कट् - कटेँ - वर्षावरणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कटति
कट्यते
चकाट
चकटे
कटिता
कटिता
कटिष्यति
कटिष्यते
कटतात् / कटताद् / कटतु
कट्यताम्
अकटत् / अकटद्
अकट्यत
कटेत् / कटेद्
कट्येत
कट्यात् / कट्याद्
कटिषीष्ट
अकटीत् / अकटीद्
अकाटि
अकटिष्यत् / अकटिष्यद्
अकटिष्यत
प्रथम  द्विवचनम्
कटतः
कट्येते
चकटतुः
चकटाते
कटितारौ
कटितारौ
कटिष्यतः
कटिष्येते
कटताम्
कट्येताम्
अकटताम्
अकट्येताम्
कटेताम्
कट्येयाताम्
कट्यास्ताम्
कटिषीयास्ताम्
अकटिष्टाम्
अकटिषाताम्
अकटिष्यताम्
अकटिष्येताम्
प्रथम  बहुवचनम्
कटन्ति
कट्यन्ते
चकटुः
चकटिरे
कटितारः
कटितारः
कटिष्यन्ति
कटिष्यन्ते
कटन्तु
कट्यन्ताम्
अकटन्
अकट्यन्त
कटेयुः
कट्येरन्
कट्यासुः
कटिषीरन्
अकटिषुः
अकटिषत
अकटिष्यन्
अकटिष्यन्त
मध्यम  एकवचनम्
कटसि
कट्यसे
चकटिथ
चकटिषे
कटितासि
कटितासे
कटिष्यसि
कटिष्यसे
कटतात् / कटताद् / कट
कट्यस्व
अकटः
अकट्यथाः
कटेः
कट्येथाः
कट्याः
कटिषीष्ठाः
अकटीः
अकटिष्ठाः
अकटिष्यः
अकटिष्यथाः
मध्यम  द्विवचनम्
कटथः
कट्येथे
चकटथुः
चकटाथे
कटितास्थः
कटितासाथे
कटिष्यथः
कटिष्येथे
कटतम्
कट्येथाम्
अकटतम्
अकट्येथाम्
कटेतम्
कट्येयाथाम्
कट्यास्तम्
कटिषीयास्थाम्
अकटिष्टम्
अकटिषाथाम्
अकटिष्यतम्
अकटिष्येथाम्
मध्यम  बहुवचनम्
कटथ
कट्यध्वे
चकट
चकटिध्वे
कटितास्थ
कटिताध्वे
कटिष्यथ
कटिष्यध्वे
कटत
कट्यध्वम्
अकटत
अकट्यध्वम्
कटेत
कट्येध्वम्
कट्यास्त
कटिषीध्वम्
अकटिष्ट
अकटिढ्वम्
अकटिष्यत
अकटिष्यध्वम्
उत्तम  एकवचनम्
कटामि
कट्ये
चकट / चकाट
चकटे
कटितास्मि
कटिताहे
कटिष्यामि
कटिष्ये
कटानि
कट्यै
अकटम्
अकट्ये
कटेयम्
कट्येय
कट्यासम्
कटिषीय
अकटिषम्
अकटिषि
अकटिष्यम्
अकटिष्ये
उत्तम  द्विवचनम्
कटावः
कट्यावहे
चकटिव
चकटिवहे
कटितास्वः
कटितास्वहे
कटिष्यावः
कटिष्यावहे
कटाव
कट्यावहै
अकटाव
अकट्यावहि
कटेव
कट्येवहि
कट्यास्व
कटिषीवहि
अकटिष्व
अकटिष्वहि
अकटिष्याव
अकटिष्यावहि
उत्तम  बहुवचनम्
कटामः
कट्यामहे
चकटिम
चकटिमहे
कटितास्मः
कटितास्महे
कटिष्यामः
कटिष्यामहे
कटाम
कट्यामहै
अकटाम
अकट्यामहि
कटेम
कट्येमहि
कट्यास्म
कटिषीमहि
अकटिष्म
अकटिष्महि
अकटिष्याम
अकटिष्यामहि
प्रथम पुरुषः  एकवचनम्
कटतात् / कटताद् / कटतु
अकटीत् / अकटीद्
अकटिष्यत् / अकटिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कटतात् / कटताद् / कट
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्