कत्थ् - कत्थँ श्लाघायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अकत्थत
अपर्थयत
प्रथम पुरुषः  द्विवचनम्
अकत्थेताम्
अपर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
अकत्थन्त
अपर्थयन्त
मध्यम पुरुषः  एकवचनम्
अकत्थथाः
अपर्थयथाः
मध्यम पुरुषः  द्विवचनम्
अकत्थेथाम्
अपर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
अकत्थध्वम्
अपर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
अकत्थे
अपर्थये
उत्तम पुरुषः  द्विवचनम्
अकत्थावहि
अपर्थयावहि
उत्तम पुरुषः  बहुवचनम्
अकत्थामहि
अपर्थयामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अपर्थयेताम्
प्रथम पुरुषः  बहुवचनम्
अपर्थयन्त
मध्यम पुरुषः  एकवचनम्
अपर्थयथाः
मध्यम पुरुषः  द्विवचनम्
अपर्थयेथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्थयध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपर्थयावहि
उत्तम पुरुषः  बहुवचनम्
अपर्थयामहि