कड् - कडँ - मदे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कडति
कड्यते
चकाड
चकडे
कडिता
कडिता
कडिष्यति
कडिष्यते
कडतात् / कडताद् / कडतु
कड्यताम्
अकडत् / अकडद्
अकड्यत
कडेत् / कडेद्
कड्येत
कड्यात् / कड्याद्
कडिषीष्ट
अकाडीत् / अकाडीद् / अकडीत् / अकडीद्
अकाडि
अकडिष्यत् / अकडिष्यद्
अकडिष्यत
प्रथम  द्विवचनम्
कडतः
कड्येते
चकडतुः
चकडाते
कडितारौ
कडितारौ
कडिष्यतः
कडिष्येते
कडताम्
कड्येताम्
अकडताम्
अकड्येताम्
कडेताम्
कड्येयाताम्
कड्यास्ताम्
कडिषीयास्ताम्
अकाडिष्टाम् / अकडिष्टाम्
अकडिषाताम्
अकडिष्यताम्
अकडिष्येताम्
प्रथम  बहुवचनम्
कडन्ति
कड्यन्ते
चकडुः
चकडिरे
कडितारः
कडितारः
कडिष्यन्ति
कडिष्यन्ते
कडन्तु
कड्यन्ताम्
अकडन्
अकड्यन्त
कडेयुः
कड्येरन्
कड्यासुः
कडिषीरन्
अकाडिषुः / अकडिषुः
अकडिषत
अकडिष्यन्
अकडिष्यन्त
मध्यम  एकवचनम्
कडसि
कड्यसे
चकडिथ
चकडिषे
कडितासि
कडितासे
कडिष्यसि
कडिष्यसे
कडतात् / कडताद् / कड
कड्यस्व
अकडः
अकड्यथाः
कडेः
कड्येथाः
कड्याः
कडिषीष्ठाः
अकाडीः / अकडीः
अकडिष्ठाः
अकडिष्यः
अकडिष्यथाः
मध्यम  द्विवचनम्
कडथः
कड्येथे
चकडथुः
चकडाथे
कडितास्थः
कडितासाथे
कडिष्यथः
कडिष्येथे
कडतम्
कड्येथाम्
अकडतम्
अकड्येथाम्
कडेतम्
कड्येयाथाम्
कड्यास्तम्
कडिषीयास्थाम्
अकाडिष्टम् / अकडिष्टम्
अकडिषाथाम्
अकडिष्यतम्
अकडिष्येथाम्
मध्यम  बहुवचनम्
कडथ
कड्यध्वे
चकड
चकडिध्वे
कडितास्थ
कडिताध्वे
कडिष्यथ
कडिष्यध्वे
कडत
कड्यध्वम्
अकडत
अकड्यध्वम्
कडेत
कड्येध्वम्
कड्यास्त
कडिषीध्वम्
अकाडिष्ट / अकडिष्ट
अकडिढ्वम्
अकडिष्यत
अकडिष्यध्वम्
उत्तम  एकवचनम्
कडामि
कड्ये
चकड / चकाड
चकडे
कडितास्मि
कडिताहे
कडिष्यामि
कडिष्ये
कडानि
कड्यै
अकडम्
अकड्ये
कडेयम्
कड्येय
कड्यासम्
कडिषीय
अकाडिषम् / अकडिषम्
अकडिषि
अकडिष्यम्
अकडिष्ये
उत्तम  द्विवचनम्
कडावः
कड्यावहे
चकडिव
चकडिवहे
कडितास्वः
कडितास्वहे
कडिष्यावः
कडिष्यावहे
कडाव
कड्यावहै
अकडाव
अकड्यावहि
कडेव
कड्येवहि
कड्यास्व
कडिषीवहि
अकाडिष्व / अकडिष्व
अकडिष्वहि
अकडिष्याव
अकडिष्यावहि
उत्तम  बहुवचनम्
कडामः
कड्यामहे
चकडिम
चकडिमहे
कडितास्मः
कडितास्महे
कडिष्यामः
कडिष्यामहे
कडाम
कड्यामहै
अकडाम
अकड्यामहि
कडेम
कड्येमहि
कड्यास्म
कडिषीमहि
अकाडिष्म / अकडिष्म
अकडिष्महि
अकडिष्याम
अकडिष्यामहि
प्रथम पुरुषः  एकवचनम्
कडतात् / कडताद् / कडतु
अकाडीत् / अकाडीद् / अकडीत् / अकडीद्
अकडिष्यत् / अकडिष्यद्
प्रथमा  द्विवचनम्
अकाडिष्टाम् / अकडिष्टाम्
प्रथमा  बहुवचनम्
अकाडिषुः / अकडिषुः
मध्यम पुरुषः  एकवचनम्
कडतात् / कडताद् / कड
मध्यम पुरुषः  द्विवचनम्
अकाडिष्टम् / अकडिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाडिष्ट / अकडिष्ट
उत्तम पुरुषः  एकवचनम्
अकाडिषम् / अकडिषम्
उत्तम पुरुषः  द्विवचनम्
अकाडिष्व / अकडिष्व
उत्तम पुरुषः  बहुवचनम्
अकाडिष्म / अकडिष्म