किट् - किटँ - त्रासे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
केटति
किट्यते
चिकेट
चिकिटे
केटिता
केटिता
केटिष्यति
केटिष्यते
केटतात् / केटताद् / केटतु
किट्यताम्
अकेटत् / अकेटद्
अकिट्यत
केटेत् / केटेद्
किट्येत
किट्यात् / किट्याद्
केटिषीष्ट
अकेटीत् / अकेटीद्
अकेटि
अकेटिष्यत् / अकेटिष्यद्
अकेटिष्यत
प्रथम  द्विवचनम्
केटतः
किट्येते
चिकिटतुः
चिकिटाते
केटितारौ
केटितारौ
केटिष्यतः
केटिष्येते
केटताम्
किट्येताम्
अकेटताम्
अकिट्येताम्
केटेताम्
किट्येयाताम्
किट्यास्ताम्
केटिषीयास्ताम्
अकेटिष्टाम्
अकेटिषाताम्
अकेटिष्यताम्
अकेटिष्येताम्
प्रथम  बहुवचनम्
केटन्ति
किट्यन्ते
चिकिटुः
चिकिटिरे
केटितारः
केटितारः
केटिष्यन्ति
केटिष्यन्ते
केटन्तु
किट्यन्ताम्
अकेटन्
अकिट्यन्त
केटेयुः
किट्येरन्
किट्यासुः
केटिषीरन्
अकेटिषुः
अकेटिषत
अकेटिष्यन्
अकेटिष्यन्त
मध्यम  एकवचनम्
केटसि
किट्यसे
चिकेटिथ
चिकिटिषे
केटितासि
केटितासे
केटिष्यसि
केटिष्यसे
केटतात् / केटताद् / केट
किट्यस्व
अकेटः
अकिट्यथाः
केटेः
किट्येथाः
किट्याः
केटिषीष्ठाः
अकेटीः
अकेटिष्ठाः
अकेटिष्यः
अकेटिष्यथाः
मध्यम  द्विवचनम्
केटथः
किट्येथे
चिकिटथुः
चिकिटाथे
केटितास्थः
केटितासाथे
केटिष्यथः
केटिष्येथे
केटतम्
किट्येथाम्
अकेटतम्
अकिट्येथाम्
केटेतम्
किट्येयाथाम्
किट्यास्तम्
केटिषीयास्थाम्
अकेटिष्टम्
अकेटिषाथाम्
अकेटिष्यतम्
अकेटिष्येथाम्
मध्यम  बहुवचनम्
केटथ
किट्यध्वे
चिकिट
चिकिटिध्वे
केटितास्थ
केटिताध्वे
केटिष्यथ
केटिष्यध्वे
केटत
किट्यध्वम्
अकेटत
अकिट्यध्वम्
केटेत
किट्येध्वम्
किट्यास्त
केटिषीध्वम्
अकेटिष्ट
अकेटिढ्वम्
अकेटिष्यत
अकेटिष्यध्वम्
उत्तम  एकवचनम्
केटामि
किट्ये
चिकेट
चिकिटे
केटितास्मि
केटिताहे
केटिष्यामि
केटिष्ये
केटानि
किट्यै
अकेटम्
अकिट्ये
केटेयम्
किट्येय
किट्यासम्
केटिषीय
अकेटिषम्
अकेटिषि
अकेटिष्यम्
अकेटिष्ये
उत्तम  द्विवचनम्
केटावः
किट्यावहे
चिकिटिव
चिकिटिवहे
केटितास्वः
केटितास्वहे
केटिष्यावः
केटिष्यावहे
केटाव
किट्यावहै
अकेटाव
अकिट्यावहि
केटेव
किट्येवहि
किट्यास्व
केटिषीवहि
अकेटिष्व
अकेटिष्वहि
अकेटिष्याव
अकेटिष्यावहि
उत्तम  बहुवचनम्
केटामः
किट्यामहे
चिकिटिम
चिकिटिमहे
केटितास्मः
केटितास्महे
केटिष्यामः
केटिष्यामहे
केटाम
किट्यामहै
अकेटाम
अकिट्यामहि
केटेम
किट्येमहि
किट्यास्म
केटिषीमहि
अकेटिष्म
अकेटिष्महि
अकेटिष्याम
अकेटिष्यामहि
प्रथम पुरुषः  एकवचनम्
केटतात् / केटताद् / केटतु
अकेटत् / अकेटद्
किट्यात् / किट्याद्
अकेटीत् / अकेटीद्
अकेटिष्यत् / अकेटिष्यद्
प्रथमा  द्विवचनम्
अकेटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
केटतात् / केटताद् / केट
मध्यम पुरुषः  द्विवचनम्
अकेटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकेटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्