कख् - कखेँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कखति
कख्यते
चकाख
चकखे
कखिता
कखिता
कखिष्यति
कखिष्यते
कखतात् / कखताद् / कखतु
कख्यताम्
अकखत् / अकखद्
अकख्यत
कखेत् / कखेद्
कख्येत
कख्यात् / कख्याद्
कखिषीष्ट
अकखीत् / अकखीद्
अकाखि
अकखिष्यत् / अकखिष्यद्
अकखिष्यत
प्रथम  द्विवचनम्
कखतः
कख्येते
चकखतुः
चकखाते
कखितारौ
कखितारौ
कखिष्यतः
कखिष्येते
कखताम्
कख्येताम्
अकखताम्
अकख्येताम्
कखेताम्
कख्येयाताम्
कख्यास्ताम्
कखिषीयास्ताम्
अकखिष्टाम्
अकखिषाताम्
अकखिष्यताम्
अकखिष्येताम्
प्रथम  बहुवचनम्
कखन्ति
कख्यन्ते
चकखुः
चकखिरे
कखितारः
कखितारः
कखिष्यन्ति
कखिष्यन्ते
कखन्तु
कख्यन्ताम्
अकखन्
अकख्यन्त
कखेयुः
कख्येरन्
कख्यासुः
कखिषीरन्
अकखिषुः
अकखिषत
अकखिष्यन्
अकखिष्यन्त
मध्यम  एकवचनम्
कखसि
कख्यसे
चकखिथ
चकखिषे
कखितासि
कखितासे
कखिष्यसि
कखिष्यसे
कखतात् / कखताद् / कख
कख्यस्व
अकखः
अकख्यथाः
कखेः
कख्येथाः
कख्याः
कखिषीष्ठाः
अकखीः
अकखिष्ठाः
अकखिष्यः
अकखिष्यथाः
मध्यम  द्विवचनम्
कखथः
कख्येथे
चकखथुः
चकखाथे
कखितास्थः
कखितासाथे
कखिष्यथः
कखिष्येथे
कखतम्
कख्येथाम्
अकखतम्
अकख्येथाम्
कखेतम्
कख्येयाथाम्
कख्यास्तम्
कखिषीयास्थाम्
अकखिष्टम्
अकखिषाथाम्
अकखिष्यतम्
अकखिष्येथाम्
मध्यम  बहुवचनम्
कखथ
कख्यध्वे
चकख
चकखिध्वे
कखितास्थ
कखिताध्वे
कखिष्यथ
कखिष्यध्वे
कखत
कख्यध्वम्
अकखत
अकख्यध्वम्
कखेत
कख्येध्वम्
कख्यास्त
कखिषीध्वम्
अकखिष्ट
अकखिढ्वम्
अकखिष्यत
अकखिष्यध्वम्
उत्तम  एकवचनम्
कखामि
कख्ये
चकख / चकाख
चकखे
कखितास्मि
कखिताहे
कखिष्यामि
कखिष्ये
कखानि
कख्यै
अकखम्
अकख्ये
कखेयम्
कख्येय
कख्यासम्
कखिषीय
अकखिषम्
अकखिषि
अकखिष्यम्
अकखिष्ये
उत्तम  द्विवचनम्
कखावः
कख्यावहे
चकखिव
चकखिवहे
कखितास्वः
कखितास्वहे
कखिष्यावः
कखिष्यावहे
कखाव
कख्यावहै
अकखाव
अकख्यावहि
कखेव
कख्येवहि
कख्यास्व
कखिषीवहि
अकखिष्व
अकखिष्वहि
अकखिष्याव
अकखिष्यावहि
उत्तम  बहुवचनम्
कखामः
कख्यामहे
चकखिम
चकखिमहे
कखितास्मः
कखितास्महे
कखिष्यामः
कखिष्यामहे
कखाम
कख्यामहै
अकखाम
अकख्यामहि
कखेम
कख्येमहि
कख्यास्म
कखिषीमहि
अकखिष्म
अकखिष्महि
अकखिष्याम
अकखिष्यामहि
प्रथम पुरुषः  एकवचनम्
कखतात् / कखताद् / कखतु
अकखीत् / अकखीद्
अकखिष्यत् / अकखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कखतात् / कखताद् / कख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्