कल् - कलँ - शब्दसङ्ख्यानयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कलते
कल्यते
चकले
चकले
कलिता
कलिता
कलिष्यते
कलिष्यते
कलताम्
कल्यताम्
अकलत
अकल्यत
कलेत
कल्येत
कलिषीष्ट
कलिषीष्ट
अकलिष्ट
अकालि
अकलिष्यत
अकलिष्यत
प्रथम  द्विवचनम्
कलेते
कल्येते
चकलाते
चकलाते
कलितारौ
कलितारौ
कलिष्येते
कलिष्येते
कलेताम्
कल्येताम्
अकलेताम्
अकल्येताम्
कलेयाताम्
कल्येयाताम्
कलिषीयास्ताम्
कलिषीयास्ताम्
अकलिषाताम्
अकलिषाताम्
अकलिष्येताम्
अकलिष्येताम्
प्रथम  बहुवचनम्
कलन्ते
कल्यन्ते
चकलिरे
चकलिरे
कलितारः
कलितारः
कलिष्यन्ते
कलिष्यन्ते
कलन्ताम्
कल्यन्ताम्
अकलन्त
अकल्यन्त
कलेरन्
कल्येरन्
कलिषीरन्
कलिषीरन्
अकलिषत
अकलिषत
अकलिष्यन्त
अकलिष्यन्त
मध्यम  एकवचनम्
कलसे
कल्यसे
चकलिषे
चकलिषे
कलितासे
कलितासे
कलिष्यसे
कलिष्यसे
कलस्व
कल्यस्व
अकलथाः
अकल्यथाः
कलेथाः
कल्येथाः
कलिषीष्ठाः
कलिषीष्ठाः
अकलिष्ठाः
अकलिष्ठाः
अकलिष्यथाः
अकलिष्यथाः
मध्यम  द्विवचनम्
कलेथे
कल्येथे
चकलाथे
चकलाथे
कलितासाथे
कलितासाथे
कलिष्येथे
कलिष्येथे
कलेथाम्
कल्येथाम्
अकलेथाम्
अकल्येथाम्
कलेयाथाम्
कल्येयाथाम्
कलिषीयास्थाम्
कलिषीयास्थाम्
अकलिषाथाम्
अकलिषाथाम्
अकलिष्येथाम्
अकलिष्येथाम्
मध्यम  बहुवचनम्
कलध्वे
कल्यध्वे
चकलिढ्वे / चकलिध्वे
चकलिढ्वे / चकलिध्वे
कलिताध्वे
कलिताध्वे
कलिष्यध्वे
कलिष्यध्वे
कलध्वम्
कल्यध्वम्
अकलध्वम्
अकल्यध्वम्
कलेध्वम्
कल्येध्वम्
कलिषीढ्वम् / कलिषीध्वम्
कलिषीढ्वम् / कलिषीध्वम्
अकलिढ्वम् / अकलिध्वम्
अकलिढ्वम् / अकलिध्वम्
अकलिष्यध्वम्
अकलिष्यध्वम्
उत्तम  एकवचनम्
कले
कल्ये
चकले
चकले
कलिताहे
कलिताहे
कलिष्ये
कलिष्ये
कलै
कल्यै
अकले
अकल्ये
कलेय
कल्येय
कलिषीय
कलिषीय
अकलिषि
अकलिषि
अकलिष्ये
अकलिष्ये
उत्तम  द्विवचनम्
कलावहे
कल्यावहे
चकलिवहे
चकलिवहे
कलितास्वहे
कलितास्वहे
कलिष्यावहे
कलिष्यावहे
कलावहै
कल्यावहै
अकलावहि
अकल्यावहि
कलेवहि
कल्येवहि
कलिषीवहि
कलिषीवहि
अकलिष्वहि
अकलिष्वहि
अकलिष्यावहि
अकलिष्यावहि
उत्तम  बहुवचनम्
कलामहे
कल्यामहे
चकलिमहे
चकलिमहे
कलितास्महे
कलितास्महे
कलिष्यामहे
कलिष्यामहे
कलामहै
कल्यामहै
अकलामहि
अकल्यामहि
कलेमहि
कल्येमहि
कलिषीमहि
कलिषीमहि
अकलिष्महि
अकलिष्महि
अकलिष्यामहि
अकलिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
चकलिढ्वे / चकलिध्वे
चकलिढ्वे / चकलिध्वे
कलिषीढ्वम् / कलिषीध्वम्
कलिषीढ्वम् / कलिषीध्वम्
अकलिढ्वम् / अकलिध्वम्
अकलिढ्वम् / अकलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्