कर्व् - कर्वँ - दर्पे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कर्वति
कर्व्यते
चकर्व
चकर्वे
कर्विता
कर्विता
कर्विष्यति
कर्विष्यते
कर्वतात् / कर्वताद् / कर्वतु
कर्व्यताम्
अकर्वत् / अकर्वद्
अकर्व्यत
कर्वेत् / कर्वेद्
कर्व्येत
कर्व्यात् / कर्व्याद्
कर्विषीष्ट
अकर्वीत् / अकर्वीद्
अकर्वि
अकर्विष्यत् / अकर्विष्यद्
अकर्विष्यत
प्रथम  द्विवचनम्
कर्वतः
कर्व्येते
चकर्वतुः
चकर्वाते
कर्वितारौ
कर्वितारौ
कर्विष्यतः
कर्विष्येते
कर्वताम्
कर्व्येताम्
अकर्वताम्
अकर्व्येताम्
कर्वेताम्
कर्व्येयाताम्
कर्व्यास्ताम्
कर्विषीयास्ताम्
अकर्विष्टाम्
अकर्विषाताम्
अकर्विष्यताम्
अकर्विष्येताम्
प्रथम  बहुवचनम्
कर्वन्ति
कर्व्यन्ते
चकर्वुः
चकर्विरे
कर्वितारः
कर्वितारः
कर्विष्यन्ति
कर्विष्यन्ते
कर्वन्तु
कर्व्यन्ताम्
अकर्वन्
अकर्व्यन्त
कर्वेयुः
कर्व्येरन्
कर्व्यासुः
कर्विषीरन्
अकर्विषुः
अकर्विषत
अकर्विष्यन्
अकर्विष्यन्त
मध्यम  एकवचनम्
कर्वसि
कर्व्यसे
चकर्विथ
चकर्विषे
कर्वितासि
कर्वितासे
कर्विष्यसि
कर्विष्यसे
कर्वतात् / कर्वताद् / कर्व
कर्व्यस्व
अकर्वः
अकर्व्यथाः
कर्वेः
कर्व्येथाः
कर्व्याः
कर्विषीष्ठाः
अकर्वीः
अकर्विष्ठाः
अकर्विष्यः
अकर्विष्यथाः
मध्यम  द्विवचनम्
कर्वथः
कर्व्येथे
चकर्वथुः
चकर्वाथे
कर्वितास्थः
कर्वितासाथे
कर्विष्यथः
कर्विष्येथे
कर्वतम्
कर्व्येथाम्
अकर्वतम्
अकर्व्येथाम्
कर्वेतम्
कर्व्येयाथाम्
कर्व्यास्तम्
कर्विषीयास्थाम्
अकर्विष्टम्
अकर्विषाथाम्
अकर्विष्यतम्
अकर्विष्येथाम्
मध्यम  बहुवचनम्
कर्वथ
कर्व्यध्वे
चकर्व
चकर्विढ्वे / चकर्विध्वे
कर्वितास्थ
कर्विताध्वे
कर्विष्यथ
कर्विष्यध्वे
कर्वत
कर्व्यध्वम्
अकर्वत
अकर्व्यध्वम्
कर्वेत
कर्व्येध्वम्
कर्व्यास्त
कर्विषीढ्वम् / कर्विषीध्वम्
अकर्विष्ट
अकर्विढ्वम् / अकर्विध्वम्
अकर्विष्यत
अकर्विष्यध्वम्
उत्तम  एकवचनम्
कर्वामि
कर्व्ये
चकर्व
चकर्वे
कर्वितास्मि
कर्विताहे
कर्विष्यामि
कर्विष्ये
कर्वाणि
कर्व्यै
अकर्वम्
अकर्व्ये
कर्वेयम्
कर्व्येय
कर्व्यासम्
कर्विषीय
अकर्विषम्
अकर्विषि
अकर्विष्यम्
अकर्विष्ये
उत्तम  द्विवचनम्
कर्वावः
कर्व्यावहे
चकर्विव
चकर्विवहे
कर्वितास्वः
कर्वितास्वहे
कर्विष्यावः
कर्विष्यावहे
कर्वाव
कर्व्यावहै
अकर्वाव
अकर्व्यावहि
कर्वेव
कर्व्येवहि
कर्व्यास्व
कर्विषीवहि
अकर्विष्व
अकर्विष्वहि
अकर्विष्याव
अकर्विष्यावहि
उत्तम  बहुवचनम्
कर्वामः
कर्व्यामहे
चकर्विम
चकर्विमहे
कर्वितास्मः
कर्वितास्महे
कर्विष्यामः
कर्विष्यामहे
कर्वाम
कर्व्यामहै
अकर्वाम
अकर्व्यामहि
कर्वेम
कर्व्येमहि
कर्व्यास्म
कर्विषीमहि
अकर्विष्म
अकर्विष्महि
अकर्विष्याम
अकर्विष्यामहि
प्रथम पुरुषः  एकवचनम्
कर्वतात् / कर्वताद् / कर्वतु
अकर्वत् / अकर्वद्
कर्व्यात् / कर्व्याद्
अकर्वीत् / अकर्वीद्
अकर्विष्यत् / अकर्विष्यद्
प्रथमा  द्विवचनम्
अकर्विष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कर्वतात् / कर्वताद् / कर्व
मध्यम पुरुषः  द्विवचनम्
अकर्विष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चकर्विढ्वे / चकर्विध्वे
कर्विषीढ्वम् / कर्विषीध्वम्
अकर्विढ्वम् / अकर्विध्वम्
अकर्विष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्