वम्
अकोचत
अकुच्यध्वम्
कोचेत
कुच्येध्वम्
कुच्यास्त
कोचिषीध्वम्
अकोचिष्ट
अकोचिढ्वम्
अकोचिष्यत
अकोचिष्यध्वम्
उत्तम  एकवचनम्
कोचामि
कुच्ये
चुकोच
चुकुचे
कोचितास्मि
कोचिताहे
कोचिष्यामि
कोचिष्ये
कोचानि
कुच्यै
अकोचम्
अकुच्ये
कोचेयम्
कुच्येय
कुच्यासम्
कोचिषीय
अकोचिषम्
अकोचिषि
अकोचिष्यम्
अकोचिष्ये
उत्तम  द्विवचनम्
कोचावः
कुच्यावहे
चुकुचिव
चुकुचिवहे
कोचितास्वः
कोचितास्वहे
कोचिष्यावः
कोचिष्यावहे
कोचाव
कुच्यावहै
अकोचाव
अकुच्यावहि
कोचेव
कुच्येवहि
कुच्यास्व
कोचिषीवहि
अकोचिष्व
अकोचिष्वहि
अकोचिष्याव
अकोचिष्यावहि
उत्तम  बहुवचनम्
कोचामः
कुच्यामहे
चुकुचिम
चुकुचिमहे
कोचितास्मः
कोचितास्महे
कोचिष्यामः
कोचिष्यामहे
कोचाम
कुच्यामहै
अकोचाम
अकुच्यामहि
कोचेम
कुच्येमहि
कुच्यास्म
कोचिषीमहि
अकोचिष्म
अकोचिष्महि
अकोचिष्याम
अकोचिष्यामहि
प्रथम पुरुषः  एकवचनम्
कोचतात् / कोचताद् / कोचतु
अकोचत् / अकोचद्
कुच्यात् / कुच्याद्
अकोचीत् / अकोचीद्
अकोचिष्यत् / अकोचिष्यद्
प्रथमा  द्विवचनम्
अकोचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कोचतात् / कोचताद् / कोच
मध्यम पुरुषः  द्विवचनम्
अकोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्