काश् - काशृँ - दीप्तौ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
काश्यते
काश्यते
चकाशे
चकाशे
काशिता
काशिता
काशिष्यते
काशिष्यते
काश्यताम्
काश्यताम्
अकाश्यत
अकाश्यत
काश्येत
काश्येत
काशिषीष्ट
काशिषीष्ट
अकाशिष्ट
अकाशि
अकाशिष्यत
अकाशिष्यत
प्रथम  द्विवचनम्
काश्येते
काश्येते
चकाशाते
चकाशाते
काशितारौ
काशितारौ
काशिष्येते
काशिष्येते
काश्येताम्
काश्येताम्
अकाश्येताम्
अकाश्येताम्
काश्येयाताम्
काश्येयाताम्
काशिषीयास्ताम्
काशिषीयास्ताम्
अकाशिषाताम्
अकाशिषाताम्
अकाशिष्येताम्
अकाशिष्येताम्
प्रथम  बहुवचनम्
काश्यन्ते
काश्यन्ते
चकाशिरे
चकाशिरे
काशितारः
काशितारः
काशिष्यन्ते
काशिष्यन्ते
काश्यन्ताम्
काश्यन्ताम्
अकाश्यन्त
अकाश्यन्त
काश्येरन्
काश्येरन्
काशिषीरन्
काशिषीरन्
अकाशिषत
अकाशिषत
अकाशिष्यन्त
अकाशिष्यन्त
मध्यम  एकवचनम्
काश्यसे
काश्यसे
चकाशिषे
चकाशिषे
काशितासे
काशितासे
काशिष्यसे
काशिष्यसे
काश्यस्व
काश्यस्व
अकाश्यथाः
अकाश्यथाः
काश्येथाः
काश्येथाः
काशिषीष्ठाः
काशिषीष्ठाः
अकाशिष्ठाः
अकाशिष्ठाः
अकाशिष्यथाः
अकाशिष्यथाः
मध्यम  द्विवचनम्
काश्येथे
काश्येथे
चकाशाथे
चकाशाथे
काशितासाथे
काशितासाथे
काशिष्येथे
काशिष्येथे
काश्येथाम्
काश्येथाम्
अकाश्येथाम्
अकाश्येथाम्
काश्येयाथाम्
काश्येयाथाम्
काशिषीयास्थाम्
काशिषीयास्थाम्
अकाशिषाथाम्
अकाशिषाथाम्
अकाशिष्येथाम्
अकाशिष्येथाम्
मध्यम  बहुवचनम्
काश्यध्वे
काश्यध्वे
चकाशिध्वे
चकाशिध्वे
काशिताध्वे
काशिताध्वे
काशिष्यध्वे
काशिष्यध्वे
काश्यध्वम्
काश्यध्वम्
अकाश्यध्वम्
अकाश्यध्वम्
काश्येध्वम्
काश्येध्वम्
काशिषीध्वम्
काशिषीध्वम्
अकाशिढ्वम्
अकाशिढ्वम्
अकाशिष्यध्वम्
अकाशिष्यध्वम्
उत्तम  एकवचनम्
काश्ये
काश्ये
चकाशे
चकाशे
काशिताहे
काशिताहे
काशिष्ये
काशिष्ये
काश्यै
काश्यै
अकाश्ये
अकाश्ये
काश्येय
काश्येय
काशिषीय
काशिषीय
अकाशिषि
अकाशिषि
अकाशिष्ये
अकाशिष्ये
उत्तम  द्विवचनम्
काश्यावहे
काश्यावहे
चकाशिवहे
चकाशिवहे
काशितास्वहे
काशितास्वहे
काशिष्यावहे
काशिष्यावहे
काश्यावहै
काश्यावहै
अकाश्यावहि
अकाश्यावहि
काश्येवहि
काश्येवहि
काशिषीवहि
काशिषीवहि
अकाशिष्वहि
अकाशिष्वहि
अकाशिष्यावहि
अकाशिष्यावहि
उत्तम  बहुवचनम्
काश्यामहे
काश्यामहे
चकाशिमहे
चकाशिमहे
काशितास्महे
काशितास्महे
काशिष्यामहे
काशिष्यामहे
काश्यामहै
काश्यामहै
अकाश्यामहि
अकाश्यामहि
काश्येमहि
काश्येमहि
काशिषीमहि
काशिषीमहि
अकाशिष्महि
अकाशिष्महि
अकाशिष्यामहि
अकाशिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकाशिष्येताम्
अकाशिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकाशिष्येथाम्
अकाशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकाशिष्यध्वम्
अकाशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्