ऋ - ऋ - गतौ जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इयर्ति
अर्यते
आर
आरे
अर्ता
आरिता / अर्ता
अरिष्यति
आरिष्यते / अरिष्यते
इयृतात् / इयृताद् / इयर्तु
अर्यताम्
ऐयः
आर्यत
इयृयात् / इयृयाद्
अर्येत
अर्यात् / अर्याद्
आरिषीष्ट / ऋषीष्ट
आरत् / आरद्
आर
आरिष्यत् / आरिष्यद्
आरिष्यत
प्रथम  द्विवचनम्
इयृतः
अर्येते
आरतुः
आराते
अर्तारौ
आरितारौ / अर्तारौ
अरिष्यतः
आरिष्येते / अरिष्येते
इयृताम्
अर्येताम्
ऐयृताम्
आर्येताम्
इयृयाताम्
अर्येयाताम्
अर्यास्ताम्
आरिषीयास्ताम् / ऋषीयास्ताम्
आरताम्
आरेताम्
आरिष्यताम्
आरिष्येताम्
प्रथम  बहुवचनम्
इय्रति
अर्यन्ते
आरुः
आरिरे
अर्तारः
आरितारः / अर्तारः
अरिष्यन्ति
आरिष्यन्ते / अरिष्यन्ते
इय्रतु
अर्यन्ताम्
ऐयरुः
आर्यन्त
इयृयुः
अर्येरन्
अर्यासुः
आरिषीरन् / ऋषीरन्
आरन्
आरन्त
आरिष्यन्
आरिष्यन्त
मध्यम  एकवचनम्
इयर्षि
अर्यसे
आरिथ
आरिषे
अर्तासि
आरितासे / अर्तासे
अरिष्यसि
आरिष्यसे / अरिष्यसे
इयृतात् / इयृताद् / इयृहि
अर्यस्व
ऐयः
आर्यथाः
इयृयाः
अर्येथाः
अर्याः
आरिषीष्ठाः / ऋषीष्ठाः
आरः
आरथाः
आरिष्यः
आरिष्यथाः
मध्यम  द्विवचनम्
इयृथः
अर्येथे
आरथुः
आराथे
अर्तास्थः
आरितासाथे / अर्तासाथे
अरिष्यथः
आरिष्येथे / अरिष्येथे
इयृतम्
अर्येथाम्
ऐयृतम्
आर्येथाम्
इयृयातम्
अर्येयाथाम्
अर्यास्तम्
आरिषीयास्थाम् / ऋषीयास्थाम्
आरतम्
आरेथाम्
आरिष्यतम्
आरिष्येथाम्
मध्यम  बहुवचनम्
इयृथ
अर्यध्वे
आर
आरिढ्वे / आरिध्वे
अर्तास्थ
आरिताध्वे / अर्ताध्वे
अरिष्यथ
आरिष्यध्वे / अरिष्यध्वे
इयृत
अर्यध्वम्
ऐयृत
आर्यध्वम्
इयृयात
अर्येध्वम्
अर्यास्त
आरिषीढ्वम् / आरिषीध्वम् / ऋषीढ्वम्
आरत
आरध्वम्
आरिष्यत
आरिष्यध्वम्
उत्तम  एकवचनम्
इयर्मि
अर्ये
आर
आरे
अर्तास्मि
आरिताहे / अर्ताहे
अरिष्यामि
आरिष्ये / अरिष्ये
इयराणि
अर्यै
ऐयरम्
आर्ये
इयृयाम्
अर्येय
अर्यासम्
आरिषीय / ऋषीय
आरम्
आरे
आरिष्यम्
आरिष्ये
उत्तम  द्विवचनम्
इयृवः
अर्यावहे
आरिव
आरिवहे
अर्तास्वः
आरितास्वहे / अर्तास्वहे
अरिष्यावः
आरिष्यावहे / अरिष्यावहे
इयराव
अर्यावहै
ऐयृव
आर्यावहि
इयृयाव
अर्येवहि
अर्यास्व
आरिषीवहि / ऋषीवहि
आराव
आरावहि
आरिष्याव
आरिष्यावहि
उत्तम  बहुवचनम्
इयृमः
अर्यामहे
आरिम
आरिमहे
अर्तास्मः
आरितास्महे / अर्तास्महे
अरिष्यामः
आरिष्यामहे / अरिष्यामहे
इयराम
अर्यामहै
ऐयृम
आर्यामहि
इयृयाम
अर्येमहि
अर्यास्म
आरिषीमहि / ऋषीमहि
आराम
आरामहि
आरिष्याम
आरिष्यामहि
प्रथम पुरुषः  एकवचनम्
आरिता / अर्ता
आरिष्यते / अरिष्यते
इयृतात् / इयृताद् / इयर्तु
इयृयात् / इयृयाद्
अर्यात् / अर्याद्
आरिषीष्ट / ऋषीष्ट
आरिष्यत् / आरिष्यद्
प्रथमा  द्विवचनम्
आरितारौ / अर्तारौ
आरिष्येते / अरिष्येते
आरिषीयास्ताम् / ऋषीयास्ताम्
आरिष्येताम्
प्रथमा  बहुवचनम्
आरितारः / अर्तारः
आरिष्यन्ते / अरिष्यन्ते
आरिषीरन् / ऋषीरन्
मध्यम पुरुषः  एकवचनम्
आरितासे / अर्तासे
आरिष्यसे / अरिष्यसे
इयृतात् / इयृताद् / इयृहि
आरिषीष्ठाः / ऋषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
आरितासाथे / अर्तासाथे
आरिष्येथे / अरिष्येथे
आरिषीयास्थाम् / ऋषीयास्थाम्
आरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आरिढ्वे / आरिध्वे
आरिताध्वे / अर्ताध्वे
आरिष्यध्वे / अरिष्यध्वे
आरिषीढ्वम् / आरिषीध्वम् / ऋषीढ्वम्
आरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आरिताहे / अर्ताहे
आरिष्ये / अरिष्ये
उत्तम पुरुषः  द्विवचनम्
आरितास्वहे / अर्तास्वहे
आरिष्यावहे / अरिष्यावहे
आरिषीवहि / ऋषीवहि
उत्तम पुरुषः  बहुवचनम्
आरितास्महे / अर्तास्महे
आरिष्यामहे / अरिष्यामहे
आरिषीमहि / ऋषीमहि