ऊठ् - ऊठँ - उपघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ऊठति
ऊठ्यते
ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चक्रे / ऊठांचक्रे / ऊठाम्बभूवे / ऊठांबभूवे / ऊठामाहे
ऊठिता
ऊठिता
ऊठिष्यति
ऊठिष्यते
ऊठतात् / ऊठताद् / ऊठतु
ऊठ्यताम्
औठत् / औठद्
औठ्यत
ऊठेत् / ऊठेद्
ऊठ्येत
ऊठ्यात् / ऊठ्याद्
ऊठिषीष्ट
औठीत् / औठीद्
औठि
औठिष्यत् / औठिष्यद्
औठिष्यत
प्रथम  द्विवचनम्
ऊठतः
ऊठ्येते
ऊठाञ्चक्रतुः / ऊठांचक्रतुः / ऊठाम्बभूवतुः / ऊठांबभूवतुः / ऊठामासतुः
ऊठाञ्चक्राते / ऊठांचक्राते / ऊठाम्बभूवाते / ऊठांबभूवाते / ऊठामासाते
ऊठितारौ
ऊठितारौ
ऊठिष्यतः
ऊठिष्येते
ऊठताम्
ऊठ्येताम्
औठताम्
औठ्येताम्
ऊठेताम्
ऊठ्येयाताम्
ऊठ्यास्ताम्
ऊठिषीयास्ताम्
औठिष्टाम्
औठिषाताम्
औठिष्यताम्
औठिष्येताम्
प्रथम  बहुवचनम्
ऊठन्ति
ऊठ्यन्ते
ऊठाञ्चक्रुः / ऊठांचक्रुः / ऊठाम्बभूवुः / ऊठांबभूवुः / ऊठामासुः
ऊठाञ्चक्रिरे / ऊठांचक्रिरे / ऊठाम्बभूविरे / ऊठांबभूविरे / ऊठामासिरे
ऊठितारः
ऊठितारः
ऊठिष्यन्ति
ऊठिष्यन्ते
ऊठन्तु
ऊठ्यन्ताम्
औठन्
औठ्यन्त
ऊठेयुः
ऊठ्येरन्
ऊठ्यासुः
ऊठिषीरन्
औठिषुः
औठिषत
औठिष्यन्
औठिष्यन्त
मध्यम  एकवचनम्
ऊठसि
ऊठ्यसे
ऊठाञ्चकर्थ / ऊठांचकर्थ / ऊठाम्बभूविथ / ऊठांबभूविथ / ऊठामासिथ
ऊठाञ्चकृषे / ऊठांचकृषे / ऊठाम्बभूविषे / ऊठांबभूविषे / ऊठामासिषे
ऊठितासि
ऊठितासे
ऊठिष्यसि
ऊठिष्यसे
ऊठतात् / ऊठताद् / ऊठ
ऊठ्यस्व
औठः
औठ्यथाः
ऊठेः
ऊठ्येथाः
ऊठ्याः
ऊठिषीष्ठाः
औठीः
औठिष्ठाः
औठिष्यः
औठिष्यथाः
मध्यम  द्विवचनम्
ऊठथः
ऊठ्येथे
ऊठाञ्चक्रथुः / ऊठांचक्रथुः / ऊठाम्बभूवथुः / ऊठांबभूवथुः / ऊठामासथुः
ऊठाञ्चक्राथे / ऊठांचक्राथे / ऊठाम्बभूवाथे / ऊठांबभूवाथे / ऊठामासाथे
ऊठितास्थः
ऊठितासाथे
ऊठिष्यथः
ऊठिष्येथे
ऊठतम्
ऊठ्येथाम्
औठतम्
औठ्येथाम्
ऊठेतम्
ऊठ्येयाथाम्
ऊठ्यास्तम्
ऊठिषीयास्थाम्
औठिष्टम्
औठिषाथाम्
औठिष्यतम्
औठिष्येथाम्
मध्यम  बहुवचनम्
ऊठथ
ऊठ्यध्वे
ऊठाञ्चक्र / ऊठांचक्र / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चकृढ्वे / ऊठांचकृढ्वे / ऊठाम्बभूविध्वे / ऊठांबभूविध्वे / ऊठाम्बभूविढ्वे / ऊठांबभूविढ्वे / ऊठामासिध्वे
ऊठितास्थ
ऊठिताध्वे
ऊठिष्यथ
ऊठिष्यध्वे
ऊठत
ऊठ्यध्वम्
औठत
औठ्यध्वम्
ऊठेत
ऊठ्येध्वम्
ऊठ्यास्त
ऊठिषीध्वम्
औठिष्ट
औठिढ्वम्
औठिष्यत
औठिष्यध्वम्
उत्तम  एकवचनम्
ऊठामि
ऊठ्ये
ऊठाञ्चकर / ऊठांचकर / ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चक्रे / ऊठांचक्रे / ऊठाम्बभूवे / ऊठांबभूवे / ऊठामाहे
ऊठितास्मि
ऊठिताहे
ऊठिष्यामि
ऊठिष्ये
ऊठानि
ऊठ्यै
औठम्
औठ्ये
ऊठेयम्
ऊठ्येय
ऊठ्यासम्
ऊठिषीय
औठिषम्
औठिषि
औठिष्यम्
औठिष्ये
उत्तम  द्विवचनम्
ऊठावः
ऊठ्यावहे
ऊठाञ्चकृव / ऊठांचकृव / ऊठाम्बभूविव / ऊठांबभूविव / ऊठामासिव
ऊठाञ्चकृवहे / ऊठांचकृवहे / ऊठाम्बभूविवहे / ऊठांबभूविवहे / ऊठामासिवहे
ऊठितास्वः
ऊठितास्वहे
ऊठिष्यावः
ऊठिष्यावहे
ऊठाव
ऊठ्यावहै
औठाव
औठ्यावहि
ऊठेव
ऊठ्येवहि
ऊठ्यास्व
ऊठिषीवहि
औठिष्व
औठिष्वहि
औठिष्याव
औठिष्यावहि
उत्तम  बहुवचनम्
ऊठामः
ऊठ्यामहे
ऊठाञ्चकृम / ऊठांचकृम / ऊठाम्बभूविम / ऊठांबभूविम / ऊठामासिम
ऊठाञ्चकृमहे / ऊठांचकृमहे / ऊठाम्बभूविमहे / ऊठांबभूविमहे / ऊठामासिमहे
ऊठितास्मः
ऊठितास्महे
ऊठिष्यामः
ऊठिष्यामहे
ऊठाम
ऊठ्यामहै
औठाम
औठ्यामहि
ऊठेम
ऊठ्येमहि
ऊठ्यास्म
ऊठिषीमहि
औठिष्म
औठिष्महि
औठिष्याम
औठिष्यामहि
प्रथम पुरुषः  एकवचनम्
ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चक्रे / ऊठांचक्रे / ऊठाम्बभूवे / ऊठांबभूवे / ऊठामाहे
ऊठतात् / ऊठताद् / ऊठतु
औठिष्यत् / औठिष्यद्
प्रथमा  द्विवचनम्
ऊठाञ्चक्रतुः / ऊठांचक्रतुः / ऊठाम्बभूवतुः / ऊठांबभूवतुः / ऊठामासतुः
ऊठाञ्चक्राते / ऊठांचक्राते / ऊठाम्बभूवाते / ऊठांबभूवाते / ऊठामासाते
प्रथमा  बहुवचनम्
ऊठाञ्चक्रुः / ऊठांचक्रुः / ऊठाम्बभूवुः / ऊठांबभूवुः / ऊठामासुः
ऊठाञ्चक्रिरे / ऊठांचक्रिरे / ऊठाम्बभूविरे / ऊठांबभूविरे / ऊठामासिरे
मध्यम पुरुषः  एकवचनम्
ऊठाञ्चकर्थ / ऊठांचकर्थ / ऊठाम्बभूविथ / ऊठांबभूविथ / ऊठामासिथ
ऊठाञ्चकृषे / ऊठांचकृषे / ऊठाम्बभूविषे / ऊठांबभूविषे / ऊठामासिषे
ऊठतात् / ऊठताद् / ऊठ
मध्यम पुरुषः  द्विवचनम्
ऊठाञ्चक्रथुः / ऊठांचक्रथुः / ऊठाम्बभूवथुः / ऊठांबभूवथुः / ऊठामासथुः
ऊठाञ्चक्राथे / ऊठांचक्राथे / ऊठाम्बभूवाथे / ऊठांबभूवाथे / ऊठामासाथे
मध्यम पुरुषः  बहुवचनम्
ऊठाञ्चक्र / ऊठांचक्र / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चकृढ्वे / ऊठांचकृढ्वे / ऊठाम्बभूविध्वे / ऊठांबभूविध्वे / ऊठाम्बभूविढ्वे / ऊठांबभूविढ्वे / ऊठामासिध्वे
उत्तम पुरुषः  एकवचनम्
ऊठाञ्चकर / ऊठांचकर / ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चक्रे / ऊठांचक्रे / ऊठाम्बभूवे / ऊठांबभूवे / ऊठामाहे
उत्तम पुरुषः  द्विवचनम्
ऊठाञ्चकृव / ऊठांचकृव / ऊठाम्बभूविव / ऊठांबभूविव / ऊठामासिव
ऊठाञ्चकृवहे / ऊठांचकृवहे / ऊठाम्बभूविवहे / ऊठांबभूविवहे / ऊठामासिवहे
उत्तम पुरुषः  बहुवचनम्
ऊठाञ्चकृम / ऊठांचकृम / ऊठाम्बभूविम / ऊठांबभूविम / ऊठामासिम
ऊठाञ्चकृमहे / ऊठांचकृमहे / ऊठाम्बभूविमहे / ऊठांबभूविमहे / ऊठामासिमहे