कि - कि - ज्ञाने जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
चिकेति
कीयते
चिकाय
चिक्ये
केता
कायिता / केता
केष्यति
कायिष्यते / केष्यते
चिकितात् / चिकिताद् / चिकेतु
कीयताम्
अचिकेत् / अचिकेद्
अकीयत
चिकियात् / चिकियाद्
कीयेत
कीयात् / कीयाद्
कायिषीष्ट / केषीष्ट
अकैषीत् / अकैषीद्
अकायि
अकेष्यत् / अकेष्यद्
अकायिष्यत / अकेष्यत
प्रथम  द्विवचनम्
चिकितः
कीयेते
चिक्यतुः
चिक्याते
केतारौ
कायितारौ / केतारौ
केष्यतः
कायिष्येते / केष्येते
चिकिताम्
कीयेताम्
अचिकिताम्
अकीयेताम्
चिकियाताम्
कीयेयाताम्
कीयास्ताम्
कायिषीयास्ताम् / केषीयास्ताम्
अकैष्टाम्
अकायिषाताम् / अकेषाताम्
अकेष्यताम्
अकायिष्येताम् / अकेष्येताम्
प्रथम  बहुवचनम्
चिक्यति
कीयन्ते
चिक्युः
चिक्यिरे
केतारः
कायितारः / केतारः
केष्यन्ति
कायिष्यन्ते / केष्यन्ते
चिक्यतु
कीयन्ताम्
अचिकयुः
अकीयन्त
चिकियुः
कीयेरन्
कीयासुः
कायिषीरन् / केषीरन्
अकैषुः
अकायिषत / अकेषत
अकेष्यन्
अकायिष्यन्त / अकेष्यन्त
मध्यम  एकवचनम्
चिकेषि
कीयसे
चिकयिथ / चिकेथ
चिक्यिषे
केतासि
कायितासे / केतासे
केष्यसि
कायिष्यसे / केष्यसे
चिकितात् / चिकिताद् / चिकिहि
कीयस्व
अचिकेः
अकीयथाः
चिकियाः
कीयेथाः
कीयाः
कायिषीष्ठाः / केषीष्ठाः
अकैषीः
अकायिष्ठाः / अकेष्ठाः
अकेष्यः
अकायिष्यथाः / अकेष्यथाः
मध्यम  द्विवचनम्
चिकिथः
कीयेथे
चिक्यथुः
चिक्याथे
केतास्थः
कायितासाथे / केतासाथे
केष्यथः
कायिष्येथे / केष्येथे
चिकितम्
कीयेथाम्
अचिकितम्
अकीयेथाम्
चिकियातम्
कीयेयाथाम्
कीयास्तम्
कायिषीयास्थाम् / केषीयास्थाम्
अकैष्टम्
अकायिषाथाम् / अकेषाथाम्
अकेष्यतम्
अकायिष्येथाम् / अकेष्येथाम्
मध्यम  बहुवचनम्
चिकिथ
कीयध्वे
चिक्य
चिक्यिढ्वे / चिक्यिध्वे
केतास्थ
कायिताध्वे / केताध्वे
केष्यथ
कायिष्यध्वे / केष्यध्वे
चिकित
कीयध्वम्
अचिकित
अकीयध्वम्
चिकियात
कीयेध्वम्
कीयास्त
कायिषीढ्वम् / कायिषीध्वम् / केषीढ्वम्
अकैष्ट
अकायिढ्वम् / अकायिध्वम् / अकेढ्वम्
अकेष्यत
अकायिष्यध्वम् / अकेष्यध्वम्
उत्तम  एकवचनम्
चिकेमि
कीये
चिकय / चिकाय
चिक्ये
केतास्मि
कायिताहे / केताहे
केष्यामि
कायिष्ये / केष्ये
चिकयानि
कीयै
अचिकयम्
अकीये
चिकियाम्
कीयेय
कीयासम्
कायिषीय / केषीय
अकैषम्
अकायिषि / अकेषि
अकेष्यम्
अकायिष्ये / अकेष्ये
उत्तम  द्विवचनम्
चिकिवः
कीयावहे
चिक्यिव
चिक्यिवहे
केतास्वः
कायितास्वहे / केतास्वहे
केष्यावः
कायिष्यावहे / केष्यावहे
चिकयाव
कीयावहै
अचिकिव
अकीयावहि
चिकियाव
कीयेवहि
कीयास्व
कायिषीवहि / केषीवहि
अकैष्व
अकायिष्वहि / अकेष्वहि
अकेष्याव
अकायिष्यावहि / अकेष्यावहि
उत्तम  बहुवचनम्
चिकिमः
कीयामहे
चिक्यिम
चिक्यिमहे
केतास्मः
कायितास्महे / केतास्महे
केष्यामः
कायिष्यामहे / केष्यामहे
चिकयाम
कीयामहै
अचिकिम
अकीयामहि
चिकियाम
कीयेमहि
कीयास्म
कायिषीमहि / केषीमहि
अकैष्म
अकायिष्महि / अकेष्महि
अकेष्याम
अकायिष्यामहि / अकेष्यामहि
प्रथम पुरुषः  एकवचनम्
कायिष्यते / केष्यते
चिकितात् / चिकिताद् / चिकेतु
अचिकेत् / अचिकेद्
चिकियात् / चिकियाद्
कायिषीष्ट / केषीष्ट
अकैषीत् / अकैषीद्
अकेष्यत् / अकेष्यद्
अकायिष्यत / अकेष्यत
प्रथमा  द्विवचनम्
कायितारौ / केतारौ
कायिष्येते / केष्येते
कायिषीयास्ताम् / केषीयास्ताम्
अकायिषाताम् / अकेषाताम्
अकायिष्येताम् / अकेष्येताम्
प्रथमा  बहुवचनम्
कायितारः / केतारः
कायिष्यन्ते / केष्यन्ते
कायिषीरन् / केषीरन्
अकायिषत / अकेषत
अकायिष्यन्त / अकेष्यन्त
मध्यम पुरुषः  एकवचनम्
चिकयिथ / चिकेथ
कायितासे / केतासे
कायिष्यसे / केष्यसे
चिकितात् / चिकिताद् / चिकिहि
कायिषीष्ठाः / केषीष्ठाः
अकायिष्ठाः / अकेष्ठाः
अकायिष्यथाः / अकेष्यथाः
मध्यम पुरुषः  द्विवचनम्
कायितासाथे / केतासाथे
कायिष्येथे / केष्येथे
कायिषीयास्थाम् / केषीयास्थाम्
अकायिषाथाम् / अकेषाथाम्
अकायिष्येथाम् / अकेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिक्यिढ्वे / चिक्यिध्वे
कायिताध्वे / केताध्वे
कायिष्यध्वे / केष्यध्वे
कायिषीढ्वम् / कायिषीध्वम् / केषीढ्वम्
अकायिढ्वम् / अकायिध्वम् / अकेढ्वम्
अकायिष्यध्वम् / अकेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कायिताहे / केताहे
कायिष्ये / केष्ये
अकायिषि / अकेषि
अकायिष्ये / अकेष्ये
उत्तम पुरुषः  द्विवचनम्
कायितास्वहे / केतास्वहे
कायिष्यावहे / केष्यावहे
कायिषीवहि / केषीवहि
अकायिष्वहि / अकेष्वहि
अकायिष्यावहि / अकेष्यावहि
उत्तम पुरुषः  बहुवचनम्
कायितास्महे / केतास्महे
कायिष्यामहे / केष्यामहे
कायिषीमहि / केषीमहि
अकायिष्महि / अकेष्महि
अकायिष्यामहि / अकेष्यामहि