कद् - कदँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
कदते
वन्दते
मोदते
ऊर्दते
मेदते
क्रन्दते
तुदते
भिन्ते / भिन्त्ते
प्रथम पुरुषः  द्विवचनम्
कदेते
वन्देते
मोदेते
ऊर्देते
मेदेते
क्रन्देते
तुदेते
भिन्दाते
प्रथम पुरुषः  बहुवचनम्
कदन्ते
वन्दन्ते
मोदन्ते
ऊर्दन्ते
मेदन्ते
क्रन्दन्ते
तुदन्ते
भिन्दते
मध्यम पुरुषः  एकवचनम्
कदसे
वन्दसे
मोदसे
ऊर्दसे
मेदसे
क्रन्दसे
तुदसे
भिन्त्से
मध्यम पुरुषः  द्विवचनम्
कदेथे
वन्देथे
मोदेथे
ऊर्देथे
मेदेथे
क्रन्देथे
तुदेथे
भिन्दाथे
मध्यम पुरुषः  बहुवचनम्
कदध्वे
वन्दध्वे
मोदध्वे
ऊर्दध्वे
मेदध्वे
क्रन्दध्वे
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
उत्तम पुरुषः  एकवचनम्
कदे
वन्दे
मोदे
ऊर्दे
मेदे
क्रन्दे
तुदे
भिन्दे
उत्तम पुरुषः  द्विवचनम्
कदावहे
वन्दावहे
मोदावहे
ऊर्दावहे
मेदावहे
क्रन्दावहे
तुदावहे
भिन्द्वहे
उत्तम पुरुषः  बहुवचनम्
कदामहे
वन्दामहे
मोदामहे
ऊर्दामहे
मेदामहे
क्रन्दामहे
तुदामहे
भिन्द्महे
प्रथम पुरुषः  एकवचनम्
भिन्ते / भिन्त्ते
प्रथम पुरुषः  द्विवचनम्
भिन्दाते
प्रथम पुरुषः  बहुवचनम्
मोदन्ते
तुदन्ते
मध्यम पुरुषः  एकवचनम्
भिन्त्से
मध्यम पुरुषः  द्विवचनम्
भिन्दाथे
मध्यम पुरुषः  बहुवचनम्
मोदध्वे
तुदध्वे
भिन्ध्वे / भिन्द्ध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मोदावहे
तुदावहे
भिन्द्वहे
उत्तम पुरुषः  बहुवचनम्
मोदामहे
तुदामहे
भिन्द्महे