ऋज् - ऋजँ - गतिस्थानार्जनोपार्जनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्जते
ऋज्यते
आनृजे
आनृजे
अर्जिता
अर्जिता
अर्जिष्यते
अर्जिष्यते
अर्जताम्
ऋज्यताम्
आर्जत
आर्ज्यत
अर्जेत
ऋज्येत
अर्जिषीष्ट
अर्जिषीष्ट
आर्जिष्ट
आर्जि
आर्जिष्यत
आर्जिष्यत
प्रथम  द्विवचनम्
अर्जेते
ऋज्येते
आनृजाते
आनृजाते
अर्जितारौ
अर्जितारौ
अर्जिष्येते
अर्जिष्येते
अर्जेताम्
ऋज्येताम्
आर्जेताम्
आर्ज्येताम्
अर्जेयाताम्
ऋज्येयाताम्
अर्जिषीयास्ताम्
अर्जिषीयास्ताम्
आर्जिषाताम्
आर्जिषाताम्
आर्जिष्येताम्
आर्जिष्येताम्
प्रथम  बहुवचनम्
अर्जन्ते
ऋज्यन्ते
आनृजिरे
आनृजिरे
अर्जितारः
अर्जितारः
अर्जिष्यन्ते
अर्जिष्यन्ते
अर्जन्ताम्
ऋज्यन्ताम्
आर्जन्त
आर्ज्यन्त
अर्जेरन्
ऋज्येरन्
अर्जिषीरन्
अर्जिषीरन्
आर्जिषत
आर्जिषत
आर्जिष्यन्त
आर्जिष्यन्त
मध्यम  एकवचनम्
अर्जसे
ऋज्यसे
आनृजिषे
आनृजिषे
अर्जितासे
अर्जितासे
अर्जिष्यसे
अर्जिष्यसे
अर्जस्व
ऋज्यस्व
आर्जथाः
आर्ज्यथाः
अर्जेथाः
ऋज्येथाः
अर्जिषीष्ठाः
अर्जिषीष्ठाः
आर्जिष्ठाः
आर्जिष्ठाः
आर्जिष्यथाः
आर्जिष्यथाः
मध्यम  द्विवचनम्
अर्जेथे
ऋज्येथे
आनृजाथे
आनृजाथे
अर्जितासाथे
अर्जितासाथे
अर्जिष्येथे
अर्जिष्येथे
अर्जेथाम्
ऋज्येथाम्
आर्जेथाम्
आर्ज्येथाम्
अर्जेयाथाम्
ऋज्येयाथाम्
अर्जिषीयास्थाम्
अर्जिषीयास्थाम्
आर्जिषाथाम्
आर्जिषाथाम्
आर्जिष्येथाम्
आर्जिष्येथाम्
मध्यम  बहुवचनम्
अर्जध्वे
ऋज्यध्वे
आनृजिध्वे
आनृजिध्वे
अर्जिताध्वे
अर्जिताध्वे
अर्जिष्यध्वे
अर्जिष्यध्वे
अर्जध्वम्
ऋज्यध्वम्
आर्जध्वम्
आर्ज्यध्वम्
अर्जेध्वम्
ऋज्येध्वम्
अर्जिषीध्वम्
अर्जिषीध्वम्
आर्जिढ्वम्
आर्जिढ्वम्
आर्जिष्यध्वम्
आर्जिष्यध्वम्
उत्तम  एकवचनम्
अर्जे
ऋज्ये
आनृजे
आनृजे
अर्जिताहे
अर्जिताहे
अर्जिष्ये
अर्जिष्ये
अर्जै
ऋज्यै
आर्जे
आर्ज्ये
अर्जेय
ऋज्येय
अर्जिषीय
अर्जिषीय
आर्जिषि
आर्जिषि
आर्जिष्ये
आर्जिष्ये
उत्तम  द्विवचनम्
अर्जावहे
ऋज्यावहे
आनृजिवहे
आनृजिवहे
अर्जितास्वहे
अर्जितास्वहे
अर्जिष्यावहे
अर्जिष्यावहे
अर्जावहै
ऋज्यावहै
आर्जावहि
आर्ज्यावहि
अर्जेवहि
ऋज्येवहि
अर्जिषीवहि
अर्जिषीवहि
आर्जिष्वहि
आर्जिष्वहि
आर्जिष्यावहि
आर्जिष्यावहि
उत्तम  बहुवचनम्
अर्जामहे
ऋज्यामहे
आनृजिमहे
आनृजिमहे
अर्जितास्महे
अर्जितास्महे
अर्जिष्यामहे
अर्जिष्यामहे
अर्जामहै
ऋज्यामहै
आर्जामहि
आर्ज्यामहि
अर्जेमहि
ऋज्येमहि
अर्जिषीमहि
अर्जिषीमहि
आर्जिष्महि
आर्जिष्महि
आर्जिष्यामहि
आर्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
आर्जिष्येताम्
आर्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
आर्जिष्येथाम्
आर्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आर्जिष्यध्वम्
आर्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्