कर्द् - कर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कर्दति
कर्द्यते
चकर्द
चकर्दे
कर्दिता
कर्दिता
कर्दिष्यति
कर्दिष्यते
कर्दतात् / कर्दताद् / कर्दतु
कर्द्यताम्
अकर्दत् / अकर्दद्
अकर्द्यत
कर्देत् / कर्देद्
कर्द्येत
कर्द्यात् / कर्द्याद्
कर्दिषीष्ट
अकर्दीत् / अकर्दीद्
अकर्दि
अकर्दिष्यत् / अकर्दिष्यद्
अकर्दिष्यत
प्रथम  द्विवचनम्
कर्दतः
कर्द्येते
चकर्दतुः
चकर्दाते
कर्दितारौ
कर्दितारौ
कर्दिष्यतः
कर्दिष्येते
कर्दताम्
कर्द्येताम्
अकर्दताम्
अकर्द्येताम्
कर्देताम्
कर्द्येयाताम्
कर्द्यास्ताम्
कर्दिषीयास्ताम्
अकर्दिष्टाम्
अकर्दिषाताम्
अकर्दिष्यताम्
अकर्दिष्येताम्
प्रथम  बहुवचनम्
कर्दन्ति
कर्द्यन्ते
चकर्दुः
चकर्दिरे
कर्दितारः
कर्दितारः
कर्दिष्यन्ति
कर्दिष्यन्ते
कर्दन्तु
कर्द्यन्ताम्
अकर्दन्
अकर्द्यन्त
कर्देयुः
कर्द्येरन्
कर्द्यासुः
कर्दिषीरन्
अकर्दिषुः
अकर्दिषत
अकर्दिष्यन्
अकर्दिष्यन्त
मध्यम  एकवचनम्
कर्दसि
कर्द्यसे
चकर्दिथ
चकर्दिषे
कर्दितासि
कर्दितासे
कर्दिष्यसि
कर्दिष्यसे
कर्दतात् / कर्दताद् / कर्द
कर्द्यस्व
अकर्दः
अकर्द्यथाः
कर्देः
कर्द्येथाः
कर्द्याः
कर्दिषीष्ठाः
अकर्दीः
अकर्दिष्ठाः
अकर्दिष्यः
अकर्दिष्यथाः
मध्यम  द्विवचनम्
कर्दथः
कर्द्येथे
चकर्दथुः
चकर्दाथे
कर्दितास्थः
कर्दितासाथे
कर्दिष्यथः
कर्दिष्येथे
कर्दतम्
कर्द्येथाम्
अकर्दतम्
अकर्द्येथाम्
कर्देतम्
कर्द्येयाथाम्
कर्द्यास्तम्
कर्दिषीयास्थाम्
अकर्दिष्टम्
अकर्दिषाथाम्
अकर्दिष्यतम्
अकर्दिष्येथाम्
मध्यम  बहुवचनम्
कर्दथ
कर्द्यध्वे
चकर्द
चकर्दिध्वे
कर्दितास्थ
कर्दिताध्वे
कर्दिष्यथ
कर्दिष्यध्वे
कर्दत
कर्द्यध्वम्
अकर्दत
अकर्द्यध्वम्
कर्देत
कर्द्येध्वम्
कर्द्यास्त
कर्दिषीध्वम्
अकर्दिष्ट
अकर्दिढ्वम्
अकर्दिष्यत
अकर्दिष्यध्वम्
उत्तम  एकवचनम्
कर्दामि
कर्द्ये
चकर्द
चकर्दे
कर्दितास्मि
कर्दिताहे
कर्दिष्यामि
कर्दिष्ये
कर्दानि
कर्द्यै
अकर्दम्
अकर्द्ये
कर्देयम्
कर्द्येय
कर्द्यासम्
कर्दिषीय
अकर्दिषम्
अकर्दिषि
अकर्दिष्यम्
अकर्दिष्ये
उत्तम  द्विवचनम्
कर्दावः
कर्द्यावहे
चकर्दिव
चकर्दिवहे
कर्दितास्वः
कर्दितास्वहे
कर्दिष्यावः
कर्दिष्यावहे
कर्दाव
कर्द्यावहै
अकर्दाव
अकर्द्यावहि
कर्देव
कर्द्येवहि
कर्द्यास्व
कर्दिषीवहि
अकर्दिष्व
अकर्दिष्वहि
अकर्दिष्याव
अकर्दिष्यावहि
उत्तम  बहुवचनम्
कर्दामः
कर्द्यामहे
चकर्दिम
चकर्दिमहे
कर्दितास्मः
कर्दितास्महे
कर्दिष्यामः
कर्दिष्यामहे
कर्दाम
कर्द्यामहै
अकर्दाम
अकर्द्यामहि
कर्देम
कर्द्येमहि
कर्द्यास्म
कर्दिषीमहि
अकर्दिष्म
अकर्दिष्महि
अकर्दिष्याम
अकर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
कर्दतात् / कर्दताद् / कर्दतु
अकर्दत् / अकर्दद्
कर्द्यात् / कर्द्याद्
अकर्दीत् / अकर्दीद्
अकर्दिष्यत् / अकर्दिष्यद्
प्रथमा  द्विवचनम्
अकर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कर्दतात् / कर्दताद् / कर्द
मध्यम पुरुषः  द्विवचनम्
अकर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्