कि - कि ज्ञाने जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अचिकेत् / अचिकेद्
अजयत् / अजयद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचिकिताम्
अजयताम्
अक्षिणुताम्
प्रथम पुरुषः  बहुवचनम्
अचिकयुः
अजयन्
अक्षिण्वन्
मध्यम पुरुषः  एकवचनम्
अचिकेः
अजयः
अक्षिणोः
मध्यम पुरुषः  द्विवचनम्
अचिकितम्
अजयतम्
अक्षिणुतम्
मध्यम पुरुषः  बहुवचनम्
अचिकित
अजयत
अक्षिणुत
उत्तम पुरुषः  एकवचनम्
अचिकयम्
अजयम्
अक्षिणवम्
उत्तम पुरुषः  द्विवचनम्
अचिकिव
अजयाव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचिकिम
अजयाम
अक्षिण्म / अक्षिणुम
प्रथम पुरुषः  एकवचनम्
अचिकेत् / अचिकेद्
अजयत् / अजयद्
अक्षिणोत् / अक्षिणोद्
प्रथम पुरुषः  द्विवचनम्
अचिकिताम्
अजयताम्
प्रथम पुरुषः  बहुवचनम्
अचिकयुः
अजयन्
मध्यम पुरुषः  एकवचनम्
अचिकेः
अजयः
मध्यम पुरुषः  द्विवचनम्
अचिकितम्
अजयतम्
मध्यम पुरुषः  बहुवचनम्
अचिकित
अजयत
उत्तम पुरुषः  एकवचनम्
अचिकयम्
अजयम्
उत्तम पुरुषः  द्विवचनम्
अचिकिव
अजयाव
अक्षिण्व / अक्षिणुव
उत्तम पुरुषः  बहुवचनम्
अचिकिम
अजयाम
अक्षिण्म / अक्षिणुम