कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कखति
कख्यते
चकाख
चकखे
कखिता
कखिता
कखिष्यति
कखिष्यते
कखतात् / कखताद् / कखतु
कख्यताम्
अकखत् / अकखद्
अकख्यत
कखेत् / कखेद्
कख्येत
कख्यात् / कख्याद्
कखिषीष्ट
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अकाखि
अकखिष्यत् / अकखिष्यद्
अकखिष्यत
प्रथम  द्विवचनम्
कखतः
कख्येते
चकखतुः
चकखाते
कखितारौ
कखितारौ
कखिष्यतः
कखिष्येते
कखताम्
कख्येताम्
अकखताम्
अकख्येताम्
कखेताम्
कख्येयाताम्
कख्यास्ताम्
कखिषीयास्ताम्
अकाखिष्टाम् / अकखिष्टाम्
अकखिषाताम्
अकखिष्यताम्
अकखिष्येताम्
प्रथम  बहुवचनम्
कखन्ति
कख्यन्ते
चकखुः
चकखिरे
कखितारः
कखितारः
कखिष्यन्ति
कखिष्यन्ते
कखन्तु
कख्यन्ताम्
अकखन्
अकख्यन्त
कखेयुः
कख्येरन्
कख्यासुः
कखिषीरन्
अकाखिषुः / अकखिषुः
अकखिषत
अकखिष्यन्
अकखिष्यन्त
मध्यम  एकवचनम्
कखसि
कख्यसे
चकखिथ
चकखिषे
कखितासि
कखितासे
कखिष्यसि
कखिष्यसे
कखतात् / कखताद् / कख
कख्यस्व
अकखः
अकख्यथाः
कखेः
कख्येथाः
कख्याः
कखिषीष्ठाः
अकाखीः / अकखीः
अकखिष्ठाः
अकखिष्यः
अकखिष्यथाः
मध्यम  द्विवचनम्
कखथः
कख्येथे
चकखथुः
चकखाथे
कखितास्थः
कखितासाथे
कखिष्यथः
कखिष्येथे
कखतम्
कख्येथाम्
अकखतम्
अकख्येथाम्
कखेतम्
कख्येयाथाम्
कख्यास्तम्
कखिषीयास्थाम्
अकाखिष्टम् / अकखिष्टम्
अकखिषाथाम्
अकखिष्यतम्
अकखिष्येथाम्
मध्यम  बहुवचनम्
कखथ
कख्यध्वे
चकख
चकखिध्वे
कखितास्थ
कखिताध्वे
कखिष्यथ
कखिष्यध्वे
कखत
कख्यध्वम्
अकखत
अकख्यध्वम्
कखेत
कख्येध्वम्
कख्यास्त
कखिषीध्वम्
अकाखिष्ट / अकखिष्ट
अकखिढ्वम्
अकखिष्यत
अकखिष्यध्वम्
उत्तम  एकवचनम्
कखामि
कख्ये
चकख / चकाख
चकखे
कखितास्मि
कखिताहे
कखिष्यामि
कखिष्ये
कखानि
कख्यै
अकखम्
अकख्ये
कखेयम्
कख्येय
कख्यासम्
कखिषीय
अकाखिषम् / अकखिषम्
अकखिषि
अकखिष्यम्
अकखिष्ये
उत्तम  द्विवचनम्
कखावः
कख्यावहे
चकखिव
चकखिवहे
कखितास्वः
कखितास्वहे
कखिष्यावः
कखिष्यावहे
कखाव
कख्यावहै
अकखाव
अकख्यावहि
कखेव
कख्येवहि
कख्यास्व
कखिषीवहि
अकाखिष्व / अकखिष्व
अकखिष्वहि
अकखिष्याव
अकखिष्यावहि
उत्तम  बहुवचनम्
कखामः
कख्यामहे
चकखिम
चकखिमहे
कखितास्मः
कखितास्महे
कखिष्यामः
कखिष्यामहे
कखाम
कख्यामहै
अकखाम
अकख्यामहि
कखेम
कख्येमहि
कख्यास्म
कखिषीमहि
अकाखिष्म / अकखिष्म
अकखिष्महि
अकखिष्याम
अकखिष्यामहि
प्रथम पुरुषः  एकवचनम्
कखतात् / कखताद् / कखतु
अकाखीत् / अकाखीद् / अकखीत् / अकखीद्
अकखिष्यत् / अकखिष्यद्
प्रथमा  द्विवचनम्
अकाखिष्टाम् / अकखिष्टाम्
प्रथमा  बहुवचनम्
अकाखिषुः / अकखिषुः
मध्यम पुरुषः  एकवचनम्
कखतात् / कखताद् / कख
मध्यम पुरुषः  द्विवचनम्
अकाखिष्टम् / अकखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अकाखिष्ट / अकखिष्ट
उत्तम पुरुषः  एकवचनम्
अकाखिषम् / अकखिषम्
उत्तम पुरुषः  द्विवचनम्
अकाखिष्व / अकखिष्व
उत्तम पुरुषः  बहुवचनम्
अकाखिष्म / अकखिष्म