ऋ - ऋ - गतिप्रापणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऋच्छति
अर्यते
आर
आरे
अर्ता
आरिता / अर्ता
अरिष्यति
आरिष्यते / अरिष्यते
ऋच्छतात् / ऋच्छताद् / ऋच्छतु
अर्यताम्
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
आर्यत
ऋच्छेत् / ऋच्छेद्
अर्येत
अर्यात् / अर्याद्
आरिषीष्ट / ऋषीष्ट
आर्षीत् / आर्षीद्
आरि
आरिष्यत् / आरिष्यद्
आरिष्यत
प्रथम  द्विवचनम्
ऋच्छतः
अर्येते
आरतुः
आराते
अर्तारौ
आरितारौ / अर्तारौ
अरिष्यतः
आरिष्येते / अरिष्येते
ऋच्छताम्
अर्येताम्
आर्छताम् / आर्च्छताम्
आर्येताम्
ऋच्छेताम्
अर्येयाताम्
अर्यास्ताम्
आरिषीयास्ताम् / ऋषीयास्ताम्
आर्ष्टाम्
आरिषाताम् / आर्षाताम्
आरिष्यताम्
आरिष्येताम्
प्रथम  बहुवचनम्
ऋच्छन्ति
अर्यन्ते
आरुः
आरिरे
अर्तारः
आरितारः / अर्तारः
अरिष्यन्ति
आरिष्यन्ते / अरिष्यन्ते
ऋच्छन्तु
अर्यन्ताम्
आर्छन् / आर्च्छन्
आर्यन्त
ऋच्छेयुः
अर्येरन्
अर्यासुः
आरिषीरन् / ऋषीरन्
आर्षुः
आरिषत / आर्षत
आरिष्यन्
आरिष्यन्त
मध्यम  एकवचनम्
ऋच्छसि
अर्यसे
आरिथ
आरिषे
अर्तासि
आरितासे / अर्तासे
अरिष्यसि
आरिष्यसे / अरिष्यसे
ऋच्छतात् / ऋच्छताद् / ऋच्छ
अर्यस्व
आर्छः / आर्च्छः
आर्यथाः
ऋच्छेः
अर्येथाः
अर्याः
आरिषीष्ठाः / ऋषीष्ठाः
आर्षीः
आरिष्ठाः / आर्ष्ठाः
आरिष्यः
आरिष्यथाः
मध्यम  द्विवचनम्
ऋच्छथः
अर्येथे
आरथुः
आराथे
अर्तास्थः
आरितासाथे / अर्तासाथे
अरिष्यथः
आरिष्येथे / अरिष्येथे
ऋच्छतम्
अर्येथाम्
आर्छतम् / आर्च्छतम्
आर्येथाम्
ऋच्छेतम्
अर्येयाथाम्
अर्यास्तम्
आरिषीयास्थाम् / ऋषीयास्थाम्
आर्ष्टम्
आरिषाथाम् / आर्षाथाम्
आरिष्यतम्
आरिष्येथाम्
मध्यम  बहुवचनम्
ऋच्छथ
अर्यध्वे
आर
आरिढ्वे / आरिध्वे
अर्तास्थ
आरिताध्वे / अर्ताध्वे
अरिष्यथ
आरिष्यध्वे / अरिष्यध्वे
ऋच्छत
अर्यध्वम्
आर्छत / आर्च्छत
आर्यध्वम्
ऋच्छेत
अर्येध्वम्
अर्यास्त
आरिषीढ्वम् / आरिषीध्वम् / ऋषीढ्वम्
आर्ष्ट
आरिढ्वम् / आरिध्वम् / आर्ढ्वम्
आरिष्यत
आरिष्यध्वम्
उत्तम  एकवचनम्
ऋच्छामि
अर्ये
आर
आरे
अर्तास्मि
आरिताहे / अर्ताहे
अरिष्यामि
आरिष्ये / अरिष्ये
ऋच्छानि
अर्यै
आर्छम् / आर्च्छम्
आर्ये
ऋच्छेयम्
अर्येय
अर्यासम्
आरिषीय / ऋषीय
आर्षम्
आरिषि / आर्षि
आरिष्यम्
आरिष्ये
उत्तम  द्विवचनम्
ऋच्छावः
अर्यावहे
आरिव
आरिवहे
अर्तास्वः
आरितास्वहे / अर्तास्वहे
अरिष्यावः
आरिष्यावहे / अरिष्यावहे
ऋच्छाव
अर्यावहै
आर्छाव / आर्च्छाव
आर्यावहि
ऋच्छेव
अर्येवहि
अर्यास्व
आरिषीवहि / ऋषीवहि
आर्ष्व
आरिष्वहि / आर्ष्वहि
आरिष्याव
आरिष्यावहि
उत्तम  बहुवचनम्
ऋच्छामः
अर्यामहे
आरिम
आरिमहे
अर्तास्मः
आरितास्महे / अर्तास्महे
अरिष्यामः
आरिष्यामहे / अरिष्यामहे
ऋच्छाम
अर्यामहै
आर्छाम / आर्च्छाम
आर्यामहि
ऋच्छेम
अर्येमहि
अर्यास्म
आरिषीमहि / ऋषीमहि
आर्ष्म
आरिष्महि / आर्ष्महि
आरिष्याम
आरिष्यामहि
प्रथम पुरुषः  एकवचनम्
आरिता / अर्ता
आरिष्यते / अरिष्यते
ऋच्छतात् / ऋच्छताद् / ऋच्छतु
आर्छत् / आर्च्छत् / आर्छद् / आर्च्छद्
ऋच्छेत् / ऋच्छेद्
अर्यात् / अर्याद्
आरिषीष्ट / ऋषीष्ट
आर्षीत् / आर्षीद्
आरिष्यत् / आरिष्यद्
प्रथमा  द्विवचनम्
आरितारौ / अर्तारौ
आरिष्येते / अरिष्येते
आर्छताम् / आर्च्छताम्
आरिषीयास्ताम् / ऋषीयास्ताम्
आरिषाताम् / आर्षाताम्
आरिष्येताम्
प्रथमा  बहुवचनम्
आरितारः / अर्तारः
आरिष्यन्ते / अरिष्यन्ते
आर्छन् / आर्च्छन्
आरिषीरन् / ऋषीरन्
आरिषत / आर्षत
मध्यम पुरुषः  एकवचनम्
आरितासे / अर्तासे
आरिष्यसे / अरिष्यसे
ऋच्छतात् / ऋच्छताद् / ऋच्छ
आर्छः / आर्च्छः
आरिषीष्ठाः / ऋषीष्ठाः
आरिष्ठाः / आर्ष्ठाः
मध्यम पुरुषः  द्विवचनम्
आरितासाथे / अर्तासाथे
आरिष्येथे / अरिष्येथे
आर्छतम् / आर्च्छतम्
आरिषीयास्थाम् / ऋषीयास्थाम्
आरिषाथाम् / आर्षाथाम्
आरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आरिढ्वे / आरिध्वे
आरिताध्वे / अर्ताध्वे
आरिष्यध्वे / अरिष्यध्वे
आर्छत / आर्च्छत
आरिषीढ्वम् / आरिषीध्वम् / ऋषीढ्वम्
आरिढ्वम् / आरिध्वम् / आर्ढ्वम्
आरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आरिताहे / अर्ताहे
आरिष्ये / अरिष्ये
आर्छम् / आर्च्छम्
आरिषि / आर्षि
उत्तम पुरुषः  द्विवचनम्
आरितास्वहे / अर्तास्वहे
आरिष्यावहे / अरिष्यावहे
आर्छाव / आर्च्छाव
आरिषीवहि / ऋषीवहि
आरिष्वहि / आर्ष्वहि
उत्तम पुरुषः  बहुवचनम्
आरितास्महे / अर्तास्महे
आरिष्यामहे / अरिष्यामहे
आर्छाम / आर्च्छाम
आरिषीमहि / ऋषीमहि
आरिष्महि / आर्ष्महि