ऊर्णु - ऊर्णुञ् - आच्छादने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ऊर्णौति / ऊर्णोति
ऊर्णुते
ऊर्णूयते
ऊर्णुनाव
ऊर्णुनुवे
ऊर्णुनुवे
ऊर्णुविता / ऊर्णविता
ऊर्णुविता / ऊर्णविता
ऊर्णाविता / ऊर्णुविता / ऊर्णविता
ऊर्णुविष्यति / ऊर्णविष्यति
ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णाविष्यते / ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णुतात् / ऊर्णुताद् / ऊर्णौतु / ऊर्णोतु
ऊर्णुताम्
ऊर्णूयताम्
और्णोत् / और्णोद्
और्णुत
और्णूयत
ऊर्णुयात् / ऊर्णुयाद्
ऊर्णुवीत
ऊर्णूयेत
ऊर्णूयात् / ऊर्णूयाद्
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
ऊर्णाविषीष्ट / ऊर्णुविषीष्ट / ऊर्णविषीष्ट
और्णुवीत् / और्णुवीद् / और्णावीत् / और्णावीद् / और्णवीत् / और्णवीद्
और्णुविष्ट / और्णविष्ट
और्णावि
और्णुविष्यत् / और्णुविष्यद् / और्णविष्यत् / और्णविष्यद्
और्णुविष्यत / और्णविष्यत
और्णाविष्यत / और्णुविष्यत / और्णविष्यत
प्रथम  द्विवचनम्
ऊर्णुतः
ऊर्णुवाते
ऊर्णूयेते
ऊर्णुनुवतुः
ऊर्णुनुवाते
ऊर्णुनुवाते
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णावितारौ / ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुविष्यतः / ऊर्णविष्यतः
ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णाविष्येते / ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णुताम्
ऊर्णुवाताम्
ऊर्णूयेताम्
और्णुताम्
और्णुवाताम्
और्णूयेताम्
ऊर्णुयाताम्
ऊर्णुवीयाताम्
ऊर्णूयेयाताम्
ऊर्णूयास्ताम्
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
ऊर्णाविषीयास्ताम् / ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
और्णुविष्टाम् / और्णाविष्टाम् / और्णविष्टाम्
और्णुविषाताम् / और्णविषाताम्
और्णाविषाताम् / और्णुविषाताम् / और्णविषाताम्
और्णुविष्यताम् / और्णविष्यताम्
और्णुविष्येताम् / और्णविष्येताम्
और्णाविष्येताम् / और्णुविष्येताम् / और्णविष्येताम्
प्रथम  बहुवचनम्
ऊर्णुवन्ति
ऊर्णुवते
ऊर्णूयन्ते
ऊर्णुनुवुः
ऊर्णुनुविरे
ऊर्णुनुविरे
ऊर्णुवितारः / ऊर्णवितारः
ऊर्णुवितारः / ऊर्णवितारः
ऊर्णावितारः / ऊर्णुवितारः / ऊर्णवितारः
ऊर्णुविष्यन्ति / ऊर्णविष्यन्ति
ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
ऊर्णाविष्यन्ते / ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
ऊर्णुवन्तु
ऊर्णुवताम्
ऊर्णूयन्ताम्
और्णुवन्
और्णुवत
और्णूयन्त
ऊर्णुयुः
ऊर्णुवीरन्
ऊर्णूयेरन्
ऊर्णूयासुः
ऊर्णुविषीरन् / ऊर्णविषीरन्
ऊर्णाविषीरन् / ऊर्णुविषीरन् / ऊर्णविषीरन्
और्णुविषुः / और्णाविषुः / और्णविषुः
और्णुविषत / और्णविषत
और्णाविषत / और्णुविषत / और्णविषत
और्णुविष्यन् / और्णविष्यन्
और्णुविष्यन्त / और्णविष्यन्त
और्णाविष्यन्त / और्णुविष्यन्त / और्णविष्यन्त
मध्यम  एकवचनम्
ऊर्णौषि / ऊर्णोषि
ऊर्णुषे
ऊर्णूयसे
ऊर्णुनुविथ / ऊर्णुनविथ
ऊर्णुनुविषे
ऊर्णुनुविषे
ऊर्णुवितासि / ऊर्णवितासि
ऊर्णुवितासे / ऊर्णवितासे
ऊर्णावितासे / ऊर्णुवितासे / ऊर्णवितासे
ऊर्णुविष्यसि / ऊर्णविष्यसि
ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णाविष्यसे / ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णुतात् / ऊर्णुताद् / ऊर्णुहि
ऊर्णुष्व
ऊर्णूयस्व
और्णोः
और्णुथाः
और्णूयथाः
ऊर्णुयाः
ऊर्णुवीथाः
ऊर्णूयेथाः
ऊर्णूयाः
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
ऊर्णाविषीष्ठाः / ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
और्णुवीः / और्णावीः / और्णवीः
और्णुविष्ठाः / और्णविष्ठाः
और्णाविष्ठाः / और्णुविष्ठाः / और्णविष्ठाः
और्णुविष्यः / और्णविष्यः
और्णुविष्यथाः / और्णविष्यथाः
और्णाविष्यथाः / और्णुविष्यथाः / और्णविष्यथाः
मध्यम  द्विवचनम्
ऊर्णुथः
ऊर्णुवाथे
ऊर्णूयेथे
ऊर्णुनुवथुः
ऊर्णुनुवाथे
ऊर्णुनुवाथे
ऊर्णुवितास्थः / ऊर्णवितास्थः
ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णावितासाथे / ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णुविष्यथः / ऊर्णविष्यथः
ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णाविष्येथे / ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णुतम्
ऊर्णुवाथाम्
ऊर्णूयेथाम्
और्णुतम्
और्णुवाथाम्
और्णूयेथाम्
ऊर्णुयातम्
ऊर्णुवीयाथाम्
ऊर्णूयेयाथाम्
ऊर्णूयास्तम्
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
ऊर्णाविषीयास्थाम् / ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
और्णुविष्टम् / और्णाविष्टम् / और्णविष्टम्
और्णुविषाथाम् / और्णविषाथाम्
और्णाविषाथाम् / और्णुविषाथाम् / और्णविषाथाम्
और्णुविष्यतम् / और्णविष्यतम्
और्णुविष्येथाम् / और्णविष्येथाम्
और्णाविष्येथाम् / और्णुविष्येथाम् / और्णविष्येथाम्
मध्यम  बहुवचनम्
ऊर्णुथ
ऊर्णुध्वे
ऊर्णूयध्वे
ऊर्णुनुव
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
ऊर्णुवितास्थ / ऊर्णवितास्थ
ऊर्णुविताध्वे / ऊर्णविताध्वे
ऊर्णाविताध्वे / ऊर्णुविताध्वे / ऊर्णविताध्वे
ऊर्णुविष्यथ / ऊर्णविष्यथ
ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
ऊर्णाविष्यध्वे / ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
ऊर्णुत
ऊर्णुध्वम्
ऊर्णूयध्वम्
और्णुत
और्णुध्वम्
और्णूयध्वम्
ऊर्णुयात
ऊर्णुवीध्वम्
ऊर्णूयेध्वम्
ऊर्णूयास्त
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
ऊर्णाविषीढ्वम् / ऊर्णाविषीध्वम् / ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
और्णुविष्ट / और्णाविष्ट / और्णविष्ट
और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
और्णाविढ्वम् / और्णाविध्वम् / और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
और्णुविष्यत / और्णविष्यत
और्णुविष्यध्वम् / और्णविष्यध्वम्
और्णाविष्यध्वम् / और्णुविष्यध्वम् / और्णविष्यध्वम्
उत्तम  एकवचनम्
ऊर्णौमि / ऊर्णोमि
ऊर्णुवे
ऊर्णूये
ऊर्णुनव / ऊर्णुनाव
ऊर्णुनुवे
ऊर्णुनुवे
ऊर्णुवितास्मि / ऊर्णवितास्मि
ऊर्णुविताहे / ऊर्णविताहे
ऊर्णाविताहे / ऊर्णुविताहे / ऊर्णविताहे
ऊर्णुविष्यामि / ऊर्णविष्यामि
ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णाविष्ये / ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णवानि
ऊर्णवै
ऊर्णूयै
और्णवम्
और्णुवि
और्णूये
ऊर्णुयाम्
ऊर्णुवीय
ऊर्णूयेय
ऊर्णूयासम्
ऊर्णुविषीय / ऊर्णविषीय
ऊर्णाविषीय / ऊर्णुविषीय / ऊर्णविषीय
और्णुविषम् / और्णाविषम् / और्णविषम्
और्णुविषि / और्णविषि
और्णाविषि / और्णुविषि / और्णविषि
और्णुविष्यम् / और्णविष्यम्
और्णुविष्ये / और्णविष्ये
और्णाविष्ये / और्णुविष्ये / और्णविष्ये
उत्तम  द्विवचनम्
ऊर्णुवः
ऊर्णुवहे
ऊर्णूयावहे
ऊर्णुनुविव
ऊर्णुनुविवहे
ऊर्णुनुविवहे
ऊर्णुवितास्वः / ऊर्णवितास्वः
ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णावितास्वहे / ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णुविष्यावः / ऊर्णविष्यावः
ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णाविष्यावहे / ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णवाव
ऊर्णवावहै
ऊर्णूयावहै
और्णुव
और्णुवहि
और्णूयावहि
ऊर्णुयाव
ऊर्णुवीवहि
ऊर्णूयेवहि
ऊर्णूयास्व
ऊर्णुविषीवहि / ऊर्णविषीवहि
ऊर्णाविषीवहि / ऊर्णुविषीवहि / ऊर्णविषीवहि
और्णुविष्व / और्णाविष्व / और्णविष्व
और्णुविष्वहि / और्णविष्वहि
और्णाविष्वहि / और्णुविष्वहि / और्णविष्वहि
और्णुविष्याव / और्णविष्याव
और्णुविष्यावहि / और्णविष्यावहि
और्णाविष्यावहि / और्णुविष्यावहि / और्णविष्यावहि
उत्तम  बहुवचनम्
ऊर्णुमः
ऊर्णुमहे
ऊर्णूयामहे
ऊर्णुनुविम
ऊर्णुनुविमहे
ऊर्णुनुविमहे
ऊर्णुवितास्मः / ऊर्णवितास्मः
ऊर्णुवितास्महे / ऊर्णवितास्महे
ऊर्णावितास्महे / ऊर्णुवितास्महे / ऊर्णवितास्महे
ऊर्णुविष्यामः / ऊर्णविष्यामः
ऊर्णुविष्यामहे / ऊर्णविष्यामहे
ऊर्णाविष्यामहे / ऊर्णुविष्यामहे / ऊर्णविष्यामहे
ऊर्णवाम
ऊर्णवामहै
ऊर्णूयामहै
और्णुम
और्णुमहि
और्णूयामहि
ऊर्णुयाम
ऊर्णुवीमहि
ऊर्णूयेमहि
ऊर्णूयास्म
ऊर्णुविषीमहि / ऊर्णविषीमहि
ऊर्णाविषीमहि / ऊर्णुविषीमहि / ऊर्णविषीमहि
और्णुविष्म / और्णाविष्म / और्णविष्म
और्णुविष्महि / और्णविष्महि
और्णाविष्महि / और्णुविष्महि / और्णविष्महि
और्णुविष्याम / और्णविष्याम
और्णुविष्यामहि / और्णविष्यामहि
और्णाविष्यामहि / और्णुविष्यामहि / और्णविष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ऊर्णौति / ऊर्णोति
ऊर्णुविता / ऊर्णविता
ऊर्णुविता / ऊर्णविता
ऊर्णाविता / ऊर्णुविता / ऊर्णविता
ऊर्णुविष्यति / ऊर्णविष्यति
ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णाविष्यते / ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णुतात् / ऊर्णुताद् / ऊर्णौतु / ऊर्णोतु
और्णोत् / और्णोद्
ऊर्णुयात् / ऊर्णुयाद्
ऊर्णूयात् / ऊर्णूयाद्
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
ऊर्णाविषीष्ट / ऊर्णुविषीष्ट / ऊर्णविषीष्ट
और्णुवीत् / और्णुवीद् / और्णावीत् / और्णावीद् / और्णवीत् / और्णवीद्
और्णुविष्ट / और्णविष्ट
और्णुविष्यत् / और्णुविष्यद् / और्णविष्यत् / और्णविष्यद्
और्णुविष्यत / और्णविष्यत
और्णाविष्यत / और्णुविष्यत / और्णविष्यत
प्रथमा  द्विवचनम्
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णावितारौ / ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुविष्यतः / ऊर्णविष्यतः
ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णाविष्येते / ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
ऊर्णाविषीयास्ताम् / ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
और्णुविष्टाम् / और्णाविष्टाम् / और्णविष्टाम्
और्णुविषाताम् / और्णविषाताम्
और्णाविषाताम् / और्णुविषाताम् / और्णविषाताम्
और्णुविष्यताम् / और्णविष्यताम्
और्णुविष्येताम् / और्णविष्येताम्
और्णाविष्येताम् / और्णुविष्येताम् / और्णविष्येताम्
प्रथमा  बहुवचनम्
ऊर्णुवितारः / ऊर्णवितारः
ऊर्णुवितारः / ऊर्णवितारः
ऊर्णावितारः / ऊर्णुवितारः / ऊर्णवितारः
ऊर्णुविष्यन्ति / ऊर्णविष्यन्ति
ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
ऊर्णाविष्यन्ते / ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
ऊर्णुविषीरन् / ऊर्णविषीरन्
ऊर्णाविषीरन् / ऊर्णुविषीरन् / ऊर्णविषीरन्
और्णुविषुः / और्णाविषुः / और्णविषुः
और्णुविषत / और्णविषत
और्णाविषत / और्णुविषत / और्णविषत
और्णुविष्यन् / और्णविष्यन्
और्णुविष्यन्त / और्णविष्यन्त
और्णाविष्यन्त / और्णुविष्यन्त / और्णविष्यन्त
मध्यम पुरुषः  एकवचनम्
ऊर्णौषि / ऊर्णोषि
ऊर्णुनुविथ / ऊर्णुनविथ
ऊर्णुवितासि / ऊर्णवितासि
ऊर्णुवितासे / ऊर्णवितासे
ऊर्णावितासे / ऊर्णुवितासे / ऊर्णवितासे
ऊर्णुविष्यसि / ऊर्णविष्यसि
ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णाविष्यसे / ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णुतात् / ऊर्णुताद् / ऊर्णुहि
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
ऊर्णाविषीष्ठाः / ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
और्णुवीः / और्णावीः / और्णवीः
और्णुविष्ठाः / और्णविष्ठाः
और्णाविष्ठाः / और्णुविष्ठाः / और्णविष्ठाः
और्णुविष्यः / और्णविष्यः
और्णुविष्यथाः / और्णविष्यथाः
और्णाविष्यथाः / और्णुविष्यथाः / और्णविष्यथाः
मध्यम पुरुषः  द्विवचनम्
ऊर्णुवितास्थः / ऊर्णवितास्थः
ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णावितासाथे / ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णुविष्यथः / ऊर्णविष्यथः
ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णाविष्येथे / ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
ऊर्णाविषीयास्थाम् / ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
और्णुविष्टम् / और्णाविष्टम् / और्णविष्टम्
और्णुविषाथाम् / और्णविषाथाम्
और्णाविषाथाम् / और्णुविषाथाम् / और्णविषाथाम्
और्णुविष्यतम् / और्णविष्यतम्
और्णुविष्येथाम् / और्णविष्येथाम्
और्णाविष्येथाम् / और्णुविष्येथाम् / और्णविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
ऊर्णुवितास्थ / ऊर्णवितास्थ
ऊर्णुविताध्वे / ऊर्णविताध्वे
ऊर्णाविताध्वे / ऊर्णुविताध्वे / ऊर्णविताध्वे
ऊर्णुविष्यथ / ऊर्णविष्यथ
ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
ऊर्णाविष्यध्वे / ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
ऊर्णाविषीढ्वम् / ऊर्णाविषीध्वम् / ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
और्णुविष्ट / और्णाविष्ट / और्णविष्ट
और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
और्णाविढ्वम् / और्णाविध्वम् / और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
और्णुविष्यत / और्णविष्यत
और्णुविष्यध्वम् / और्णविष्यध्वम्
और्णाविष्यध्वम् / और्णुविष्यध्वम् / और्णविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ऊर्णौमि / ऊर्णोमि
ऊर्णुनव / ऊर्णुनाव
ऊर्णुवितास्मि / ऊर्णवितास्मि
ऊर्णुविताहे / ऊर्णविताहे
ऊर्णाविताहे / ऊर्णुविताहे / ऊर्णविताहे
ऊर्णुविष्यामि / ऊर्णविष्यामि
ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णाविष्ये / ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णुविषीय / ऊर्णविषीय
ऊर्णाविषीय / ऊर्णुविषीय / ऊर्णविषीय
और्णुविषम् / और्णाविषम् / और्णविषम्
और्णुविषि / और्णविषि
और्णाविषि / और्णुविषि / और्णविषि
और्णुविष्यम् / और्णविष्यम्
और्णुविष्ये / और्णविष्ये
और्णाविष्ये / और्णुविष्ये / और्णविष्ये
उत्तम पुरुषः  द्विवचनम्
ऊर्णुवितास्वः / ऊर्णवितास्वः
ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णावितास्वहे / ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णुविष्यावः / ऊर्णविष्यावः
ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णाविष्यावहे / ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णुविषीवहि / ऊर्णविषीवहि
ऊर्णाविषीवहि / ऊर्णुविषीवहि / ऊर्णविषीवहि
और्णुविष्व / और्णाविष्व / और्णविष्व
और्णुविष्वहि / और्णविष्वहि
और्णाविष्वहि / और्णुविष्वहि / और्णविष्वहि
और्णुविष्याव / और्णविष्याव
और्णुविष्यावहि / और्णविष्यावहि
और्णाविष्यावहि / और्णुविष्यावहि / और्णविष्यावहि
उत्तम पुरुषः  बहुवचनम्
ऊर्णुवितास्मः / ऊर्णवितास्मः
ऊर्णुवितास्महे / ऊर्णवितास्महे
ऊर्णावितास्महे / ऊर्णुवितास्महे / ऊर्णवितास्महे
ऊर्णुविष्यामः / ऊर्णविष्यामः
ऊर्णुविष्यामहे / ऊर्णविष्यामहे
ऊर्णाविष्यामहे / ऊर्णुविष्यामहे / ऊर्णविष्यामहे
ऊर्णुविषीमहि / ऊर्णविषीमहि
ऊर्णाविषीमहि / ऊर्णुविषीमहि / ऊर्णविषीमहि
और्णुविष्म / और्णाविष्म / और्णविष्म
और्णुविष्महि / और्णविष्महि
और्णाविष्महि / और्णुविष्महि / और्णविष्महि
और्णुविष्याम / और्णविष्याम
और्णुविष्यामहि / और्णविष्यामहि
और्णाविष्यामहि / और्णुविष्यामहि / और्णविष्यामहि