कब् - कबृँ - वर्णे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कबते
कब्यते
चकबे
चकबे
कबिता
कबिता
कबिष्यते
कबिष्यते
कबताम्
कब्यताम्
अकबत
अकब्यत
कबेत
कब्येत
कबिषीष्ट
कबिषीष्ट
अकबिष्ट
अकाबि
अकबिष्यत
अकबिष्यत
प्रथम  द्विवचनम्
कबेते
कब्येते
चकबाते
चकबाते
कबितारौ
कबितारौ
कबिष्येते
कबिष्येते
कबेताम्
कब्येताम्
अकबेताम्
अकब्येताम्
कबेयाताम्
कब्येयाताम्
कबिषीयास्ताम्
कबिषीयास्ताम्
अकबिषाताम्
अकबिषाताम्
अकबिष्येताम्
अकबिष्येताम्
प्रथम  बहुवचनम्
कबन्ते
कब्यन्ते
चकबिरे
चकबिरे
कबितारः
कबितारः
कबिष्यन्ते
कबिष्यन्ते
कबन्ताम्
कब्यन्ताम्
अकबन्त
अकब्यन्त
कबेरन्
कब्येरन्
कबिषीरन्
कबिषीरन्
अकबिषत
अकबिषत
अकबिष्यन्त
अकबिष्यन्त
मध्यम  एकवचनम्
कबसे
कब्यसे
चकबिषे
चकबिषे
कबितासे
कबितासे
कबिष्यसे
कबिष्यसे
कबस्व
कब्यस्व
अकबथाः
अकब्यथाः
कबेथाः
कब्येथाः
कबिषीष्ठाः
कबिषीष्ठाः
अकबिष्ठाः
अकबिष्ठाः
अकबिष्यथाः
अकबिष्यथाः
मध्यम  द्विवचनम्
कबेथे
कब्येथे
चकबाथे
चकबाथे
कबितासाथे
कबितासाथे
कबिष्येथे
कबिष्येथे
कबेथाम्
कब्येथाम्
अकबेथाम्
अकब्येथाम्
कबेयाथाम्
कब्येयाथाम्
कबिषीयास्थाम्
कबिषीयास्थाम्
अकबिषाथाम्
अकबिषाथाम्
अकबिष्येथाम्
अकबिष्येथाम्
मध्यम  बहुवचनम्
कबध्वे
कब्यध्वे
चकबिध्वे
चकबिध्वे
कबिताध्वे
कबिताध्वे
कबिष्यध्वे
कबिष्यध्वे
कबध्वम्
कब्यध्वम्
अकबध्वम्
अकब्यध्वम्
कबेध्वम्
कब्येध्वम्
कबिषीध्वम्
कबिषीध्वम्
अकबिढ्वम्
अकबिढ्वम्
अकबिष्यध्वम्
अकबिष्यध्वम्
उत्तम  एकवचनम्
कबे
कब्ये
चकबे
चकबे
कबिताहे
कबिताहे
कबिष्ये
कबिष्ये
कबै
कब्यै
अकबे
अकब्ये
कबेय
कब्येय
कबिषीय
कबिषीय
अकबिषि
अकबिषि
अकबिष्ये
अकबिष्ये
उत्तम  द्विवचनम्
कबावहे
कब्यावहे
चकबिवहे
चकबिवहे
कबितास्वहे
कबितास्वहे
कबिष्यावहे
कबिष्यावहे
कबावहै
कब्यावहै
अकबावहि
अकब्यावहि
कबेवहि
कब्येवहि
कबिषीवहि
कबिषीवहि
अकबिष्वहि
अकबिष्वहि
अकबिष्यावहि
अकबिष्यावहि
उत्तम  बहुवचनम्
कबामहे
कब्यामहे
चकबिमहे
चकबिमहे
कबितास्महे
कबितास्महे
कबिष्यामहे
कबिष्यामहे
कबामहै
कब्यामहै
अकबामहि
अकब्यामहि
कबेमहि
कब्येमहि
कबिषीमहि
कबिषीमहि
अकबिष्महि
अकबिष्महि
अकबिष्यामहि
अकबिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्