कन् - कनीँ - दीप्तिकान्तिगतिषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कनति
कन्यते
चकान
चकने
कनिता
कनिता
कनिष्यति
कनिष्यते
कनतात् / कनताद् / कनतु
कन्यताम्
अकनत् / अकनद्
अकन्यत
कनेत् / कनेद्
कन्येत
कन्यात् / कन्याद्
कनिषीष्ट
अकानीत् / अकानीद् / अकनीत् / अकनीद्
अकानि
अकनिष्यत् / अकनिष्यद्
अकनिष्यत
प्रथम  द्विवचनम्
कनतः
कन्येते
चकनतुः
चकनाते
कनितारौ
कनितारौ
कनिष्यतः
कनिष्येते
कनताम्
कन्येताम्
अकनताम्
अकन्येताम्
कनेताम्
कन्येयाताम्
कन्यास्ताम्
कनिषीयास्ताम्
अकानिष्टाम् / अकनिष्टाम्
अकनिषाताम्
अकनिष्यताम्
अकनिष्येताम्
प्रथम  बहुवचनम्
कनन्ति
कन्यन्ते
चकनुः
चकनिरे
कनितारः
कनितारः
कनिष्यन्ति
कनिष्यन्ते
कनन्तु
कन्यन्ताम्
अकनन्
अकन्यन्त
कनेयुः
कन्येरन्
कन्यासुः
कनिषीरन्
अकानिषुः / अकनिषुः
अकनिषत
अकनिष्यन्
अकनिष्यन्त
मध्यम  एकवचनम्
कनसि
कन्यसे
चकनिथ
चकनिषे
कनितासि
कनितासे
कनिष्यसि
कनिष्यसे
कनतात् / कनताद् / कन
कन्यस्व
अकनः
अकन्यथाः
कनेः
कन्येथाः
कन्याः
कनिषीष्ठाः
अकानीः / अकनीः
अकनिष्ठाः
अकनिष्यः
अकनिष्यथाः
मध्यम  द्विवचनम्
कनथः
कन्येथे
चकनथुः
चकनाथे
कनितास्थः
कनितासाथे
कनिष्यथः
कनिष्येथे
कनतम्
कन्येथाम्
अकनतम्
अकन्येथाम्
कनेतम्
कन्येयाथाम्
कन्यास्तम्
कनिषीयास्थाम्
अकानिष्टम् / अकनिष्टम्
अकनिषाथाम्
अकनिष्यतम्
अकनिष्येथाम्
मध्यम  बहुवचनम्
कनथ
कन्यध्वे
चकन
चकनिध्वे
कनितास्थ
कनिताध्वे
कनिष्यथ
कनिष्यध्वे
कनत
कन्यध्वम्
अकनत
अकन्यध्वम्
कनेत
कन्येध्वम्
कन्यास्त
कनिषीध्वम्
अकानिष्ट / अकनिष्ट
अकनिढ्वम्
अकनिष्यत
अकनिष्यध्वम्
उत्तम  एकवचनम्
कनामि
कन्ये
चकन / चकान
चकने
कनितास्मि
कनिताहे
कनिष्यामि
कनिष्ये
कनानि
कन्यै
अकनम्
अकन्ये
कनेयम्
कन्येय
कन्यासम्
कनिषीय
अकानिषम् / अकनिषम्
अकनिषि
अकनिष्यम्
अकनिष्ये
उत्तम  द्विवचनम्
कनावः
कन्यावहे
चकनिव
चकनिवहे
कनितास्वः
कनितास्वहे
कनिष्यावः
कनिष्यावहे
कनाव
कन्यावहै
अकनाव
अकन्यावहि
कनेव
कन्येवहि
कन्यास्व
कनिषीवहि
अकानिष्व / अकनिष्व
अकनिष्वहि
अकनिष्याव
अकनिष्यावहि
उत्तम  बहुवचनम्
कनामः
कन्यामहे
चकनिम
चकनिमहे
कनितास्मः
कनितास्महे
कनिष्यामः
कनिष्यामहे
कनाम
कन्यामहै
अकनाम
अकन्यामहि
कनेम
कन्येमहि
कन्यास्म
कनिषीमहि
अकानिष्म / अकनिष्म
अकनिष्महि
अकनिष्याम
अकनिष्यामहि
प्रथम पुरुषः  एकवचनम्
कनतात् / कनताद् / कनतु
अकानीत् / अकानीद् / अकनीत् / अकनीद्
अकनिष्यत् / अकनिष्यद्
प्रथमा  द्विवचनम्
अकानिष्टाम् / अकनिष्टाम्
प्रथमा  बहुवचनम्
अकानिषुः / अकनिषुः
मध्यम पुरुषः  एकवचनम्
कनतात् / कनताद् / कन
मध्यम पुरुषः  द्विवचनम्
अकानिष्टम् / अकनिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकानिष्ट / अकनिष्ट
उत्तम पुरुषः  एकवचनम्
अकानिषम् / अकनिषम्
उत्तम पुरुषः  द्विवचनम्
अकानिष्व / अकनिष्व
उत्तम पुरुषः  बहुवचनम्
अकानिष्म / अकनिष्म