कर्ब् - कर्बँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कर्बति
कर्ब्यते
चकर्ब
चकर्बे
कर्बिता
कर्बिता
कर्बिष्यति
कर्बिष्यते
कर्बतात् / कर्बताद् / कर्बतु
कर्ब्यताम्
अकर्बत् / अकर्बद्
अकर्ब्यत
कर्बेत् / कर्बेद्
कर्ब्येत
कर्ब्यात् / कर्ब्याद्
कर्बिषीष्ट
अकर्बीत् / अकर्बीद्
अकर्बि
अकर्बिष्यत् / अकर्बिष्यद्
अकर्बिष्यत
प्रथम  द्विवचनम्
कर्बतः
कर्ब्येते
चकर्बतुः
चकर्बाते
कर्बितारौ
कर्बितारौ
कर्बिष्यतः
कर्बिष्येते
कर्बताम्
कर्ब्येताम्
अकर्बताम्
अकर्ब्येताम्
कर्बेताम्
कर्ब्येयाताम्
कर्ब्यास्ताम्
कर्बिषीयास्ताम्
अकर्बिष्टाम्
अकर्बिषाताम्
अकर्बिष्यताम्
अकर्बिष्येताम्
प्रथम  बहुवचनम्
कर्बन्ति
कर्ब्यन्ते
चकर्बुः
चकर्बिरे
कर्बितारः
कर्बितारः
कर्बिष्यन्ति
कर्बिष्यन्ते
कर्बन्तु
कर्ब्यन्ताम्
अकर्बन्
अकर्ब्यन्त
कर्बेयुः
कर्ब्येरन्
कर्ब्यासुः
कर्बिषीरन्
अकर्बिषुः
अकर्बिषत
अकर्बिष्यन्
अकर्बिष्यन्त
मध्यम  एकवचनम्
कर्बसि
कर्ब्यसे
चकर्बिथ
चकर्बिषे
कर्बितासि
कर्बितासे
कर्बिष्यसि
कर्बिष्यसे
कर्बतात् / कर्बताद् / कर्ब
कर्ब्यस्व
अकर्बः
अकर्ब्यथाः
कर्बेः
कर्ब्येथाः
कर्ब्याः
कर्बिषीष्ठाः
अकर्बीः
अकर्बिष्ठाः
अकर्बिष्यः
अकर्बिष्यथाः
मध्यम  द्विवचनम्
कर्बथः
कर्ब्येथे
चकर्बथुः
चकर्बाथे
कर्बितास्थः
कर्बितासाथे
कर्बिष्यथः
कर्बिष्येथे
कर्बतम्
कर्ब्येथाम्
अकर्बतम्
अकर्ब्येथाम्
कर्बेतम्
कर्ब्येयाथाम्
कर्ब्यास्तम्
कर्बिषीयास्थाम्
अकर्बिष्टम्
अकर्बिषाथाम्
अकर्बिष्यतम्
अकर्बिष्येथाम्
मध्यम  बहुवचनम्
कर्बथ
कर्ब्यध्वे
चकर्ब
चकर्बिध्वे
कर्बितास्थ
कर्बिताध्वे
कर्बिष्यथ
कर्बिष्यध्वे
कर्बत
कर्ब्यध्वम्
अकर्बत
अकर्ब्यध्वम्
कर्बेत
कर्ब्येध्वम्
कर्ब्यास्त
कर्बिषीध्वम्
अकर्बिष्ट
अकर्बिढ्वम्
अकर्बिष्यत
अकर्बिष्यध्वम्
उत्तम  एकवचनम्
कर्बामि
कर्ब्ये
चकर्ब
चकर्बे
कर्बितास्मि
कर्बिताहे
कर्बिष्यामि
कर्बिष्ये
कर्बाणि
कर्ब्यै
अकर्बम्
अकर्ब्ये
कर्बेयम्
कर्ब्येय
कर्ब्यासम्
कर्बिषीय
अकर्बिषम्
अकर्बिषि
अकर्बिष्यम्
अकर्बिष्ये
उत्तम  द्विवचनम्
कर्बावः
कर्ब्यावहे
चकर्बिव
चकर्बिवहे
कर्बितास्वः
कर्बितास्वहे
कर्बिष्यावः
कर्बिष्यावहे
कर्बाव
कर्ब्यावहै
अकर्बाव
अकर्ब्यावहि
कर्बेव
कर्ब्येवहि
कर्ब्यास्व
कर्बिषीवहि
अकर्बिष्व
अकर्बिष्वहि
अकर्बिष्याव
अकर्बिष्यावहि
उत्तम  बहुवचनम्
कर्बामः
कर्ब्यामहे
चकर्बिम
चकर्बिमहे
कर्बितास्मः
कर्बितास्महे
कर्बिष्यामः
कर्बिष्यामहे
कर्बाम
कर्ब्यामहै
अकर्बाम
अकर्ब्यामहि
कर्बेम
कर्ब्येमहि
कर्ब्यास्म
कर्बिषीमहि
अकर्बिष्म
अकर्बिष्महि
अकर्बिष्याम
अकर्बिष्यामहि
प्रथम पुरुषः  एकवचनम्
कर्बतात् / कर्बताद् / कर्बतु
अकर्बत् / अकर्बद्
कर्ब्यात् / कर्ब्याद्
अकर्बीत् / अकर्बीद्
अकर्बिष्यत् / अकर्बिष्यद्
प्रथमा  द्विवचनम्
अकर्बिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कर्बतात् / कर्बताद् / कर्ब
मध्यम पुरुषः  द्विवचनम्
अकर्बिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकर्बिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्