कस् - कसँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कसति
कस्यते
चकास
चकसे
कसिता
कसिता
कसिष्यति
कसिष्यते
कसतात् / कसताद् / कसतु
कस्यताम्
अकसत् / अकसद्
अकस्यत
कसेत् / कसेद्
कस्येत
कस्यात् / कस्याद्
कसिषीष्ट
अकासीत् / अकासीद् / अकसीत् / अकसीद्
अकासि
अकसिष्यत् / अकसिष्यद्
अकसिष्यत
प्रथम  द्विवचनम्
कसतः
कस्येते
चकसतुः
चकसाते
कसितारौ
कसितारौ
कसिष्यतः
कसिष्येते
कसताम्
कस्येताम्
अकसताम्
अकस्येताम्
कसेताम्
कस्येयाताम्
कस्यास्ताम्
कसिषीयास्ताम्
अकासिष्टाम् / अकसिष्टाम्
अकसिषाताम्
अकसिष्यताम्
अकसिष्येताम्
प्रथम  बहुवचनम्
कसन्ति
कस्यन्ते
चकसुः
चकसिरे
कसितारः
कसितारः
कसिष्यन्ति
कसिष्यन्ते
कसन्तु
कस्यन्ताम्
अकसन्
अकस्यन्त
कसेयुः
कस्येरन्
कस्यासुः
कसिषीरन्
अकासिषुः / अकसिषुः
अकसिषत
अकसिष्यन्
अकसिष्यन्त
मध्यम  एकवचनम्
कससि
कस्यसे
चकसिथ
चकसिषे
कसितासि
कसितासे
कसिष्यसि
कसिष्यसे
कसतात् / कसताद् / कस
कस्यस्व
अकसः
अकस्यथाः
कसेः
कस्येथाः
कस्याः
कसिषीष्ठाः
अकासीः / अकसीः
अकसिष्ठाः
अकसिष्यः
अकसिष्यथाः
मध्यम  द्विवचनम्
कसथः
कस्येथे
चकसथुः
चकसाथे
कसितास्थः
कसितासाथे
कसिष्यथः
कसिष्येथे
कसतम्
कस्येथाम्
अकसतम्
अकस्येथाम्
कसेतम्
कस्येयाथाम्
कस्यास्तम्
कसिषीयास्थाम्
अकासिष्टम् / अकसिष्टम्
अकसिषाथाम्
अकसिष्यतम्
अकसिष्येथाम्
मध्यम  बहुवचनम्
कसथ
कस्यध्वे
चकस
चकसिध्वे
कसितास्थ
कसिताध्वे
कसिष्यथ
कसिष्यध्वे
कसत
कस्यध्वम्
अकसत
अकस्यध्वम्
कसेत
कस्येध्वम्
कस्यास्त
कसिषीध्वम्
अकासिष्ट / अकसिष्ट
अकसिढ्वम्
अकसिष्यत
अकसिष्यध्वम्
उत्तम  एकवचनम्
कसामि
कस्ये
चकस / चकास
चकसे
कसितास्मि
कसिताहे
कसिष्यामि
कसिष्ये
कसानि
कस्यै
अकसम्
अकस्ये
कसेयम्
कस्येय
कस्यासम्
कसिषीय
अकासिषम् / अकसिषम्
अकसिषि
अकसिष्यम्
अकसिष्ये
उत्तम  द्विवचनम्
कसावः
कस्यावहे
चकसिव
चकसिवहे
कसितास्वः
कसितास्वहे
कसिष्यावः
कसिष्यावहे
कसाव
कस्यावहै
अकसाव
अकस्यावहि
कसेव
कस्येवहि
कस्यास्व
कसिषीवहि
अकासिष्व / अकसिष्व
अकसिष्वहि
अकसिष्याव
अकसिष्यावहि
उत्तम  बहुवचनम्
कसामः
कस्यामहे
चकसिम
चकसिमहे
कसितास्मः
कसितास्महे
कसिष्यामः
कसिष्यामहे
कसाम
कस्यामहै
अकसाम
अकस्यामहि
कसेम
कस्येमहि
कस्यास्म
कसिषीमहि
अकासिष्म / अकसिष्म
अकसिष्महि
अकसिष्याम
अकसिष्यामहि
प्रथम पुरुषः  एकवचनम्
कसतात् / कसताद् / कसतु
अकासीत् / अकासीद् / अकसीत् / अकसीद्
अकसिष्यत् / अकसिष्यद्
प्रथमा  द्विवचनम्
अकासिष्टाम् / अकसिष्टाम्
प्रथमा  बहुवचनम्
अकासिषुः / अकसिषुः
मध्यम पुरुषः  एकवचनम्
कसतात् / कसताद् / कस
मध्यम पुरुषः  द्विवचनम्
अकासिष्टम् / अकसिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकासिष्ट / अकसिष्ट
उत्तम पुरुषः  एकवचनम्
अकासिषम् / अकसिषम्
उत्तम पुरुषः  द्विवचनम्
अकासिष्व / अकसिष्व
उत्तम पुरुषः  बहुवचनम्
अकासिष्म / अकसिष्म