कड्ड् - कड्डँ - कार्कश्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कड्डति
कड्ड्यते
चकड्ड
चकड्डे
कड्डिता
कड्डिता
कड्डिष्यति
कड्डिष्यते
कड्डतात् / कड्डताद् / कड्डतु
कड्ड्यताम्
अकड्डत् / अकड्डद्
अकड्ड्यत
कड्डेत् / कड्डेद्
कड्ड्येत
कड्ड्यात् / कड्ड्याद्
कड्डिषीष्ट
अकड्डीत् / अकड्डीद्
अकड्डि
अकड्डिष्यत् / अकड्डिष्यद्
अकड्डिष्यत
प्रथम  द्विवचनम्
कड्डतः
कड्ड्येते
चकड्डतुः
चकड्डाते
कड्डितारौ
कड्डितारौ
कड्डिष्यतः
कड्डिष्येते
कड्डताम्
कड्ड्येताम्
अकड्डताम्
अकड्ड्येताम्
कड्डेताम्
कड्ड्येयाताम्
कड्ड्यास्ताम्
कड्डिषीयास्ताम्
अकड्डिष्टाम्
अकड्डिषाताम्
अकड्डिष्यताम्
अकड्डिष्येताम्
प्रथम  बहुवचनम्
कड्डन्ति
कड्ड्यन्ते
चकड्डुः
चकड्डिरे
कड्डितारः
कड्डितारः
कड्डिष्यन्ति
कड्डिष्यन्ते
कड्डन्तु
कड्ड्यन्ताम्
अकड्डन्
अकड्ड्यन्त
कड्डेयुः
कड्ड्येरन्
कड्ड्यासुः
कड्डिषीरन्
अकड्डिषुः
अकड्डिषत
अकड्डिष्यन्
अकड्डिष्यन्त
मध्यम  एकवचनम्
कड्डसि
कड्ड्यसे
चकड्डिथ
चकड्डिषे
कड्डितासि
कड्डितासे
कड्डिष्यसि
कड्डिष्यसे
कड्डतात् / कड्डताद् / कड्ड
कड्ड्यस्व
अकड्डः
अकड्ड्यथाः
कड्डेः
कड्ड्येथाः
कड्ड्याः
कड्डिषीष्ठाः
अकड्डीः
अकड्डिष्ठाः
अकड्डिष्यः
अकड्डिष्यथाः
मध्यम  द्विवचनम्
कड्डथः
कड्ड्येथे
चकड्डथुः
चकड्डाथे
कड्डितास्थः
कड्डितासाथे
कड्डिष्यथः
कड्डिष्येथे
कड्डतम्
कड्ड्येथाम्
अकड्डतम्
अकड्ड्येथाम्
कड्डेतम्
कड्ड्येयाथाम्
कड्ड्यास्तम्
कड्डिषीयास्थाम्
अकड्डिष्टम्
अकड्डिषाथाम्
अकड्डिष्यतम्
अकड्डिष्येथाम्
मध्यम  बहुवचनम्
कड्डथ
कड्ड्यध्वे
चकड्ड
चकड्डिध्वे
कड्डितास्थ
कड्डिताध्वे
कड्डिष्यथ
कड्डिष्यध्वे
कड्डत
कड्ड्यध्वम्
अकड्डत
अकड्ड्यध्वम्
कड्डेत
कड्ड्येध्वम्
कड्ड्यास्त
कड्डिषीध्वम्
अकड्डिष्ट
अकड्डिढ्वम्
अकड्डिष्यत
अकड्डिष्यध्वम्
उत्तम  एकवचनम्
कड्डामि
कड्ड्ये
चकड्ड
चकड्डे
कड्डितास्मि
कड्डिताहे
कड्डिष्यामि
कड्डिष्ये
कड्डानि
कड्ड्यै
अकड्डम्
अकड्ड्ये
कड्डेयम्
कड्ड्येय
कड्ड्यासम्
कड्डिषीय
अकड्डिषम्
अकड्डिषि
अकड्डिष्यम्
अकड्डिष्ये
उत्तम  द्विवचनम्
कड्डावः
कड्ड्यावहे
चकड्डिव
चकड्डिवहे
कड्डितास्वः
कड्डितास्वहे
कड्डिष्यावः
कड्डिष्यावहे
कड्डाव
कड्ड्यावहै
अकड्डाव
अकड्ड्यावहि
कड्डेव
कड्ड्येवहि
कड्ड्यास्व
कड्डिषीवहि
अकड्डिष्व
अकड्डिष्वहि
अकड्डिष्याव
अकड्डिष्यावहि
उत्तम  बहुवचनम्
कड्डामः
कड्ड्यामहे
चकड्डिम
चकड्डिमहे
कड्डितास्मः
कड्डितास्महे
कड्डिष्यामः
कड्डिष्यामहे
कड्डाम
कड्ड्यामहै
अकड्डाम
अकड्ड्यामहि
कड्डेम
कड्ड्येमहि
कड्ड्यास्म
कड्डिषीमहि
अकड्डिष्म
अकड्डिष्महि
अकड्डिष्याम
अकड्डिष्यामहि
प्रथम पुरुषः  एकवचनम्
कड्डतात् / कड्डताद् / कड्डतु
अकड्डत् / अकड्डद्
कड्ड्यात् / कड्ड्याद्
अकड्डीत् / अकड्डीद्
अकड्डिष्यत् / अकड्डिष्यद्
प्रथमा  द्विवचनम्
अकड्डिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कड्डतात् / कड्डताद् / कड्ड
मध्यम पुरुषः  द्विवचनम्
अकड्डिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकड्डिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्