कुच् - कुचँ सङ्कोचने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुचतु
अञ्चतात् / अञ्चताद् / अञ्चतु
पचतात् / पचताद् / पचतु
वक्तात् / वक्ताद् / वक्तु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
कुचताम्
अञ्चताम्
पचताम्
वक्ताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
कुचन्तु
अञ्चन्तु
पचन्तु
वचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुच
अञ्चतात् / अञ्चताद् / अञ्च
पचतात् / पचताद् / पच
वक्तात् / वक्ताद् / वग्धि
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
कुचतम्
अञ्चतम्
पचतम्
वक्तम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
कुचत
अञ्चत
पचत
वक्त
विङ्क्त
उत्तम पुरुषः  एकवचनम्
कुचानि
अञ्चानि
पचानि
वचानि
विनचानि
उत्तम पुरुषः  द्विवचनम्
कुचाव
अञ्चाव
पचाव
वचाव
विनचाव
उत्तम पुरुषः  बहुवचनम्
कुचाम
अञ्चाम
पचाम
वचाम
विनचाम
प्रथम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुचतु
अञ्चतात् / अञ्चताद् / अञ्चतु
पचतात् / पचताद् / पचतु
वक्तात् / वक्ताद् / वक्तु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
पचताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
पचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुच
अञ्चतात् / अञ्चताद् / अञ्च
पचतात् / पचताद् / पच
वक्तात् / वक्ताद् / वग्धि
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
पचतम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पचानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्