ऊय् - ऊयीँ - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऊयते
ऊय्यते
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयिता
ऊयिता
ऊयिष्यते
ऊयिष्यते
ऊयताम्
ऊय्यताम्
औयत
औय्यत
ऊयेत
ऊय्येत
ऊयिषीष्ट
ऊयिषीष्ट
औयिष्ट
औयि
औयिष्यत
औयिष्यत
प्रथम  द्विवचनम्
ऊयेते
ऊय्येते
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवाते / ऊयांबभूवाते / ऊयामासाते
ऊयितारौ
ऊयितारौ
ऊयिष्येते
ऊयिष्येते
ऊयेताम्
ऊय्येताम्
औयेताम्
औय्येताम्
ऊयेयाताम्
ऊय्येयाताम्
ऊयिषीयास्ताम्
ऊयिषीयास्ताम्
औयिषाताम्
औयिषाताम्
औयिष्येताम्
औयिष्येताम्
प्रथम  बहुवचनम्
ऊयन्ते
ऊय्यन्ते
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूविरे / ऊयांबभूविरे / ऊयामासिरे
ऊयितारः
ऊयितारः
ऊयिष्यन्ते
ऊयिष्यन्ते
ऊयन्ताम्
ऊय्यन्ताम्
औयन्त
औय्यन्त
ऊयेरन्
ऊय्येरन्
ऊयिषीरन्
ऊयिषीरन्
औयिषत
औयिषत
औयिष्यन्त
औयिष्यन्त
मध्यम  एकवचनम्
ऊयसे
ऊय्यसे
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविषे / ऊयांबभूविषे / ऊयामासिषे
ऊयितासे
ऊयितासे
ऊयिष्यसे
ऊयिष्यसे
ऊयस्व
ऊय्यस्व
औयथाः
औय्यथाः
ऊयेथाः
ऊय्येथाः
ऊयिषीष्ठाः
ऊयिषीष्ठाः
औयिष्ठाः
औयिष्ठाः
औयिष्यथाः
औयिष्यथाः
मध्यम  द्विवचनम्
ऊयेथे
ऊय्येथे
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवाथे / ऊयांबभूवाथे / ऊयामासाथे
ऊयितासाथे
ऊयितासाथे
ऊयिष्येथे
ऊयिष्येथे
ऊयेथाम्
ऊय्येथाम्
औयेथाम्
औय्येथाम्
ऊयेयाथाम्
ऊय्येयाथाम्
ऊयिषीयास्थाम्
ऊयिषीयास्थाम्
औयिषाथाम्
औयिषाथाम्
औयिष्येथाम्
औयिष्येथाम्
मध्यम  बहुवचनम्
ऊयध्वे
ऊय्यध्वे
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूविध्वे / ऊयांबभूविध्वे / ऊयाम्बभूविढ्वे / ऊयांबभूविढ्वे / ऊयामासिध्वे
ऊयिताध्वे
ऊयिताध्वे
ऊयिष्यध्वे
ऊयिष्यध्वे
ऊयध्वम्
ऊय्यध्वम्
औयध्वम्
औय्यध्वम्
ऊयेध्वम्
ऊय्येध्वम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
औयिढ्वम् / औयिध्वम्
औयिढ्वम् / औयिध्वम्
औयिष्यध्वम्
औयिष्यध्वम्
उत्तम  एकवचनम्
ऊये
ऊय्ये
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयिताहे
ऊयिताहे
ऊयिष्ये
ऊयिष्ये
ऊयै
ऊय्यै
औये
औय्ये
ऊयेय
ऊय्येय
ऊयिषीय
ऊयिषीय
औयिषि
औयिषि
औयिष्ये
औयिष्ये
उत्तम  द्विवचनम्
ऊयावहे
ऊय्यावहे
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविवहे / ऊयांबभूविवहे / ऊयामासिवहे
ऊयितास्वहे
ऊयितास्वहे
ऊयिष्यावहे
ऊयिष्यावहे
ऊयावहै
ऊय्यावहै
औयावहि
औय्यावहि
ऊयेवहि
ऊय्येवहि
ऊयिषीवहि
ऊयिषीवहि
औयिष्वहि
औयिष्वहि
औयिष्यावहि
औयिष्यावहि
उत्तम  बहुवचनम्
ऊयामहे
ऊय्यामहे
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविमहे / ऊयांबभूविमहे / ऊयामासिमहे
ऊयितास्महे
ऊयितास्महे
ऊयिष्यामहे
ऊयिष्यामहे
ऊयामहै
ऊय्यामहै
औयामहि
औय्यामहि
ऊयेमहि
ऊय्येमहि
ऊयिषीमहि
ऊयिषीमहि
औयिष्महि
औयिष्महि
औयिष्यामहि
औयिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
प्रथमा  द्विवचनम्
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवतुः / ऊयांबभूवतुः / ऊयामासतुः
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवाते / ऊयांबभूवाते / ऊयामासाते
प्रथमा  बहुवचनम्
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूवुः / ऊयांबभूवुः / ऊयामासुः
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूविरे / ऊयांबभूविरे / ऊयामासिरे
मध्यम पुरुषः  एकवचनम्
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविथ / ऊयांबभूविथ / ऊयामासिथ
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविषे / ऊयांबभूविषे / ऊयामासिषे
मध्यम पुरुषः  द्विवचनम्
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवथुः / ऊयांबभूवथुः / ऊयामासथुः
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवाथे / ऊयांबभूवाथे / ऊयामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूविध्वे / ऊयांबभूविध्वे / ऊयाम्बभूविढ्वे / ऊयांबभूविढ्वे / ऊयामासिध्वे
ऊयिषीढ्वम् / ऊयिषीध्वम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
औयिढ्वम् / औयिध्वम्
औयिढ्वम् / औयिध्वम्
उत्तम पुरुषः  एकवचनम्
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूव / ऊयांबभूव / ऊयामास
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
उत्तम पुरुषः  द्विवचनम्
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविव / ऊयांबभूविव / ऊयामासिव
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविवहे / ऊयांबभूविवहे / ऊयामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविम / ऊयांबभूविम / ऊयामासिम
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविमहे / ऊयांबभूविमहे / ऊयामासिमहे