ऋ - ऋ गतौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
ऐयः
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
ऐयृताम्
अहरताम्
अदृणुताम्
अघारयताम्
प्रथम पुरुषः  बहुवचनम्
ऐयरुः
अहरन्
अदृण्वन्
अघारयन्
मध्यम पुरुषः  एकवचनम्
ऐयः
अहरः
अदृणोः
अघारयः
मध्यम पुरुषः  द्विवचनम्
ऐयृतम्
अहरतम्
अदृणुतम्
अघारयतम्
मध्यम पुरुषः  बहुवचनम्
ऐयृत
अहरत
अदृणुत
अघारयत
उत्तम पुरुषः  एकवचनम्
ऐयरम्
अहरम्
अदृणवम्
अघारयम्
उत्तम पुरुषः  द्विवचनम्
ऐयृव
अहराव
अदृण्व / अदृणुव
अघारयाव
उत्तम पुरुषः  बहुवचनम्
ऐयृम
अहराम
अदृण्म / अदृणुम
अघारयाम
प्रथम पुरुषः  एकवचनम्
ऐयः
अहरत् / अहरद्
अदृणोत् / अदृणोद्
अघारयत् / अघारयद्
प्रथम पुरुषः  द्विवचनम्
ऐयृताम्
अहरताम्
अदृणुताम्
प्रथम पुरुषः  बहुवचनम्
ऐयरुः
अहरन्
अदृण्वन्
मध्यम पुरुषः  एकवचनम्
ऐयः
मध्यम पुरुषः  द्विवचनम्
ऐयृतम्
अहरतम्
अदृणुतम्
मध्यम पुरुषः  बहुवचनम्
ऐयृत
उत्तम पुरुषः  एकवचनम्
ऐयरम्
अहरम्
उत्तम पुरुषः  द्विवचनम्
ऐयृव
अहराव
अदृण्व / अदृणुव
उत्तम पुरुषः  बहुवचनम्
ऐयृम
अहराम
अदृण्म / अदृणुम