ओण् - ओणृँ - अपनयने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओणति
ओण्यते
ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चक्रे / ओणांचक्रे / ओणाम्बभूवे / ओणांबभूवे / ओणामाहे
ओणिता
ओणिता
ओणिष्यति
ओणिष्यते
ओणतात् / ओणताद् / ओणतु
ओण्यताम्
औणत् / औणद्
औण्यत
ओणेत् / ओणेद्
ओण्येत
ओण्यात् / ओण्याद्
ओणिषीष्ट
औणीत् / औणीद्
औणि
औणिष्यत् / औणिष्यद्
औणिष्यत
प्रथम  द्विवचनम्
ओणतः
ओण्येते
ओणाञ्चक्रतुः / ओणांचक्रतुः / ओणाम्बभूवतुः / ओणांबभूवतुः / ओणामासतुः
ओणाञ्चक्राते / ओणांचक्राते / ओणाम्बभूवाते / ओणांबभूवाते / ओणामासाते
ओणितारौ
ओणितारौ
ओणिष्यतः
ओणिष्येते
ओणताम्
ओण्येताम्
औणताम्
औण्येताम्
ओणेताम्
ओण्येयाताम्
ओण्यास्ताम्
ओणिषीयास्ताम्
औणिष्टाम्
औणिषाताम्
औणिष्यताम्
औणिष्येताम्
प्रथम  बहुवचनम्
ओणन्ति
ओण्यन्ते
ओणाञ्चक्रुः / ओणांचक्रुः / ओणाम्बभूवुः / ओणांबभूवुः / ओणामासुः
ओणाञ्चक्रिरे / ओणांचक्रिरे / ओणाम्बभूविरे / ओणांबभूविरे / ओणामासिरे
ओणितारः
ओणितारः
ओणिष्यन्ति
ओणिष्यन्ते
ओणन्तु
ओण्यन्ताम्
औणन्
औण्यन्त
ओणेयुः
ओण्येरन्
ओण्यासुः
ओणिषीरन्
औणिषुः
औणिषत
औणिष्यन्
औणिष्यन्त
मध्यम  एकवचनम्
ओणसि
ओण्यसे
ओणाञ्चकर्थ / ओणांचकर्थ / ओणाम्बभूविथ / ओणांबभूविथ / ओणामासिथ
ओणाञ्चकृषे / ओणांचकृषे / ओणाम्बभूविषे / ओणांबभूविषे / ओणामासिषे
ओणितासि
ओणितासे
ओणिष्यसि
ओणिष्यसे
ओणतात् / ओणताद् / ओण
ओण्यस्व
औणः
औण्यथाः
ओणेः
ओण्येथाः
ओण्याः
ओणिषीष्ठाः
औणीः
औणिष्ठाः
औणिष्यः
औणिष्यथाः
मध्यम  द्विवचनम्
ओणथः
ओण्येथे
ओणाञ्चक्रथुः / ओणांचक्रथुः / ओणाम्बभूवथुः / ओणांबभूवथुः / ओणामासथुः
ओणाञ्चक्राथे / ओणांचक्राथे / ओणाम्बभूवाथे / ओणांबभूवाथे / ओणामासाथे
ओणितास्थः
ओणितासाथे
ओणिष्यथः
ओणिष्येथे
ओणतम्
ओण्येथाम्
औणतम्
औण्येथाम्
ओणेतम्
ओण्येयाथाम्
ओण्यास्तम्
ओणिषीयास्थाम्
औणिष्टम्
औणिषाथाम्
औणिष्यतम्
औणिष्येथाम्
मध्यम  बहुवचनम्
ओणथ
ओण्यध्वे
ओणाञ्चक्र / ओणांचक्र / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चकृढ्वे / ओणांचकृढ्वे / ओणाम्बभूविध्वे / ओणांबभूविध्वे / ओणाम्बभूविढ्वे / ओणांबभूविढ्वे / ओणामासिध्वे
ओणितास्थ
ओणिताध्वे
ओणिष्यथ
ओणिष्यध्वे
ओणत
ओण्यध्वम्
औणत
औण्यध्वम्
ओणेत
ओण्येध्वम्
ओण्यास्त
ओणिषीध्वम्
औणिष्ट
औणिढ्वम्
औणिष्यत
औणिष्यध्वम्
उत्तम  एकवचनम्
ओणामि
ओण्ये
ओणाञ्चकर / ओणांचकर / ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चक्रे / ओणांचक्रे / ओणाम्बभूवे / ओणांबभूवे / ओणामाहे
ओणितास्मि
ओणिताहे
ओणिष्यामि
ओणिष्ये
ओणानि
ओण्यै
औणम्
औण्ये
ओणेयम्
ओण्येय
ओण्यासम्
ओणिषीय
औणिषम्
औणिषि
औणिष्यम्
औणिष्ये
उत्तम  द्विवचनम्
ओणावः
ओण्यावहे
ओणाञ्चकृव / ओणांचकृव / ओणाम्बभूविव / ओणांबभूविव / ओणामासिव
ओणाञ्चकृवहे / ओणांचकृवहे / ओणाम्बभूविवहे / ओणांबभूविवहे / ओणामासिवहे
ओणितास्वः
ओणितास्वहे
ओणिष्यावः
ओणिष्यावहे
ओणाव
ओण्यावहै
औणाव
औण्यावहि
ओणेव
ओण्येवहि
ओण्यास्व
ओणिषीवहि
औणिष्व
औणिष्वहि
औणिष्याव
औणिष्यावहि
उत्तम  बहुवचनम्
ओणामः
ओण्यामहे
ओणाञ्चकृम / ओणांचकृम / ओणाम्बभूविम / ओणांबभूविम / ओणामासिम
ओणाञ्चकृमहे / ओणांचकृमहे / ओणाम्बभूविमहे / ओणांबभूविमहे / ओणामासिमहे
ओणितास्मः
ओणितास्महे
ओणिष्यामः
ओणिष्यामहे
ओणाम
ओण्यामहै
औणाम
औण्यामहि
ओणेम
ओण्येमहि
ओण्यास्म
ओणिषीमहि
औणिष्म
औणिष्महि
औणिष्याम
औणिष्यामहि
प्रथम पुरुषः  एकवचनम्
ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चक्रे / ओणांचक्रे / ओणाम्बभूवे / ओणांबभूवे / ओणामाहे
ओणतात् / ओणताद् / ओणतु
औणिष्यत् / औणिष्यद्
प्रथमा  द्विवचनम्
ओणाञ्चक्रतुः / ओणांचक्रतुः / ओणाम्बभूवतुः / ओणांबभूवतुः / ओणामासतुः
ओणाञ्चक्राते / ओणांचक्राते / ओणाम्बभूवाते / ओणांबभूवाते / ओणामासाते
प्रथमा  बहुवचनम्
ओणाञ्चक्रुः / ओणांचक्रुः / ओणाम्बभूवुः / ओणांबभूवुः / ओणामासुः
ओणाञ्चक्रिरे / ओणांचक्रिरे / ओणाम्बभूविरे / ओणांबभूविरे / ओणामासिरे
मध्यम पुरुषः  एकवचनम्
ओणाञ्चकर्थ / ओणांचकर्थ / ओणाम्बभूविथ / ओणांबभूविथ / ओणामासिथ
ओणाञ्चकृषे / ओणांचकृषे / ओणाम्बभूविषे / ओणांबभूविषे / ओणामासिषे
ओणतात् / ओणताद् / ओण
मध्यम पुरुषः  द्विवचनम्
ओणाञ्चक्रथुः / ओणांचक्रथुः / ओणाम्बभूवथुः / ओणांबभूवथुः / ओणामासथुः
ओणाञ्चक्राथे / ओणांचक्राथे / ओणाम्बभूवाथे / ओणांबभूवाथे / ओणामासाथे
मध्यम पुरुषः  बहुवचनम्
ओणाञ्चक्र / ओणांचक्र / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चकृढ्वे / ओणांचकृढ्वे / ओणाम्बभूविध्वे / ओणांबभूविध्वे / ओणाम्बभूविढ्वे / ओणांबभूविढ्वे / ओणामासिध्वे
उत्तम पुरुषः  एकवचनम्
ओणाञ्चकर / ओणांचकर / ओणाञ्चकार / ओणांचकार / ओणाम्बभूव / ओणांबभूव / ओणामास
ओणाञ्चक्रे / ओणांचक्रे / ओणाम्बभूवे / ओणांबभूवे / ओणामाहे
उत्तम पुरुषः  द्विवचनम्
ओणाञ्चकृव / ओणांचकृव / ओणाम्बभूविव / ओणांबभूविव / ओणामासिव
ओणाञ्चकृवहे / ओणांचकृवहे / ओणाम्बभूविवहे / ओणांबभूविवहे / ओणामासिवहे
उत्तम पुरुषः  बहुवचनम्
ओणाञ्चकृम / ओणांचकृम / ओणाम्बभूविम / ओणांबभूविम / ओणामासिम
ओणाञ्चकृमहे / ओणांचकृमहे / ओणाम्बभूविमहे / ओणांबभूविमहे / ओणामासिमहे