कर्ज् - कर्जँ व्यथने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कर्जतात् / कर्जताद् / कर्जतु
युङ्क्तात् / युङ्क्ताद् / युनक्तु
भङ्क्तात् / भङ्क्ताद् / भनक्तु
प्रथम पुरुषः  द्विवचनम्
कर्जताम्
युङ्क्ताम्
भङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
कर्जन्तु
युञ्जन्तु
भञ्जन्तु
मध्यम पुरुषः  एकवचनम्
कर्जतात् / कर्जताद् / कर्ज
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
कर्जतम्
युङ्क्तम्
भङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
कर्जत
युङ्क्त
भङ्क्त
उत्तम पुरुषः  एकवचनम्
कर्जानि
युनजानि
भनजानि
उत्तम पुरुषः  द्विवचनम्
कर्जाव
युनजाव
भनजाव
उत्तम पुरुषः  बहुवचनम्
कर्जाम
युनजाम
भनजाम
प्रथम पुरुषः  एकवचनम्
कर्जतात् / कर्जताद् / कर्जतु
युङ्क्तात् / युङ्क्ताद् / युनक्तु
भङ्क्तात् / भङ्क्ताद् / भनक्तु
प्रथम पुरुषः  द्विवचनम्
कर्जताम्
युङ्क्ताम्
भङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
कर्जन्तु
युञ्जन्तु
मध्यम पुरुषः  एकवचनम्
कर्जतात् / कर्जताद् / कर्ज
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
युङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
युङ्क्त
उत्तम पुरुषः  एकवचनम्
युनजानि
उत्तम पुरुषः  द्विवचनम्
युनजाव
उत्तम पुरुषः  बहुवचनम्
युनजाम