ऊह् - ऊहँ - वितर्के भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऊहते
ऊह्यते
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूवे / ऊहांबभूवे / ऊहामाहे
ऊहिता
ऊहिता
ऊहिष्यते
ऊहिष्यते
ऊहताम्
ऊह्यताम्
औहत
औह्यत
ऊहेत
ऊह्येत
ऊहिषीष्ट
ऊहिषीष्ट
औहिष्ट
औहि
औहिष्यत
औहिष्यत
प्रथम  द्विवचनम्
ऊहेते
ऊह्येते
ऊहाञ्चक्राते / ऊहांचक्राते / ऊहाम्बभूवतुः / ऊहांबभूवतुः / ऊहामासतुः
ऊहाञ्चक्राते / ऊहांचक्राते / ऊहाम्बभूवाते / ऊहांबभूवाते / ऊहामासाते
ऊहितारौ
ऊहितारौ
ऊहिष्येते
ऊहिष्येते
ऊहेताम्
ऊह्येताम्
औहेताम्
औह्येताम्
ऊहेयाताम्
ऊह्येयाताम्
ऊहिषीयास्ताम्
ऊहिषीयास्ताम्
औहिषाताम्
औहिषाताम्
औहिष्येताम्
औहिष्येताम्
प्रथम  बहुवचनम्
ऊहन्ते
ऊह्यन्ते
ऊहाञ्चक्रिरे / ऊहांचक्रिरे / ऊहाम्बभूवुः / ऊहांबभूवुः / ऊहामासुः
ऊहाञ्चक्रिरे / ऊहांचक्रिरे / ऊहाम्बभूविरे / ऊहांबभूविरे / ऊहामासिरे
ऊहितारः
ऊहितारः
ऊहिष्यन्ते
ऊहिष्यन्ते
ऊहन्ताम्
ऊह्यन्ताम्
औहन्त
औह्यन्त
ऊहेरन्
ऊह्येरन्
ऊहिषीरन्
ऊहिषीरन्
औहिषत
औहिषत
औहिष्यन्त
औहिष्यन्त
मध्यम  एकवचनम्
ऊहसे
ऊह्यसे
ऊहाञ्चकृषे / ऊहांचकृषे / ऊहाम्बभूविथ / ऊहांबभूविथ / ऊहामासिथ
ऊहाञ्चकृषे / ऊहांचकृषे / ऊहाम्बभूविषे / ऊहांबभूविषे / ऊहामासिषे
ऊहितासे
ऊहितासे
ऊहिष्यसे
ऊहिष्यसे
ऊहस्व
ऊह्यस्व
औहथाः
औह्यथाः
ऊहेथाः
ऊह्येथाः
ऊहिषीष्ठाः
ऊहिषीष्ठाः
औहिष्ठाः
औहिष्ठाः
औहिष्यथाः
औहिष्यथाः
मध्यम  द्विवचनम्
ऊहेथे
ऊह्येथे
ऊहाञ्चक्राथे / ऊहांचक्राथे / ऊहाम्बभूवथुः / ऊहांबभूवथुः / ऊहामासथुः
ऊहाञ्चक्राथे / ऊहांचक्राथे / ऊहाम्बभूवाथे / ऊहांबभूवाथे / ऊहामासाथे
ऊहितासाथे
ऊहितासाथे
ऊहिष्येथे
ऊहिष्येथे
ऊहेथाम्
ऊह्येथाम्
औहेथाम्
औह्येथाम्
ऊहेयाथाम्
ऊह्येयाथाम्
ऊहिषीयास्थाम्
ऊहिषीयास्थाम्
औहिषाथाम्
औहिषाथाम्
औहिष्येथाम्
औहिष्येथाम्
मध्यम  बहुवचनम्
ऊहध्वे
ऊह्यध्वे
ऊहाञ्चकृढ्वे / ऊहांचकृढ्वे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चकृढ्वे / ऊहांचकृढ्वे / ऊहाम्बभूविध्वे / ऊहांबभूविध्वे / ऊहाम्बभूविढ्वे / ऊहांबभूविढ्वे / ऊहामासिध्वे
ऊहिताध्वे
ऊहिताध्वे
ऊहिष्यध्वे
ऊहिष्यध्वे
ऊहध्वम्
ऊह्यध्वम्
औहध्वम्
औह्यध्वम्
ऊहेध्वम्
ऊह्येध्वम्
ऊहिषीढ्वम् / ऊहिषीध्वम्
ऊहिषीढ्वम् / ऊहिषीध्वम्
औहिढ्वम् / औहिध्वम्
औहिढ्वम् / औहिध्वम्
औहिष्यध्वम्
औहिष्यध्वम्
उत्तम  एकवचनम्
ऊहे
ऊह्ये
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूवे / ऊहांबभूवे / ऊहामाहे
ऊहिताहे
ऊहिताहे
ऊहिष्ये
ऊहिष्ये
ऊहै
ऊह्यै
औहे
औह्ये
ऊहेय
ऊह्येय
ऊहिषीय
ऊहिषीय
औहिषि
औहिषि
औहिष्ये
औहिष्ये
उत्तम  द्विवचनम्
ऊहावहे
ऊह्यावहे
ऊहाञ्चकृवहे / ऊहांचकृवहे / ऊहाम्बभूविव / ऊहांबभूविव / ऊहामासिव
ऊहाञ्चकृवहे / ऊहांचकृवहे / ऊहाम्बभूविवहे / ऊहांबभूविवहे / ऊहामासिवहे
ऊहितास्वहे
ऊहितास्वहे
ऊहिष्यावहे
ऊहिष्यावहे
ऊहावहै
ऊह्यावहै
औहावहि
औह्यावहि
ऊहेवहि
ऊह्येवहि
ऊहिषीवहि
ऊहिषीवहि
औहिष्वहि
औहिष्वहि
औहिष्यावहि
औहिष्यावहि
उत्तम  बहुवचनम्
ऊहामहे
ऊह्यामहे
ऊहाञ्चकृमहे / ऊहांचकृमहे / ऊहाम्बभूविम / ऊहांबभूविम / ऊहामासिम
ऊहाञ्चकृमहे / ऊहांचकृमहे / ऊहाम्बभूविमहे / ऊहांबभूविमहे / ऊहामासिमहे
ऊहितास्महे
ऊहितास्महे
ऊहिष्यामहे
ऊहिष्यामहे
ऊहामहै
ऊह्यामहै
औहामहि
औह्यामहि
ऊहेमहि
ऊह्येमहि
ऊहिषीमहि
ऊहिषीमहि
औहिष्महि
औहिष्महि
औहिष्यामहि
औहिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूवे / ऊहांबभूवे / ऊहामाहे
प्रथमा  द्विवचनम्
ऊहाञ्चक्राते / ऊहांचक्राते / ऊहाम्बभूवतुः / ऊहांबभूवतुः / ऊहामासतुः
ऊहाञ्चक्राते / ऊहांचक्राते / ऊहाम्बभूवाते / ऊहांबभूवाते / ऊहामासाते
प्रथमा  बहुवचनम्
ऊहाञ्चक्रिरे / ऊहांचक्रिरे / ऊहाम्बभूवुः / ऊहांबभूवुः / ऊहामासुः
ऊहाञ्चक्रिरे / ऊहांचक्रिरे / ऊहाम्बभूविरे / ऊहांबभूविरे / ऊहामासिरे
मध्यम पुरुषः  एकवचनम्
ऊहाञ्चकृषे / ऊहांचकृषे / ऊहाम्बभूविथ / ऊहांबभूविथ / ऊहामासिथ
ऊहाञ्चकृषे / ऊहांचकृषे / ऊहाम्बभूविषे / ऊहांबभूविषे / ऊहामासिषे
मध्यम पुरुषः  द्विवचनम्
ऊहाञ्चक्राथे / ऊहांचक्राथे / ऊहाम्बभूवथुः / ऊहांबभूवथुः / ऊहामासथुः
ऊहाञ्चक्राथे / ऊहांचक्राथे / ऊहाम्बभूवाथे / ऊहांबभूवाथे / ऊहामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊहाञ्चकृढ्वे / ऊहांचकृढ्वे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चकृढ्वे / ऊहांचकृढ्वे / ऊहाम्बभूविध्वे / ऊहांबभूविध्वे / ऊहाम्बभूविढ्वे / ऊहांबभूविढ्वे / ऊहामासिध्वे
ऊहिषीढ्वम् / ऊहिषीध्वम्
ऊहिषीढ्वम् / ऊहिषीध्वम्
औहिढ्वम् / औहिध्वम्
औहिढ्वम् / औहिध्वम्
उत्तम पुरुषः  एकवचनम्
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूवे / ऊहांबभूवे / ऊहामाहे
उत्तम पुरुषः  द्विवचनम्
ऊहाञ्चकृवहे / ऊहांचकृवहे / ऊहाम्बभूविव / ऊहांबभूविव / ऊहामासिव
ऊहाञ्चकृवहे / ऊहांचकृवहे / ऊहाम्बभूविवहे / ऊहांबभूविवहे / ऊहामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊहाञ्चकृमहे / ऊहांचकृमहे / ऊहाम्बभूविम / ऊहांबभूविम / ऊहामासिम
ऊहाञ्चकृमहे / ऊहांचकृमहे / ऊहाम्बभूविमहे / ऊहांबभूविमहे / ऊहामासिमहे