कामि - कमुँ - कान्तौ न मित् १९४९ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कामयते
काम्यते
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूवे / कामयांबभूवे / कामयामाहे / चकमे
कामयिता / कमिता
कामिता / कामयिता / कमिता
कामयिष्यते / कमिष्यते
कामिष्यते / कामयिष्यते / कमिष्यते
कामयताम्
काम्यताम्
अकामयत
अकाम्यत
कामयेत
काम्येत
कामयिषीष्ट / कमिषीष्ट
कामिषीष्ट / कामयिषीष्ट / कमिषीष्ट
अचीकमत / अचकमत
अकामि
अकामयिष्यत / अकमिष्यत
अकामिष्यत / अकामयिष्यत / अकमिष्यत
प्रथम  द्विवचनम्
कामयेते
काम्येते
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवाते / कामयांबभूवाते / कामयामासाते / चकमाते
कामयितारौ / कमितारौ
कामितारौ / कामयितारौ / कमितारौ
कामयिष्येते / कमिष्येते
कामिष्येते / कामयिष्येते / कमिष्येते
कामयेताम्
काम्येताम्
अकामयेताम्
अकाम्येताम्
कामयेयाताम्
काम्येयाताम्
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामिषीयास्ताम् / कामयिषीयास्ताम् / कमिषीयास्ताम्
अचीकमेताम् / अचकमेताम्
अकामिषाताम् / अकामयिषाताम् / अकमिषाताम्
अकामयिष्येताम् / अकमिष्येताम्
अकामिष्येताम् / अकामयिष्येताम् / अकमिष्येताम्
प्रथम  बहुवचनम्
कामयन्ते
काम्यन्ते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूविरे / कामयांबभूविरे / कामयामासिरे / चकमिरे
कामयितारः / कमितारः
कामितारः / कामयितारः / कमितारः
कामयिष्यन्ते / कमिष्यन्ते
कामिष्यन्ते / कामयिष्यन्ते / कमिष्यन्ते
कामयन्ताम्
काम्यन्ताम्
अकामयन्त
अकाम्यन्त
कामयेरन्
काम्येरन्
कामयिषीरन् / कमिषीरन्
कामिषीरन् / कामयिषीरन् / कमिषीरन्
अचीकमन्त / अचकमन्त
अकामिषत / अकामयिषत / अकमिषत
अकामयिष्यन्त / अकमिष्यन्त
अकामिष्यन्त / अकामयिष्यन्त / अकमिष्यन्त
मध्यम  एकवचनम्
कामयसे
काम्यसे
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविषे / कामयांबभूविषे / कामयामासिषे / चकमिषे
कामयितासे / कमितासे
कामितासे / कामयितासे / कमितासे
कामयिष्यसे / कमिष्यसे
कामिष्यसे / कामयिष्यसे / कमिष्यसे
कामयस्व
काम्यस्व
अकामयथाः
अकाम्यथाः
कामयेथाः
काम्येथाः
कामयिषीष्ठाः / कमिषीष्ठाः
कामिषीष्ठाः / कामयिषीष्ठाः / कमिषीष्ठाः
अचीकमथाः / अचकमथाः
अकामिष्ठाः / अकामयिष्ठाः / अकमिष्ठाः
अकामयिष्यथाः / अकमिष्यथाः
अकामिष्यथाः / अकामयिष्यथाः / अकमिष्यथाः
मध्यम  द्विवचनम्
कामयेथे
काम्येथे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवाथे / कामयांबभूवाथे / कामयामासाथे / चकमाथे
कामयितासाथे / कमितासाथे
कामितासाथे / कामयितासाथे / कमितासाथे
कामयिष्येथे / कमिष्येथे
कामिष्येथे / कामयिष्येथे / कमिष्येथे
कामयेथाम्
काम्येथाम्
अकामयेथाम्
अकाम्येथाम्
कामयेयाथाम्
काम्येयाथाम्
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामिषीयास्थाम् / कामयिषीयास्थाम् / कमिषीयास्थाम्
अचीकमेथाम् / अचकमेथाम्
अकामिषाथाम् / अकामयिषाथाम् / अकमिषाथाम्
अकामयिष्येथाम् / अकमिष्येथाम्
अकामिष्येथाम् / अकामयिष्येथाम् / अकमिष्येथाम्
मध्यम  बहुवचनम्
कामयध्वे
काम्यध्वे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूविध्वे / कामयांबभूविध्वे / कामयाम्बभूविढ्वे / कामयांबभूविढ्वे / कामयामासिध्वे / चकमिध्वे
कामयिताध्वे / कमिताध्वे
कामिताध्वे / कामयिताध्वे / कमिताध्वे
कामयिष्यध्वे / कमिष्यध्वे
कामिष्यध्वे / कामयिष्यध्वे / कमिष्यध्वे
कामयध्वम्
काम्यध्वम्
अकामयध्वम्
अकाम्यध्वम्
कामयेध्वम्
काम्येध्वम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
कामिषीध्वम् / कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
अचीकमध्वम् / अचकमध्वम्
अकामिढ्वम् / अकामयिढ्वम् / अकामयिध्वम् / अकमिढ्वम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
अकामिष्यध्वम् / अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम  एकवचनम्
कामये
काम्ये
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूवे / कामयांबभूवे / कामयामाहे / चकमे
कामयिताहे / कमिताहे
कामिताहे / कामयिताहे / कमिताहे
कामयिष्ये / कमिष्ये
कामिष्ये / कामयिष्ये / कमिष्ये
कामयै
काम्यै
अकामये
अकाम्ये
कामयेय
काम्येय
कामयिषीय / कमिषीय
कामिषीय / कामयिषीय / कमिषीय
अचीकमे / अचकमे
अकामिषि / अकामयिषि / अकमिषि
अकामयिष्ये / अकमिष्ये
अकामिष्ये / अकामयिष्ये / अकमिष्ये
उत्तम  द्विवचनम्
कामयावहे
काम्यावहे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविवहे / कामयांबभूविवहे / कामयामासिवहे / चकमिवहे
कामयितास्वहे / कमितास्वहे
कामितास्वहे / कामयितास्वहे / कमितास्वहे
कामयिष्यावहे / कमिष्यावहे
कामिष्यावहे / कामयिष्यावहे / कमिष्यावहे
कामयावहै
काम्यावहै
अकामयावहि
अकाम्यावहि
कामयेवहि
काम्येवहि
कामयिषीवहि / कमिषीवहि
कामिषीवहि / कामयिषीवहि / कमिषीवहि
अचीकमावहि / अचकमावहि
अकामिष्वहि / अकामयिष्वहि / अकमिष्वहि
अकामयिष्यावहि / अकमिष्यावहि
अकामिष्यावहि / अकामयिष्यावहि / अकमिष्यावहि
उत्तम  बहुवचनम्
कामयामहे
काम्यामहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविमहे / कामयांबभूविमहे / कामयामासिमहे / चकमिमहे
कामयितास्महे / कमितास्महे
कामितास्महे / कामयितास्महे / कमितास्महे
कामयिष्यामहे / कमिष्यामहे
कामिष्यामहे / कामयिष्यामहे / कमिष्यामहे
कामयामहै
काम्यामहै
अकामयामहि
अकाम्यामहि
कामयेमहि
काम्येमहि
कामयिषीमहि / कमिषीमहि
कामिषीमहि / कामयिषीमहि / कमिषीमहि
अचीकमामहि / अचकमामहि
अकामिष्महि / अकामयिष्महि / अकमिष्महि
अकामयिष्यामहि / अकमिष्यामहि
अकामिष्यामहि / अकामयिष्यामहि / अकमिष्यामहि
प्रथम पुरुषः  एकवचनम्
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूवे / कामयांबभूवे / कामयामाहे / चकमे
कामयिता / कमिता
कामिता / कामयिता / कमिता
कामयिष्यते / कमिष्यते
कामिष्यते / कामयिष्यते / कमिष्यते
कामयिषीष्ट / कमिषीष्ट
कामिषीष्ट / कामयिषीष्ट / कमिषीष्ट
अकामयिष्यत / अकमिष्यत
अकामिष्यत / अकामयिष्यत / अकमिष्यत
प्रथमा  द्विवचनम्
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवाते / कामयांबभूवाते / कामयामासाते / चकमाते
कामयितारौ / कमितारौ
कामितारौ / कामयितारौ / कमितारौ
कामयिष्येते / कमिष्येते
कामिष्येते / कामयिष्येते / कमिष्येते
कामयिषीयास्ताम् / कमिषीयास्ताम्
कामिषीयास्ताम् / कामयिषीयास्ताम् / कमिषीयास्ताम्
अचीकमेताम् / अचकमेताम्
अकामिषाताम् / अकामयिषाताम् / अकमिषाताम्
अकामयिष्येताम् / अकमिष्येताम्
अकामिष्येताम् / अकामयिष्येताम् / अकमिष्येताम्
प्रथमा  बहुवचनम्
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूविरे / कामयांबभूविरे / कामयामासिरे / चकमिरे
कामयितारः / कमितारः
कामितारः / कामयितारः / कमितारः
कामयिष्यन्ते / कमिष्यन्ते
कामिष्यन्ते / कामयिष्यन्ते / कमिष्यन्ते
कामयिषीरन् / कमिषीरन्
कामिषीरन् / कामयिषीरन् / कमिषीरन्
अचीकमन्त / अचकमन्त
अकामिषत / अकामयिषत / अकमिषत
अकामयिष्यन्त / अकमिष्यन्त
अकामिष्यन्त / अकामयिष्यन्त / अकमिष्यन्त
मध्यम पुरुषः  एकवचनम्
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविषे / कामयांबभूविषे / कामयामासिषे / चकमिषे
कामयितासे / कमितासे
कामितासे / कामयितासे / कमितासे
कामयिष्यसे / कमिष्यसे
कामिष्यसे / कामयिष्यसे / कमिष्यसे
कामयिषीष्ठाः / कमिषीष्ठाः
कामिषीष्ठाः / कामयिषीष्ठाः / कमिषीष्ठाः
अचीकमथाः / अचकमथाः
अकामिष्ठाः / अकामयिष्ठाः / अकमिष्ठाः
अकामयिष्यथाः / अकमिष्यथाः
अकामिष्यथाः / अकामयिष्यथाः / अकमिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवाथे / कामयांबभूवाथे / कामयामासाथे / चकमाथे
कामयितासाथे / कमितासाथे
कामितासाथे / कामयितासाथे / कमितासाथे
कामयिष्येथे / कमिष्येथे
कामिष्येथे / कामयिष्येथे / कमिष्येथे
कामयिषीयास्थाम् / कमिषीयास्थाम्
कामिषीयास्थाम् / कामयिषीयास्थाम् / कमिषीयास्थाम्
अचीकमेथाम् / अचकमेथाम्
अकामिषाथाम् / अकामयिषाथाम् / अकमिषाथाम्
अकामयिष्येथाम् / अकमिष्येथाम्
अकामिष्येथाम् / अकामयिष्येथाम् / अकमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूविध्वे / कामयांबभूविध्वे / कामयाम्बभूविढ्वे / कामयांबभूविढ्वे / कामयामासिध्वे / चकमिध्वे
कामयिताध्वे / कमिताध्वे
कामिताध्वे / कामयिताध्वे / कमिताध्वे
कामयिष्यध्वे / कमिष्यध्वे
कामिष्यध्वे / कामयिष्यध्वे / कमिष्यध्वे
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
कामिषीध्वम् / कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
अचीकमध्वम् / अचकमध्वम्
अकामिढ्वम् / अकामयिढ्वम् / अकामयिध्वम् / अकमिढ्वम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
अकामिष्यध्वम् / अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूवे / कामयांबभूवे / कामयामाहे / चकमे
कामयिताहे / कमिताहे
कामिताहे / कामयिताहे / कमिताहे
कामयिष्ये / कमिष्ये
कामिष्ये / कामयिष्ये / कमिष्ये
कामिषीय / कामयिषीय / कमिषीय
अकामिषि / अकामयिषि / अकमिषि
अकामयिष्ये / अकमिष्ये
अकामिष्ये / अकामयिष्ये / अकमिष्ये
उत्तम पुरुषः  द्विवचनम्
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविवहे / कामयांबभूविवहे / कामयामासिवहे / चकमिवहे
कामयितास्वहे / कमितास्वहे
कामितास्वहे / कामयितास्वहे / कमितास्वहे
कामयिष्यावहे / कमिष्यावहे
कामिष्यावहे / कामयिष्यावहे / कमिष्यावहे
कामयिषीवहि / कमिषीवहि
कामिषीवहि / कामयिषीवहि / कमिषीवहि
अचीकमावहि / अचकमावहि
अकामिष्वहि / अकामयिष्वहि / अकमिष्वहि
अकामयिष्यावहि / अकमिष्यावहि
अकामिष्यावहि / अकामयिष्यावहि / अकमिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविमहे / कामयांबभूविमहे / कामयामासिमहे / चकमिमहे
कामयितास्महे / कमितास्महे
कामितास्महे / कामयितास्महे / कमितास्महे
कामयिष्यामहे / कमिष्यामहे
कामिष्यामहे / कामयिष्यामहे / कमिष्यामहे
कामयिषीमहि / कमिषीमहि
कामिषीमहि / कामयिषीमहि / कमिषीमहि
अचीकमामहि / अचकमामहि
अकामिष्महि / अकामयिष्महि / अकमिष्महि
अकामयिष्यामहि / अकमिष्यामहि
अकामिष्यामहि / अकामयिष्यामहि / अकमिष्यामहि