कल्ल् - कल्लँ - अव्यक्ते शब्दे अशब्द इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कल्लते
कल्ल्यते
चकल्ले
चकल्ले
कल्लिता
कल्लिता
कल्लिष्यते
कल्लिष्यते
कल्लताम्
कल्ल्यताम्
अकल्लत
अकल्ल्यत
कल्लेत
कल्ल्येत
कल्लिषीष्ट
कल्लिषीष्ट
अकल्लिष्ट
अकल्लि
अकल्लिष्यत
अकल्लिष्यत
प्रथम  द्विवचनम्
कल्लेते
कल्ल्येते
चकल्लाते
चकल्लाते
कल्लितारौ
कल्लितारौ
कल्लिष्येते
कल्लिष्येते
कल्लेताम्
कल्ल्येताम्
अकल्लेताम्
अकल्ल्येताम्
कल्लेयाताम्
कल्ल्येयाताम्
कल्लिषीयास्ताम्
कल्लिषीयास्ताम्
अकल्लिषाताम्
अकल्लिषाताम्
अकल्लिष्येताम्
अकल्लिष्येताम्
प्रथम  बहुवचनम्
कल्लन्ते
कल्ल्यन्ते
चकल्लिरे
चकल्लिरे
कल्लितारः
कल्लितारः
कल्लिष्यन्ते
कल्लिष्यन्ते
कल्लन्ताम्
कल्ल्यन्ताम्
अकल्लन्त
अकल्ल्यन्त
कल्लेरन्
कल्ल्येरन्
कल्लिषीरन्
कल्लिषीरन्
अकल्लिषत
अकल्लिषत
अकल्लिष्यन्त
अकल्लिष्यन्त
मध्यम  एकवचनम्
कल्लसे
कल्ल्यसे
चकल्लिषे
चकल्लिषे
कल्लितासे
कल्लितासे
कल्लिष्यसे
कल्लिष्यसे
कल्लस्व
कल्ल्यस्व
अकल्लथाः
अकल्ल्यथाः
कल्लेथाः
कल्ल्येथाः
कल्लिषीष्ठाः
कल्लिषीष्ठाः
अकल्लिष्ठाः
अकल्लिष्ठाः
अकल्लिष्यथाः
अकल्लिष्यथाः
मध्यम  द्विवचनम्
कल्लेथे
कल्ल्येथे
चकल्लाथे
चकल्लाथे
कल्लितासाथे
कल्लितासाथे
कल्लिष्येथे
कल्लिष्येथे
कल्लेथाम्
कल्ल्येथाम्
अकल्लेथाम्
अकल्ल्येथाम्
कल्लेयाथाम्
कल्ल्येयाथाम्
कल्लिषीयास्थाम्
कल्लिषीयास्थाम्
अकल्लिषाथाम्
अकल्लिषाथाम्
अकल्लिष्येथाम्
अकल्लिष्येथाम्
मध्यम  बहुवचनम्
कल्लध्वे
कल्ल्यध्वे
चकल्लिढ्वे / चकल्लिध्वे
चकल्लिढ्वे / चकल्लिध्वे
कल्लिताध्वे
कल्लिताध्वे
कल्लिष्यध्वे
कल्लिष्यध्वे
कल्लध्वम्
कल्ल्यध्वम्
अकल्लध्वम्
अकल्ल्यध्वम्
कल्लेध्वम्
कल्ल्येध्वम्
कल्लिषीढ्वम् / कल्लिषीध्वम्
कल्लिषीढ्वम् / कल्लिषीध्वम्
अकल्लिढ्वम् / अकल्लिध्वम्
अकल्लिढ्वम् / अकल्लिध्वम्
अकल्लिष्यध्वम्
अकल्लिष्यध्वम्
उत्तम  एकवचनम्
कल्ले
कल्ल्ये
चकल्ले
चकल्ले
कल्लिताहे
कल्लिताहे
कल्लिष्ये
कल्लिष्ये
कल्लै
कल्ल्यै
अकल्ले
अकल्ल्ये
कल्लेय
कल्ल्येय
कल्लिषीय
कल्लिषीय
अकल्लिषि
अकल्लिषि
अकल्लिष्ये
अकल्लिष्ये
उत्तम  द्विवचनम्
कल्लावहे
कल्ल्यावहे
चकल्लिवहे
चकल्लिवहे
कल्लितास्वहे
कल्लितास्वहे
कल्लिष्यावहे
कल्लिष्यावहे
कल्लावहै
कल्ल्यावहै
अकल्लावहि
अकल्ल्यावहि
कल्लेवहि
कल्ल्येवहि
कल्लिषीवहि
कल्लिषीवहि
अकल्लिष्वहि
अकल्लिष्वहि
अकल्लिष्यावहि
अकल्लिष्यावहि
उत्तम  बहुवचनम्
कल्लामहे
कल्ल्यामहे
चकल्लिमहे
चकल्लिमहे
कल्लितास्महे
कल्लितास्महे
कल्लिष्यामहे
कल्लिष्यामहे
कल्लामहै
कल्ल्यामहै
अकल्लामहि
अकल्ल्यामहि
कल्लेमहि
कल्ल्येमहि
कल्लिषीमहि
कल्लिषीमहि
अकल्लिष्महि
अकल्लिष्महि
अकल्लिष्यामहि
अकल्लिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकल्लिष्येताम्
अकल्लिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकल्लिष्येथाम्
अकल्लिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चकल्लिढ्वे / चकल्लिध्वे
चकल्लिढ्वे / चकल्लिध्वे
कल्लिषीढ्वम् / कल्लिषीध्वम्
कल्लिषीढ्वम् / कल्लिषीध्वम्
अकल्लिढ्वम् / अकल्लिध्वम्
अकल्लिढ्वम् / अकल्लिध्वम्
अकल्लिष्यध्वम्
अकल्लिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्