काङ्क्ष् - काक्षिँ - काङ्क्षायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
काङ्क्षति
काङ्क्ष्यते
चकाङ्क्ष
चकाङ्क्षे
काङ्क्षिता
काङ्क्षिता
काङ्क्षिष्यति
काङ्क्षिष्यते
काङ्क्षतात् / काङ्क्षताद् / काङ्क्षतु
काङ्क्ष्यताम्
अकाङ्क्षत् / अकाङ्क्षद्
अकाङ्क्ष्यत
काङ्क्षेत् / काङ्क्षेद्
काङ्क्ष्येत
काङ्क्ष्यात् / काङ्क्ष्याद्
काङ्क्षिषीष्ट
अकाङ्क्षीत् / अकाङ्क्षीद्
अकाङ्क्षि
अकाङ्क्षिष्यत् / अकाङ्क्षिष्यद्
अकाङ्क्षिष्यत
प्रथम  द्विवचनम्
काङ्क्षतः
काङ्क्ष्येते
चकाङ्क्षतुः
चकाङ्क्षाते
काङ्क्षितारौ
काङ्क्षितारौ
काङ्क्षिष्यतः
काङ्क्षिष्येते
काङ्क्षताम्
काङ्क्ष्येताम्
अकाङ्क्षताम्
अकाङ्क्ष्येताम्
काङ्क्षेताम्
काङ्क्ष्येयाताम्
काङ्क्ष्यास्ताम्
काङ्क्षिषीयास्ताम्
अकाङ्क्षिष्टाम्
अकाङ्क्षिषाताम्
अकाङ्क्षिष्यताम्
अकाङ्क्षिष्येताम्
प्रथम  बहुवचनम्
काङ्क्षन्ति
काङ्क्ष्यन्ते
चकाङ्क्षुः
चकाङ्क्षिरे
काङ्क्षितारः
काङ्क्षितारः
काङ्क्षिष्यन्ति
काङ्क्षिष्यन्ते
काङ्क्षन्तु
काङ्क्ष्यन्ताम्
अकाङ्क्षन्
अकाङ्क्ष्यन्त
काङ्क्षेयुः
काङ्क्ष्येरन्
काङ्क्ष्यासुः
काङ्क्षिषीरन्
अकाङ्क्षिषुः
अकाङ्क्षिषत
अकाङ्क्षिष्यन्
अकाङ्क्षिष्यन्त
मध्यम  एकवचनम्
काङ्क्षसि
काङ्क्ष्यसे
चकाङ्क्षिथ
चकाङ्क्षिषे
काङ्क्षितासि
काङ्क्षितासे
काङ्क्षिष्यसि
काङ्क्षिष्यसे
काङ्क्षतात् / काङ्क्षताद् / काङ्क्ष
काङ्क्ष्यस्व
अकाङ्क्षः
अकाङ्क्ष्यथाः
काङ्क्षेः
काङ्क्ष्येथाः
काङ्क्ष्याः
काङ्क्षिषीष्ठाः
अकाङ्क्षीः
अकाङ्क्षिष्ठाः
अकाङ्क्षिष्यः
अकाङ्क्षिष्यथाः
मध्यम  द्विवचनम्
काङ्क्षथः
काङ्क्ष्येथे
चकाङ्क्षथुः
चकाङ्क्षाथे
काङ्क्षितास्थः
काङ्क्षितासाथे
काङ्क्षिष्यथः
काङ्क्षिष्येथे
काङ्क्षतम्
काङ्क्ष्येथाम्
अकाङ्क्षतम्
अकाङ्क्ष्येथाम्
काङ्क्षेतम्
काङ्क्ष्येयाथाम्
काङ्क्ष्यास्तम्
काङ्क्षिषीयास्थाम्
अकाङ्क्षिष्टम्
अकाङ्क्षिषाथाम्
अकाङ्क्षिष्यतम्
अकाङ्क्षिष्येथाम्
मध्यम  बहुवचनम्
काङ्क्षथ
काङ्क्ष्यध्वे
चकाङ्क्ष
चकाङ्क्षिध्वे
काङ्क्षितास्थ
काङ्क्षिताध्वे
काङ्क्षिष्यथ
काङ्क्षिष्यध्वे
काङ्क्षत
काङ्क्ष्यध्वम्
अकाङ्क्षत
अकाङ्क्ष्यध्वम्
काङ्क्षेत
काङ्क्ष्येध्वम्
काङ्क्ष्यास्त
काङ्क्षिषीध्वम्
अकाङ्क्षिष्ट
अकाङ्क्षिढ्वम्
अकाङ्क्षिष्यत
अकाङ्क्षिष्यध्वम्
उत्तम  एकवचनम्
काङ्क्षामि
काङ्क्ष्ये
चकाङ्क्ष
चकाङ्क्षे
काङ्क्षितास्मि
काङ्क्षिताहे
काङ्क्षिष्यामि
काङ्क्षिष्ये
काङ्क्षाणि
काङ्क्ष्यै
अकाङ्क्षम्
अकाङ्क्ष्ये
काङ्क्षेयम्
काङ्क्ष्येय
काङ्क्ष्यासम्
काङ्क्षिषीय
अकाङ्क्षिषम्
अकाङ्क्षिषि
अकाङ्क्षिष्यम्
अकाङ्क्षिष्ये
उत्तम  द्विवचनम्
काङ्क्षावः
काङ्क्ष्यावहे
चकाङ्क्षिव
चकाङ्क्षिवहे
काङ्क्षितास्वः
काङ्क्षितास्वहे
काङ्क्षिष्यावः
काङ्क्षिष्यावहे
काङ्क्षाव
काङ्क्ष्यावहै
अकाङ्क्षाव
अकाङ्क्ष्यावहि
काङ्क्षेव
काङ्क्ष्येवहि
काङ्क्ष्यास्व
काङ्क्षिषीवहि
अकाङ्क्षिष्व
अकाङ्क्षिष्वहि
अकाङ्क्षिष्याव
अकाङ्क्षिष्यावहि
उत्तम  बहुवचनम्
काङ्क्षामः
काङ्क्ष्यामहे
चकाङ्क्षिम
चकाङ्क्षिमहे
काङ्क्षितास्मः
काङ्क्षितास्महे
काङ्क्षिष्यामः
काङ्क्षिष्यामहे
काङ्क्षाम
काङ्क्ष्यामहै
अकाङ्क्षाम
अकाङ्क्ष्यामहि
काङ्क्षेम
काङ्क्ष्येमहि
काङ्क्ष्यास्म
काङ्क्षिषीमहि
अकाङ्क्षिष्म
अकाङ्क्षिष्महि
अकाङ्क्षिष्याम
अकाङ्क्षिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
काङ्क्षतात् / काङ्क्षताद् / काङ्क्षतु
अकाङ्क्षत् / अकाङ्क्षद्
काङ्क्षेत् / काङ्क्षेद्
काङ्क्ष्यात् / काङ्क्ष्याद्
अकाङ्क्षीत् / अकाङ्क्षीद्
अकाङ्क्षिष्यत् / अकाङ्क्षिष्यद्
प्रथमा  द्विवचनम्
अकाङ्क्ष्येताम्
अकाङ्क्षिष्यताम्
अकाङ्क्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
काङ्क्षतात् / काङ्क्षताद् / काङ्क्ष
मध्यम पुरुषः  द्विवचनम्
अकाङ्क्ष्येथाम्
अकाङ्क्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकाङ्क्ष्यध्वम्
अकाङ्क्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अकाङ्क्षिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकाङ्क्षिष्यामहि