कास् - कासृँ - शब्दकुत्सायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कासते
कास्यते
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूवे / कासांबभूवे / कासामाहे
कासिता
कासिता
कासिष्यते
कासिष्यते
कासताम्
कास्यताम्
अकासत
अकास्यत
कासेत
कास्येत
कासिषीष्ट
कासिषीष्ट
अकासिष्ट
अकासि
अकासिष्यत
अकासिष्यत
प्रथम  द्विवचनम्
कासेते
कास्येते
कासाञ्चक्राते / कासांचक्राते / कासाम्बभूवतुः / कासांबभूवतुः / कासामासतुः
कासाञ्चक्राते / कासांचक्राते / कासाम्बभूवाते / कासांबभूवाते / कासामासाते
कासितारौ
कासितारौ
कासिष्येते
कासिष्येते
कासेताम्
कास्येताम्
अकासेताम्
अकास्येताम्
कासेयाताम्
कास्येयाताम्
कासिषीयास्ताम्
कासिषीयास्ताम्
अकासिषाताम्
अकासिषाताम्
अकासिष्येताम्
अकासिष्येताम्
प्रथम  बहुवचनम्
कासन्ते
कास्यन्ते
कासाञ्चक्रिरे / कासांचक्रिरे / कासाम्बभूवुः / कासांबभूवुः / कासामासुः
कासाञ्चक्रिरे / कासांचक्रिरे / कासाम्बभूविरे / कासांबभूविरे / कासामासिरे
कासितारः
कासितारः
कासिष्यन्ते
कासिष्यन्ते
कासन्ताम्
कास्यन्ताम्
अकासन्त
अकास्यन्त
कासेरन्
कास्येरन्
कासिषीरन्
कासिषीरन्
अकासिषत
अकासिषत
अकासिष्यन्त
अकासिष्यन्त
मध्यम  एकवचनम्
काससे
कास्यसे
कासाञ्चकृषे / कासांचकृषे / कासाम्बभूविथ / कासांबभूविथ / कासामासिथ
कासाञ्चकृषे / कासांचकृषे / कासाम्बभूविषे / कासांबभूविषे / कासामासिषे
कासितासे
कासितासे
कासिष्यसे
कासिष्यसे
कासस्व
कास्यस्व
अकासथाः
अकास्यथाः
कासेथाः
कास्येथाः
कासिषीष्ठाः
कासिषीष्ठाः
अकासिष्ठाः
अकासिष्ठाः
अकासिष्यथाः
अकासिष्यथाः
मध्यम  द्विवचनम्
कासेथे
कास्येथे
कासाञ्चक्राथे / कासांचक्राथे / कासाम्बभूवथुः / कासांबभूवथुः / कासामासथुः
कासाञ्चक्राथे / कासांचक्राथे / कासाम्बभूवाथे / कासांबभूवाथे / कासामासाथे
कासितासाथे
कासितासाथे
कासिष्येथे
कासिष्येथे
कासेथाम्
कास्येथाम्
अकासेथाम्
अकास्येथाम्
कासेयाथाम्
कास्येयाथाम्
कासिषीयास्थाम्
कासिषीयास्थाम्
अकासिषाथाम्
अकासिषाथाम्
अकासिष्येथाम्
अकासिष्येथाम्
मध्यम  बहुवचनम्
कासध्वे
कास्यध्वे
कासाञ्चकृढ्वे / कासांचकृढ्वे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चकृढ्वे / कासांचकृढ्वे / कासाम्बभूविध्वे / कासांबभूविध्वे / कासाम्बभूविढ्वे / कासांबभूविढ्वे / कासामासिध्वे
कासिताध्वे
कासिताध्वे
कासिष्यध्वे
कासिष्यध्वे
कासध्वम्
कास्यध्वम्
अकासध्वम्
अकास्यध्वम्
कासेध्वम्
कास्येध्वम्
कासिषीध्वम्
कासिषीध्वम्
अकासिढ्वम्
अकासिढ्वम्
अकासिष्यध्वम्
अकासिष्यध्वम्
उत्तम  एकवचनम्
कासे
कास्ये
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूवे / कासांबभूवे / कासामाहे
कासिताहे
कासिताहे
कासिष्ये
कासिष्ये
कासै
कास्यै
अकासे
अकास्ये
कासेय
कास्येय
कासिषीय
कासिषीय
अकासिषि
अकासिषि
अकासिष्ये
अकासिष्ये
उत्तम  द्विवचनम्
कासावहे
कास्यावहे
कासाञ्चकृवहे / कासांचकृवहे / कासाम्बभूविव / कासांबभूविव / कासामासिव
कासाञ्चकृवहे / कासांचकृवहे / कासाम्बभूविवहे / कासांबभूविवहे / कासामासिवहे
कासितास्वहे
कासितास्वहे
कासिष्यावहे
कासिष्यावहे
कासावहै
कास्यावहै
अकासावहि
अकास्यावहि
कासेवहि
कास्येवहि
कासिषीवहि
कासिषीवहि
अकासिष्वहि
अकासिष्वहि
अकासिष्यावहि
अकासिष्यावहि
उत्तम  बहुवचनम्
कासामहे
कास्यामहे
कासाञ्चकृमहे / कासांचकृमहे / कासाम्बभूविम / कासांबभूविम / कासामासिम
कासाञ्चकृमहे / कासांचकृमहे / कासाम्बभूविमहे / कासांबभूविमहे / कासामासिमहे
कासितास्महे
कासितास्महे
कासिष्यामहे
कासिष्यामहे
कासामहै
कास्यामहै
अकासामहि
अकास्यामहि
कासेमहि
कास्येमहि
कासिषीमहि
कासिषीमहि
अकासिष्महि
अकासिष्महि
अकासिष्यामहि
अकासिष्यामहि
प्रथम पुरुषः  एकवचनम्
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूवे / कासांबभूवे / कासामाहे
प्रथमा  द्विवचनम्
कासाञ्चक्राते / कासांचक्राते / कासाम्बभूवतुः / कासांबभूवतुः / कासामासतुः
कासाञ्चक्राते / कासांचक्राते / कासाम्बभूवाते / कासांबभूवाते / कासामासाते
अकासिष्येताम्
अकासिष्येताम्
प्रथमा  बहुवचनम्
कासाञ्चक्रिरे / कासांचक्रिरे / कासाम्बभूवुः / कासांबभूवुः / कासामासुः
कासाञ्चक्रिरे / कासांचक्रिरे / कासाम्बभूविरे / कासांबभूविरे / कासामासिरे
मध्यम पुरुषः  एकवचनम्
कासाञ्चकृषे / कासांचकृषे / कासाम्बभूविथ / कासांबभूविथ / कासामासिथ
कासाञ्चकृषे / कासांचकृषे / कासाम्बभूविषे / कासांबभूविषे / कासामासिषे
मध्यम पुरुषः  द्विवचनम्
कासाञ्चक्राथे / कासांचक्राथे / कासाम्बभूवथुः / कासांबभूवथुः / कासामासथुः
कासाञ्चक्राथे / कासांचक्राथे / कासाम्बभूवाथे / कासांबभूवाथे / कासामासाथे
अकासिष्येथाम्
अकासिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कासाञ्चकृढ्वे / कासांचकृढ्वे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चकृढ्वे / कासांचकृढ्वे / कासाम्बभूविध्वे / कासांबभूविध्वे / कासाम्बभूविढ्वे / कासांबभूविढ्वे / कासामासिध्वे
अकासिष्यध्वम्
अकासिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूव / कासांबभूव / कासामास
कासाञ्चक्रे / कासांचक्रे / कासाम्बभूवे / कासांबभूवे / कासामाहे
उत्तम पुरुषः  द्विवचनम्
कासाञ्चकृवहे / कासांचकृवहे / कासाम्बभूविव / कासांबभूविव / कासामासिव
कासाञ्चकृवहे / कासांचकृवहे / कासाम्बभूविवहे / कासांबभूविवहे / कासामासिवहे
उत्तम पुरुषः  बहुवचनम्
कासाञ्चकृमहे / कासांचकृमहे / कासाम्बभूविम / कासांबभूविम / कासामासिम
कासाञ्चकृमहे / कासांचकृमहे / कासाम्बभूविमहे / कासांबभूविमहे / कासामासिमहे