कङ्क् - ककिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कङ्कते
कङ्क्यते
चकङ्के
चकङ्के
कङ्किता
कङ्किता
कङ्किष्यते
कङ्किष्यते
कङ्कताम्
कङ्क्यताम्
अकङ्कत
अकङ्क्यत
कङ्केत
कङ्क्येत
कङ्किषीष्ट
कङ्किषीष्ट
अकङ्किष्ट
अकङ्कि
अकङ्किष्यत
अकङ्किष्यत
प्रथम  द्विवचनम्
कङ्केते
कङ्क्येते
चकङ्काते
चकङ्काते
कङ्कितारौ
कङ्कितारौ
कङ्किष्येते
कङ्किष्येते
कङ्केताम्
कङ्क्येताम्
अकङ्केताम्
अकङ्क्येताम्
कङ्केयाताम्
कङ्क्येयाताम्
कङ्किषीयास्ताम्
कङ्किषीयास्ताम्
अकङ्किषाताम्
अकङ्किषाताम्
अकङ्किष्येताम्
अकङ्किष्येताम्
प्रथम  बहुवचनम्
कङ्कन्ते
कङ्क्यन्ते
चकङ्किरे
चकङ्किरे
कङ्कितारः
कङ्कितारः
कङ्किष्यन्ते
कङ्किष्यन्ते
कङ्कन्ताम्
कङ्क्यन्ताम्
अकङ्कन्त
अकङ्क्यन्त
कङ्केरन्
कङ्क्येरन्
कङ्किषीरन्
कङ्किषीरन्
अकङ्किषत
अकङ्किषत
अकङ्किष्यन्त
अकङ्किष्यन्त
मध्यम  एकवचनम्
कङ्कसे
कङ्क्यसे
चकङ्किषे
चकङ्किषे
कङ्कितासे
कङ्कितासे
कङ्किष्यसे
कङ्किष्यसे
कङ्कस्व
कङ्क्यस्व
अकङ्कथाः
अकङ्क्यथाः
कङ्केथाः
कङ्क्येथाः
कङ्किषीष्ठाः
कङ्किषीष्ठाः
अकङ्किष्ठाः
अकङ्किष्ठाः
अकङ्किष्यथाः
अकङ्किष्यथाः
मध्यम  द्विवचनम्
कङ्केथे
कङ्क्येथे
चकङ्काथे
चकङ्काथे
कङ्कितासाथे
कङ्कितासाथे
कङ्किष्येथे
कङ्किष्येथे
कङ्केथाम्
कङ्क्येथाम्
अकङ्केथाम्
अकङ्क्येथाम्
कङ्केयाथाम्
कङ्क्येयाथाम्
कङ्किषीयास्थाम्
कङ्किषीयास्थाम्
अकङ्किषाथाम्
अकङ्किषाथाम्
अकङ्किष्येथाम्
अकङ्किष्येथाम्
मध्यम  बहुवचनम्
कङ्कध्वे
कङ्क्यध्वे
चकङ्किध्वे
चकङ्किध्वे
कङ्किताध्वे
कङ्किताध्वे
कङ्किष्यध्वे
कङ्किष्यध्वे
कङ्कध्वम्
कङ्क्यध्वम्
अकङ्कध्वम्
अकङ्क्यध्वम्
कङ्केध्वम्
कङ्क्येध्वम्
कङ्किषीध्वम्
कङ्किषीध्वम्
अकङ्किढ्वम्
अकङ्किढ्वम्
अकङ्किष्यध्वम्
अकङ्किष्यध्वम्
उत्तम  एकवचनम्
कङ्के
कङ्क्ये
चकङ्के
चकङ्के
कङ्किताहे
कङ्किताहे
कङ्किष्ये
कङ्किष्ये
कङ्कै
कङ्क्यै
अकङ्के
अकङ्क्ये
कङ्केय
कङ्क्येय
कङ्किषीय
कङ्किषीय
अकङ्किषि
अकङ्किषि
अकङ्किष्ये
अकङ्किष्ये
उत्तम  द्विवचनम्
कङ्कावहे
कङ्क्यावहे
चकङ्किवहे
चकङ्किवहे
कङ्कितास्वहे
कङ्कितास्वहे
कङ्किष्यावहे
कङ्किष्यावहे
कङ्कावहै
कङ्क्यावहै
अकङ्कावहि
अकङ्क्यावहि
कङ्केवहि
कङ्क्येवहि
कङ्किषीवहि
कङ्किषीवहि
अकङ्किष्वहि
अकङ्किष्वहि
अकङ्किष्यावहि
अकङ्किष्यावहि
उत्तम  बहुवचनम्
कङ्कामहे
कङ्क्यामहे
चकङ्किमहे
चकङ्किमहे
कङ्कितास्महे
कङ्कितास्महे
कङ्किष्यामहे
कङ्किष्यामहे
कङ्कामहै
कङ्क्यामहै
अकङ्कामहि
अकङ्क्यामहि
कङ्केमहि
कङ्क्येमहि
कङ्किषीमहि
कङ्किषीमहि
अकङ्किष्महि
अकङ्किष्महि
अकङ्किष्यामहि
अकङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकङ्किष्येताम्
अकङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकङ्किष्येथाम्
अकङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकङ्किष्यध्वम्
अकङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्