कग् - कगेँ - नोच्यते क्रियासामान्यार्थत्वात् अनेकार्थत्वादित्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कगति
कग्यते
चकाग
चकगे
कगिता
कगिता
कगिष्यति
कगिष्यते
कगतात् / कगताद् / कगतु
कग्यताम्
अकगत् / अकगद्
अकग्यत
कगेत् / कगेद्
कग्येत
कग्यात् / कग्याद्
कगिषीष्ट
अकगीत् / अकगीद्
अकागि
अकगिष्यत् / अकगिष्यद्
अकगिष्यत
प्रथम  द्विवचनम्
कगतः
कग्येते
चकगतुः
चकगाते
कगितारौ
कगितारौ
कगिष्यतः
कगिष्येते
कगताम्
कग्येताम्
अकगताम्
अकग्येताम्
कगेताम्
कग्येयाताम्
कग्यास्ताम्
कगिषीयास्ताम्
अकगिष्टाम्
अकगिषाताम्
अकगिष्यताम्
अकगिष्येताम्
प्रथम  बहुवचनम्
कगन्ति
कग्यन्ते
चकगुः
चकगिरे
कगितारः
कगितारः
कगिष्यन्ति
कगिष्यन्ते
कगन्तु
कग्यन्ताम्
अकगन्
अकग्यन्त
कगेयुः
कग्येरन्
कग्यासुः
कगिषीरन्
अकगिषुः
अकगिषत
अकगिष्यन्
अकगिष्यन्त
मध्यम  एकवचनम्
कगसि
कग्यसे
चकगिथ
चकगिषे
कगितासि
कगितासे
कगिष्यसि
कगिष्यसे
कगतात् / कगताद् / कग
कग्यस्व
अकगः
अकग्यथाः
कगेः
कग्येथाः
कग्याः
कगिषीष्ठाः
अकगीः
अकगिष्ठाः
अकगिष्यः
अकगिष्यथाः
मध्यम  द्विवचनम्
कगथः
कग्येथे
चकगथुः
चकगाथे
कगितास्थः
कगितासाथे
कगिष्यथः
कगिष्येथे
कगतम्
कग्येथाम्
अकगतम्
अकग्येथाम्
कगेतम्
कग्येयाथाम्
कग्यास्तम्
कगिषीयास्थाम्
अकगिष्टम्
अकगिषाथाम्
अकगिष्यतम्
अकगिष्येथाम्
मध्यम  बहुवचनम्
कगथ
कग्यध्वे
चकग
चकगिध्वे
कगितास्थ
कगिताध्वे
कगिष्यथ
कगिष्यध्वे
कगत
कग्यध्वम्
अकगत
अकग्यध्वम्
कगेत
कग्येध्वम्
कग्यास्त
कगिषीध्वम्
अकगिष्ट
अकगिढ्वम्
अकगिष्यत
अकगिष्यध्वम्
उत्तम  एकवचनम्
कगामि
कग्ये
चकग / चकाग
चकगे
कगितास्मि
कगिताहे
कगिष्यामि
कगिष्ये
कगानि
कग्यै
अकगम्
अकग्ये
कगेयम्
कग्येय
कग्यासम्
कगिषीय
अकगिषम्
अकगिषि
अकगिष्यम्
अकगिष्ये
उत्तम  द्विवचनम्
कगावः
कग्यावहे
चकगिव
चकगिवहे
कगितास्वः
कगितास्वहे
कगिष्यावः
कगिष्यावहे
कगाव
कग्यावहै
अकगाव
अकग्यावहि
कगेव
कग्येवहि
कग्यास्व
कगिषीवहि
अकगिष्व
अकगिष्वहि
अकगिष्याव
अकगिष्यावहि
उत्तम  बहुवचनम्
कगामः
कग्यामहे
चकगिम
चकगिमहे
कगितास्मः
कगितास्महे
कगिष्यामः
कगिष्यामहे
कगाम
कग्यामहै
अकगाम
अकग्यामहि
कगेम
कग्येमहि
कग्यास्म
कगिषीमहि
अकगिष्म
अकगिष्महि
अकगिष्याम
अकगिष्यामहि
प्रथम पुरुषः  एकवचनम्
कगतात् / कगताद् / कगतु
अकगीत् / अकगीद्
अकगिष्यत् / अकगिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कगतात् / कगताद् / कग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्