एष् - एषृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
एषते
एष्यते
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषिता
एषिता
एषिष्यते
एषिष्यते
एषताम्
एष्यताम्
ऐषत
ऐष्यत
एषेत
एष्येत
एषिषीष्ट
एषिषीष्ट
ऐषिष्ट
ऐषि
ऐषिष्यत
ऐषिष्यत
प्रथम  द्विवचनम्
एषेते
एष्येते
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवतुः / एषांबभूवतुः / एषामासतुः
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवाते / एषांबभूवाते / एषामासाते
एषितारौ
एषितारौ
एषिष्येते
एषिष्येते
एषेताम्
एष्येताम्
ऐषेताम्
ऐष्येताम्
एषेयाताम्
एष्येयाताम्
एषिषीयास्ताम्
एषिषीयास्ताम्
ऐषिषाताम्
ऐषिषाताम्
ऐषिष्येताम्
ऐषिष्येताम्
प्रथम  बहुवचनम्
एषन्ते
एष्यन्ते
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूवुः / एषांबभूवुः / एषामासुः
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूविरे / एषांबभूविरे / एषामासिरे
एषितारः
एषितारः
एषिष्यन्ते
एषिष्यन्ते
एषन्ताम्
एष्यन्ताम्
ऐषन्त
ऐष्यन्त
एषेरन्
एष्येरन्
एषिषीरन्
एषिषीरन्
ऐषिषत
ऐषिषत
ऐषिष्यन्त
ऐषिष्यन्त
मध्यम  एकवचनम्
एषसे
एष्यसे
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविथ / एषांबभूविथ / एषामासिथ
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविषे / एषांबभूविषे / एषामासिषे
एषितासे
एषितासे
एषिष्यसे
एषिष्यसे
एषस्व
एष्यस्व
ऐषथाः
ऐष्यथाः
एषेथाः
एष्येथाः
एषिषीष्ठाः
एषिषीष्ठाः
ऐषिष्ठाः
ऐषिष्ठाः
ऐषिष्यथाः
ऐषिष्यथाः
मध्यम  द्विवचनम्
एषेथे
एष्येथे
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवथुः / एषांबभूवथुः / एषामासथुः
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवाथे / एषांबभूवाथे / एषामासाथे
एषितासाथे
एषितासाथे
एषिष्येथे
एषिष्येथे
एषेथाम्
एष्येथाम्
ऐषेथाम्
ऐष्येथाम्
एषेयाथाम्
एष्येयाथाम्
एषिषीयास्थाम्
एषिषीयास्थाम्
ऐषिषाथाम्
ऐषिषाथाम्
ऐषिष्येथाम्
ऐषिष्येथाम्
मध्यम  बहुवचनम्
एषध्वे
एष्यध्वे
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूविध्वे / एषांबभूविध्वे / एषाम्बभूविढ्वे / एषांबभूविढ्वे / एषामासिध्वे
एषिताध्वे
एषिताध्वे
एषिष्यध्वे
एषिष्यध्वे
एषध्वम्
एष्यध्वम्
ऐषध्वम्
ऐष्यध्वम्
एषेध्वम्
एष्येध्वम्
एषिषीध्वम्
एषिषीध्वम्
ऐषिढ्वम्
ऐषिढ्वम्
ऐषिष्यध्वम्
ऐषिष्यध्वम्
उत्तम  एकवचनम्
एषे
एष्ये
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
एषिताहे
एषिताहे
एषिष्ये
एषिष्ये
एषै
एष्यै
ऐषे
ऐष्ये
एषेय
एष्येय
एषिषीय
एषिषीय
ऐषिषि
ऐषिषि
ऐषिष्ये
ऐषिष्ये
उत्तम  द्विवचनम्
एषावहे
एष्यावहे
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविव / एषांबभूविव / एषामासिव
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविवहे / एषांबभूविवहे / एषामासिवहे
एषितास्वहे
एषितास्वहे
एषिष्यावहे
एषिष्यावहे
एषावहै
एष्यावहै
ऐषावहि
ऐष्यावहि
एषेवहि
एष्येवहि
एषिषीवहि
एषिषीवहि
ऐषिष्वहि
ऐषिष्वहि
ऐषिष्यावहि
ऐषिष्यावहि
उत्तम  बहुवचनम्
एषामहे
एष्यामहे
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविम / एषांबभूविम / एषामासिम
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविमहे / एषांबभूविमहे / एषामासिमहे
एषितास्महे
एषितास्महे
एषिष्यामहे
एषिष्यामहे
एषामहै
एष्यामहै
ऐषामहि
ऐष्यामहि
एषेमहि
एष्येमहि
एषिषीमहि
एषिषीमहि
ऐषिष्महि
ऐषिष्महि
ऐषिष्यामहि
ऐषिष्यामहि
प्रथम पुरुषः  एकवचनम्
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
प्रथमा  द्विवचनम्
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवतुः / एषांबभूवतुः / एषामासतुः
एषाञ्चक्राते / एषांचक्राते / एषाम्बभूवाते / एषांबभूवाते / एषामासाते
प्रथमा  बहुवचनम्
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूवुः / एषांबभूवुः / एषामासुः
एषाञ्चक्रिरे / एषांचक्रिरे / एषाम्बभूविरे / एषांबभूविरे / एषामासिरे
मध्यम पुरुषः  एकवचनम्
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविथ / एषांबभूविथ / एषामासिथ
एषाञ्चकृषे / एषांचकृषे / एषाम्बभूविषे / एषांबभूविषे / एषामासिषे
मध्यम पुरुषः  द्विवचनम्
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवथुः / एषांबभूवथुः / एषामासथुः
एषाञ्चक्राथे / एषांचक्राथे / एषाम्बभूवाथे / एषांबभूवाथे / एषामासाथे
मध्यम पुरुषः  बहुवचनम्
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चकृढ्वे / एषांचकृढ्वे / एषाम्बभूविध्वे / एषांबभूविध्वे / एषाम्बभूविढ्वे / एषांबभूविढ्वे / एषामासिध्वे
उत्तम पुरुषः  एकवचनम्
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूव / एषांबभूव / एषामास
एषाञ्चक्रे / एषांचक्रे / एषाम्बभूवे / एषांबभूवे / एषामाहे
उत्तम पुरुषः  द्विवचनम्
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविव / एषांबभूविव / एषामासिव
एषाञ्चकृवहे / एषांचकृवहे / एषाम्बभूविवहे / एषांबभूविवहे / एषामासिवहे
उत्तम पुरुषः  बहुवचनम्
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविम / एषांबभूविम / एषामासिम
एषाञ्चकृमहे / एषांचकृमहे / एषाम्बभूविमहे / एषांबभूविमहे / एषामासिमहे