कष् - कषँ - हिंसार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कषति
कष्यते
चकाष
चकषे
कषिता
कषिता
कषिष्यति
कषिष्यते
कषतात् / कषताद् / कषतु
कष्यताम्
अकषत् / अकषद्
अकष्यत
कषेत् / कषेद्
कष्येत
कष्यात् / कष्याद्
कषिषीष्ट
अकाषीत् / अकाषीद् / अकषीत् / अकषीद्
अकाषि
अकषिष्यत् / अकषिष्यद्
अकषिष्यत
प्रथम  द्विवचनम्
कषतः
कष्येते
चकषतुः
चकषाते
कषितारौ
कषितारौ
कषिष्यतः
कषिष्येते
कषताम्
कष्येताम्
अकषताम्
अकष्येताम्
कषेताम्
कष्येयाताम्
कष्यास्ताम्
कषिषीयास्ताम्
अकाषिष्टाम् / अकषिष्टाम्
अकषिषाताम्
अकषिष्यताम्
अकषिष्येताम्
प्रथम  बहुवचनम्
कषन्ति
कष्यन्ते
चकषुः
चकषिरे
कषितारः
कषितारः
कषिष्यन्ति
कषिष्यन्ते
कषन्तु
कष्यन्ताम्
अकषन्
अकष्यन्त
कषेयुः
कष्येरन्
कष्यासुः
कषिषीरन्
अकाषिषुः / अकषिषुः
अकषिषत
अकषिष्यन्
अकषिष्यन्त
मध्यम  एकवचनम्
कषसि
कष्यसे
चकषिथ
चकषिषे
कषितासि
कषितासे
कषिष्यसि
कषिष्यसे
कषतात् / कषताद् / कष
कष्यस्व
अकषः
अकष्यथाः
कषेः
कष्येथाः
कष्याः
कषिषीष्ठाः
अकाषीः / अकषीः
अकषिष्ठाः
अकषिष्यः
अकषिष्यथाः
मध्यम  द्विवचनम्
कषथः
कष्येथे
चकषथुः
चकषाथे
कषितास्थः
कषितासाथे
कषिष्यथः
कषिष्येथे
कषतम्
कष्येथाम्
अकषतम्
अकष्येथाम्
कषेतम्
कष्येयाथाम्
कष्यास्तम्
कषिषीयास्थाम्
अकाषिष्टम् / अकषिष्टम्
अकषिषाथाम्
अकषिष्यतम्
अकषिष्येथाम्
मध्यम  बहुवचनम्
कषथ
कष्यध्वे
चकष
चकषिध्वे
कषितास्थ
कषिताध्वे
कषिष्यथ
कषिष्यध्वे
कषत
कष्यध्वम्
अकषत
अकष्यध्वम्
कषेत
कष्येध्वम्
कष्यास्त
कषिषीध्वम्
अकाषिष्ट / अकषिष्ट
अकषिढ्वम्
अकषिष्यत
अकषिष्यध्वम्
उत्तम  एकवचनम्
कषामि
कष्ये
चकष / चकाष
चकषे
कषितास्मि
कषिताहे
कषिष्यामि
कषिष्ये
कषाणि
कष्यै
अकषम्
अकष्ये
कषेयम्
कष्येय
कष्यासम्
कषिषीय
अकाषिषम् / अकषिषम्
अकषिषि
अकषिष्यम्
अकषिष्ये
उत्तम  द्विवचनम्
कषावः
कष्यावहे
चकषिव
चकषिवहे
कषितास्वः
कषितास्वहे
कषिष्यावः
कषिष्यावहे
कषाव
कष्यावहै
अकषाव
अकष्यावहि
कषेव
कष्येवहि
कष्यास्व
कषिषीवहि
अकाषिष्व / अकषिष्व
अकषिष्वहि
अकषिष्याव
अकषिष्यावहि
उत्तम  बहुवचनम्
कषामः
कष्यामहे
चकषिम
चकषिमहे
कषितास्मः
कषितास्महे
कषिष्यामः
कषिष्यामहे
कषाम
कष्यामहै
अकषाम
अकष्यामहि
कषेम
कष्येमहि
कष्यास्म
कषिषीमहि
अकाषिष्म / अकषिष्म
अकषिष्महि
अकषिष्याम
अकषिष्यामहि
प्रथम पुरुषः  एकवचनम्
कषतात् / कषताद् / कषतु
अकाषीत् / अकाषीद् / अकषीत् / अकषीद्
अकषिष्यत् / अकषिष्यद्
प्रथमा  द्विवचनम्
अकाषिष्टाम् / अकषिष्टाम्
प्रथमा  बहुवचनम्
अकाषिषुः / अकषिषुः
मध्यम पुरुषः  एकवचनम्
कषतात् / कषताद् / कष
मध्यम पुरुषः  द्विवचनम्
अकाषिष्टम् / अकषिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाषिष्ट / अकषिष्ट
उत्तम पुरुषः  एकवचनम्
अकाषिषम् / अकषिषम्
उत्तम पुरुषः  द्विवचनम्
अकाषिष्व / अकषिष्व
उत्तम पुरुषः  बहुवचनम्
अकाषिष्म / अकषिष्म