कठ् - कठँ - कृच्छ्रजीवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कठति
कठ्यते
चकाठ
चकठे
कठिता
कठिता
कठिष्यति
कठिष्यते
कठतात् / कठताद् / कठतु
कठ्यताम्
अकठत् / अकठद्
अकठ्यत
कठेत् / कठेद्
कठ्येत
कठ्यात् / कठ्याद्
कठिषीष्ट
अकाठीत् / अकाठीद् / अकठीत् / अकठीद्
अकाठि
अकठिष्यत् / अकठिष्यद्
अकठिष्यत
प्रथम  द्विवचनम्
कठतः
कठ्येते
चकठतुः
चकठाते
कठितारौ
कठितारौ
कठिष्यतः
कठिष्येते
कठताम्
कठ्येताम्
अकठताम्
अकठ्येताम्
कठेताम्
कठ्येयाताम्
कठ्यास्ताम्
कठिषीयास्ताम्
अकाठिष्टाम् / अकठिष्टाम्
अकठिषाताम्
अकठिष्यताम्
अकठिष्येताम्
प्रथम  बहुवचनम्
कठन्ति
कठ्यन्ते
चकठुः
चकठिरे
कठितारः
कठितारः
कठिष्यन्ति
कठिष्यन्ते
कठन्तु
कठ्यन्ताम्
अकठन्
अकठ्यन्त
कठेयुः
कठ्येरन्
कठ्यासुः
कठिषीरन्
अकाठिषुः / अकठिषुः
अकठिषत
अकठिष्यन्
अकठिष्यन्त
मध्यम  एकवचनम्
कठसि
कठ्यसे
चकठिथ
चकठिषे
कठितासि
कठितासे
कठिष्यसि
कठिष्यसे
कठतात् / कठताद् / कठ
कठ्यस्व
अकठः
अकठ्यथाः
कठेः
कठ्येथाः
कठ्याः
कठिषीष्ठाः
अकाठीः / अकठीः
अकठिष्ठाः
अकठिष्यः
अकठिष्यथाः
मध्यम  द्विवचनम्
कठथः
कठ्येथे
चकठथुः
चकठाथे
कठितास्थः
कठितासाथे
कठिष्यथः
कठिष्येथे
कठतम्
कठ्येथाम्
अकठतम्
अकठ्येथाम्
कठेतम्
कठ्येयाथाम्
कठ्यास्तम्
कठिषीयास्थाम्
अकाठिष्टम् / अकठिष्टम्
अकठिषाथाम्
अकठिष्यतम्
अकठिष्येथाम्
मध्यम  बहुवचनम्
कठथ
कठ्यध्वे
चकठ
चकठिध्वे
कठितास्थ
कठिताध्वे
कठिष्यथ
कठिष्यध्वे
कठत
कठ्यध्वम्
अकठत
अकठ्यध्वम्
कठेत
कठ्येध्वम्
कठ्यास्त
कठिषीध्वम्
अकाठिष्ट / अकठिष्ट
अकठिढ्वम्
अकठिष्यत
अकठिष्यध्वम्
उत्तम  एकवचनम्
कठामि
कठ्ये
चकठ / चकाठ
चकठे
कठितास्मि
कठिताहे
कठिष्यामि
कठिष्ये
कठानि
कठ्यै
अकठम्
अकठ्ये
कठेयम्
कठ्येय
कठ्यासम्
कठिषीय
अकाठिषम् / अकठिषम्
अकठिषि
अकठिष्यम्
अकठिष्ये
उत्तम  द्विवचनम्
कठावः
कठ्यावहे
चकठिव
चकठिवहे
कठितास्वः
कठितास्वहे
कठिष्यावः
कठिष्यावहे
कठाव
कठ्यावहै
अकठाव
अकठ्यावहि
कठेव
कठ्येवहि
कठ्यास्व
कठिषीवहि
अकाठिष्व / अकठिष्व
अकठिष्वहि
अकठिष्याव
अकठिष्यावहि
उत्तम  बहुवचनम्
कठामः
कठ्यामहे
चकठिम
चकठिमहे
कठितास्मः
कठितास्महे
कठिष्यामः
कठिष्यामहे
कठाम
कठ्यामहै
अकठाम
अकठ्यामहि
कठेम
कठ्येमहि
कठ्यास्म
कठिषीमहि
अकाठिष्म / अकठिष्म
अकठिष्महि
अकठिष्याम
अकठिष्यामहि
प्रथम पुरुषः  एकवचनम्
कठतात् / कठताद् / कठतु
अकाठीत् / अकाठीद् / अकठीत् / अकठीद्
अकठिष्यत् / अकठिष्यद्
प्रथमा  द्विवचनम्
अकाठिष्टाम् / अकठिष्टाम्
प्रथमा  बहुवचनम्
अकाठिषुः / अकठिषुः
मध्यम पुरुषः  एकवचनम्
कठतात् / कठताद् / कठ
मध्यम पुरुषः  द्विवचनम्
अकाठिष्टम् / अकठिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाठिष्ट / अकठिष्ट
उत्तम पुरुषः  एकवचनम्
अकाठिषम् / अकठिषम्
उत्तम पुरुषः  द्विवचनम्
अकाठिष्व / अकठिष्व
उत्तम पुरुषः  बहुवचनम्
अकाठिष्म / अकठिष्म