कील् - कीलँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कीलति
कील्यते
चिकील
चिकीले
कीलिता
कीलिता
कीलिष्यति
कीलिष्यते
कीलतात् / कीलताद् / कीलतु
कील्यताम्
अकीलत् / अकीलद्
अकील्यत
कीलेत् / कीलेद्
कील्येत
कील्यात् / कील्याद्
कीलिषीष्ट
अकीलीत् / अकीलीद्
अकीलि
अकीलिष्यत् / अकीलिष्यद्
अकीलिष्यत
प्रथम  द्विवचनम्
कीलतः
कील्येते
चिकीलतुः
चिकीलाते
कीलितारौ
कीलितारौ
कीलिष्यतः
कीलिष्येते
कीलताम्
कील्येताम्
अकीलताम्
अकील्येताम्
कीलेताम्
कील्येयाताम्
कील्यास्ताम्
कीलिषीयास्ताम्
अकीलिष्टाम्
अकीलिषाताम्
अकीलिष्यताम्
अकीलिष्येताम्
प्रथम  बहुवचनम्
कीलन्ति
कील्यन्ते
चिकीलुः
चिकीलिरे
कीलितारः
कीलितारः
कीलिष्यन्ति
कीलिष्यन्ते
कीलन्तु
कील्यन्ताम्
अकीलन्
अकील्यन्त
कीलेयुः
कील्येरन्
कील्यासुः
कीलिषीरन्
अकीलिषुः
अकीलिषत
अकीलिष्यन्
अकीलिष्यन्त
मध्यम  एकवचनम्
कीलसि
कील्यसे
चिकीलिथ
चिकीलिषे
कीलितासि
कीलितासे
कीलिष्यसि
कीलिष्यसे
कीलतात् / कीलताद् / कील
कील्यस्व
अकीलः
अकील्यथाः
कीलेः
कील्येथाः
कील्याः
कीलिषीष्ठाः
अकीलीः
अकीलिष्ठाः
अकीलिष्यः
अकीलिष्यथाः
मध्यम  द्विवचनम्
कीलथः
कील्येथे
चिकीलथुः
चिकीलाथे
कीलितास्थः
कीलितासाथे
कीलिष्यथः
कीलिष्येथे
कीलतम्
कील्येथाम्
अकीलतम्
अकील्येथाम्
कीलेतम्
कील्येयाथाम्
कील्यास्तम्
कीलिषीयास्थाम्
अकीलिष्टम्
अकीलिषाथाम्
अकीलिष्यतम्
अकीलिष्येथाम्
मध्यम  बहुवचनम्
कीलथ
कील्यध्वे
चिकील
चिकीलिढ्वे / चिकीलिध्वे
कीलितास्थ
कीलिताध्वे
कीलिष्यथ
कीलिष्यध्वे
कीलत
कील्यध्वम्
अकीलत
अकील्यध्वम्
कीलेत
कील्येध्वम्
कील्यास्त
कीलिषीढ्वम् / कीलिषीध्वम्
अकीलिष्ट
अकीलिढ्वम् / अकीलिध्वम्
अकीलिष्यत
अकीलिष्यध्वम्
उत्तम  एकवचनम्
कीलामि
कील्ये
चिकील
चिकीले
कीलितास्मि
कीलिताहे
कीलिष्यामि
कीलिष्ये
कीलानि
कील्यै
अकीलम्
अकील्ये
कीलेयम्
कील्येय
कील्यासम्
कीलिषीय
अकीलिषम्
अकीलिषि
अकीलिष्यम्
अकीलिष्ये
उत्तम  द्विवचनम्
कीलावः
कील्यावहे
चिकीलिव
चिकीलिवहे
कीलितास्वः
कीलितास्वहे
कीलिष्यावः
कीलिष्यावहे
कीलाव
कील्यावहै
अकीलाव
अकील्यावहि
कीलेव
कील्येवहि
कील्यास्व
कीलिषीवहि
अकीलिष्व
अकीलिष्वहि
अकीलिष्याव
अकीलिष्यावहि
उत्तम  बहुवचनम्
कीलामः
कील्यामहे
चिकीलिम
चिकीलिमहे
कीलितास्मः
कीलितास्महे
कीलिष्यामः
कीलिष्यामहे
कीलाम
कील्यामहै
अकीलाम
अकील्यामहि
कीलेम
कील्येमहि
कील्यास्म
कीलिषीमहि
अकीलिष्म
अकीलिष्महि
अकीलिष्याम
अकीलिष्यामहि
प्रथम पुरुषः  एकवचनम्
कीलतात् / कीलताद् / कीलतु
अकीलत् / अकीलद्
कील्यात् / कील्याद्
अकीलीत् / अकीलीद्
अकीलिष्यत् / अकीलिष्यद्
प्रथमा  द्विवचनम्
अकीलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कीलतात् / कीलताद् / कील
मध्यम पुरुषः  द्विवचनम्
अकीलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिकीलिढ्वे / चिकीलिध्वे
कीलिषीढ्वम् / कीलिषीध्वम्
अकीलिढ्वम् / अकीलिध्वम्
अकीलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्