कण् - कणँ - शब्दार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कणति
कण्यते
चकाण
चकणे
कणिता
कणिता
कणिष्यति
कणिष्यते
कणतात् / कणताद् / कणतु
कण्यताम्
अकणत् / अकणद्
अकण्यत
कणेत् / कणेद्
कण्येत
कण्यात् / कण्याद्
कणिषीष्ट
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकाणि
अकणिष्यत् / अकणिष्यद्
अकणिष्यत
प्रथम  द्विवचनम्
कणतः
कण्येते
चकणतुः
चकणाते
कणितारौ
कणितारौ
कणिष्यतः
कणिष्येते
कणताम्
कण्येताम्
अकणताम्
अकण्येताम्
कणेताम्
कण्येयाताम्
कण्यास्ताम्
कणिषीयास्ताम्
अकाणिष्टाम् / अकणिष्टाम्
अकणिषाताम्
अकणिष्यताम्
अकणिष्येताम्
प्रथम  बहुवचनम्
कणन्ति
कण्यन्ते
चकणुः
चकणिरे
कणितारः
कणितारः
कणिष्यन्ति
कणिष्यन्ते
कणन्तु
कण्यन्ताम्
अकणन्
अकण्यन्त
कणेयुः
कण्येरन्
कण्यासुः
कणिषीरन्
अकाणिषुः / अकणिषुः
अकणिषत
अकणिष्यन्
अकणिष्यन्त
मध्यम  एकवचनम्
कणसि
कण्यसे
चकणिथ
चकणिषे
कणितासि
कणितासे
कणिष्यसि
कणिष्यसे
कणतात् / कणताद् / कण
कण्यस्व
अकणः
अकण्यथाः
कणेः
कण्येथाः
कण्याः
कणिषीष्ठाः
अकाणीः / अकणीः
अकणिष्ठाः
अकणिष्यः
अकणिष्यथाः
मध्यम  द्विवचनम्
कणथः
कण्येथे
चकणथुः
चकणाथे
कणितास्थः
कणितासाथे
कणिष्यथः
कणिष्येथे
कणतम्
कण्येथाम्
अकणतम्
अकण्येथाम्
कणेतम्
कण्येयाथाम्
कण्यास्तम्
कणिषीयास्थाम्
अकाणिष्टम् / अकणिष्टम्
अकणिषाथाम्
अकणिष्यतम्
अकणिष्येथाम्
मध्यम  बहुवचनम्
कणथ
कण्यध्वे
चकण
चकणिध्वे
कणितास्थ
कणिताध्वे
कणिष्यथ
कणिष्यध्वे
कणत
कण्यध्वम्
अकणत
अकण्यध्वम्
कणेत
कण्येध्वम्
कण्यास्त
कणिषीध्वम्
अकाणिष्ट / अकणिष्ट
अकणिढ्वम्
अकणिष्यत
अकणिष्यध्वम्
उत्तम  एकवचनम्
कणामि
कण्ये
चकण / चकाण
चकणे
कणितास्मि
कणिताहे
कणिष्यामि
कणिष्ये
कणानि
कण्यै
अकणम्
अकण्ये
कणेयम्
कण्येय
कण्यासम्
कणिषीय
अकाणिषम् / अकणिषम्
अकणिषि
अकणिष्यम्
अकणिष्ये
उत्तम  द्विवचनम्
कणावः
कण्यावहे
चकणिव
चकणिवहे
कणितास्वः
कणितास्वहे
कणिष्यावः
कणिष्यावहे
कणाव
कण्यावहै
अकणाव
अकण्यावहि
कणेव
कण्येवहि
कण्यास्व
कणिषीवहि
अकाणिष्व / अकणिष्व
अकणिष्वहि
अकणिष्याव
अकणिष्यावहि
उत्तम  बहुवचनम्
कणामः
कण्यामहे
चकणिम
चकणिमहे
कणितास्मः
कणितास्महे
कणिष्यामः
कणिष्यामहे
कणाम
कण्यामहै
अकणाम
अकण्यामहि
कणेम
कण्येमहि
कण्यास्म
कणिषीमहि
अकाणिष्म / अकणिष्म
अकणिष्महि
अकणिष्याम
अकणिष्यामहि
प्रथम पुरुषः  एकवचनम्
कणतात् / कणताद् / कणतु
अकाणीत् / अकाणीद् / अकणीत् / अकणीद्
अकणिष्यत् / अकणिष्यद्
प्रथमा  द्विवचनम्
अकाणिष्टाम् / अकणिष्टाम्
प्रथमा  बहुवचनम्
अकाणिषुः / अकणिषुः
मध्यम पुरुषः  एकवचनम्
कणतात् / कणताद् / कण
मध्यम पुरुषः  द्विवचनम्
अकाणिष्टम् / अकणिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाणिष्ट / अकणिष्ट
उत्तम पुरुषः  एकवचनम्
अकाणिषम् / अकणिषम्
उत्तम पुरुषः  द्विवचनम्
अकाणिष्व / अकणिष्व
उत्तम पुरुषः  बहुवचनम्
अकाणिष्म / अकणिष्म