ओख् - ओखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओखति
ओख्यते
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखिता
ओखिता
ओखिष्यति
ओखिष्यते
ओखतात् / ओखताद् / ओखतु
ओख्यताम्
औखत् / औखद्
औख्यत
ओखेत् / ओखेद्
ओख्येत
ओख्यात् / ओख्याद्
ओखिषीष्ट
औखीत् / औखीद्
औखि
औखिष्यत् / औखिष्यद्
औखिष्यत
प्रथम  द्विवचनम्
ओखतः
ओख्येते
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्राते / ओखांचक्राते / ओखाम्बभूवाते / ओखांबभूवाते / ओखामासाते
ओखितारौ
ओखितारौ
ओखिष्यतः
ओखिष्येते
ओखताम्
ओख्येताम्
औखताम्
औख्येताम्
ओखेताम्
ओख्येयाताम्
ओख्यास्ताम्
ओखिषीयास्ताम्
औखिष्टाम्
औखिषाताम्
औखिष्यताम्
औखिष्येताम्
प्रथम  बहुवचनम्
ओखन्ति
ओख्यन्ते
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
ओखाञ्चक्रिरे / ओखांचक्रिरे / ओखाम्बभूविरे / ओखांबभूविरे / ओखामासिरे
ओखितारः
ओखितारः
ओखिष्यन्ति
ओखिष्यन्ते
ओखन्तु
ओख्यन्ताम्
औखन्
औख्यन्त
ओखेयुः
ओख्येरन्
ओख्यासुः
ओखिषीरन्
औखिषुः
औखिषत
औखिष्यन्
औखिष्यन्त
मध्यम  एकवचनम्
ओखसि
ओख्यसे
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चकृषे / ओखांचकृषे / ओखाम्बभूविषे / ओखांबभूविषे / ओखामासिषे
ओखितासि
ओखितासे
ओखिष्यसि
ओखिष्यसे
ओखतात् / ओखताद् / ओख
ओख्यस्व
औखः
औख्यथाः
ओखेः
ओख्येथाः
ओख्याः
ओखिषीष्ठाः
औखीः
औखिष्ठाः
औखिष्यः
औखिष्यथाः
मध्यम  द्विवचनम्
ओखथः
ओख्येथे
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्राथे / ओखांचक्राथे / ओखाम्बभूवाथे / ओखांबभूवाथे / ओखामासाथे
ओखितास्थः
ओखितासाथे
ओखिष्यथः
ओखिष्येथे
ओखतम्
ओख्येथाम्
औखतम्
औख्येथाम्
ओखेतम्
ओख्येयाथाम्
ओख्यास्तम्
ओखिषीयास्थाम्
औखिष्टम्
औखिषाथाम्
औखिष्यतम्
औखिष्येथाम्
मध्यम  बहुवचनम्
ओखथ
ओख्यध्वे
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृढ्वे / ओखांचकृढ्वे / ओखाम्बभूविध्वे / ओखांबभूविध्वे / ओखाम्बभूविढ्वे / ओखांबभूविढ्वे / ओखामासिध्वे
ओखितास्थ
ओखिताध्वे
ओखिष्यथ
ओखिष्यध्वे
ओखत
ओख्यध्वम्
औखत
औख्यध्वम्
ओखेत
ओख्येध्वम्
ओख्यास्त
ओखिषीध्वम्
औखिष्ट
औखिढ्वम्
औखिष्यत
औखिष्यध्वम्
उत्तम  एकवचनम्
ओखामि
ओख्ये
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखितास्मि
ओखिताहे
ओखिष्यामि
ओखिष्ये
ओखानि
ओख्यै
औखम्
औख्ये
ओखेयम्
ओख्येय
ओख्यासम्
ओखिषीय
औखिषम्
औखिषि
औखिष्यम्
औखिष्ये
उत्तम  द्विवचनम्
ओखावः
ओख्यावहे
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृवहे / ओखांचकृवहे / ओखाम्बभूविवहे / ओखांबभूविवहे / ओखामासिवहे
ओखितास्वः
ओखितास्वहे
ओखिष्यावः
ओखिष्यावहे
ओखाव
ओख्यावहै
औखाव
औख्यावहि
ओखेव
ओख्येवहि
ओख्यास्व
ओखिषीवहि
औखिष्व
औखिष्वहि
औखिष्याव
औखिष्यावहि
उत्तम  बहुवचनम्
ओखामः
ओख्यामहे
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम
ओखाञ्चकृमहे / ओखांचकृमहे / ओखाम्बभूविमहे / ओखांबभूविमहे / ओखामासिमहे
ओखितास्मः
ओखितास्महे
ओखिष्यामः
ओखिष्यामहे
ओखाम
ओख्यामहै
औखाम
औख्यामहि
ओखेम
ओख्येमहि
ओख्यास्म
ओखिषीमहि
औखिष्म
औखिष्महि
औखिष्याम
औखिष्यामहि
प्रथम पुरुषः  एकवचनम्
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
ओखतात् / ओखताद् / ओखतु
औखिष्यत् / औखिष्यद्
प्रथमा  द्विवचनम्
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्राते / ओखांचक्राते / ओखाम्बभूवाते / ओखांबभूवाते / ओखामासाते
प्रथमा  बहुवचनम्
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
ओखाञ्चक्रिरे / ओखांचक्रिरे / ओखाम्बभूविरे / ओखांबभूविरे / ओखामासिरे
मध्यम पुरुषः  एकवचनम्
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चकृषे / ओखांचकृषे / ओखाम्बभूविषे / ओखांबभूविषे / ओखामासिषे
ओखतात् / ओखताद् / ओख
मध्यम पुरुषः  द्विवचनम्
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्राथे / ओखांचक्राथे / ओखाम्बभूवाथे / ओखांबभूवाथे / ओखामासाथे
मध्यम पुरुषः  बहुवचनम्
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृढ्वे / ओखांचकृढ्वे / ओखाम्बभूविध्वे / ओखांबभूविध्वे / ओखाम्बभूविढ्वे / ओखांबभूविढ्वे / ओखामासिध्वे
उत्तम पुरुषः  एकवचनम्
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रे / ओखांचक्रे / ओखाम्बभूवे / ओखांबभूवे / ओखामाहे
उत्तम पुरुषः  द्विवचनम्
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृवहे / ओखांचकृवहे / ओखाम्बभूविवहे / ओखांबभूविवहे / ओखामासिवहे
उत्तम पुरुषः  बहुवचनम्
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम
ओखाञ्चकृमहे / ओखांचकृमहे / ओखाम्बभूविमहे / ओखांबभूविमहे / ओखामासिमहे