उ - उङ् शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
आवत
असुनुत
अयुनीत
अयावयत
प्रथम पुरुषः  द्विवचनम्
आवेताम्
असुन्वाताम्
अयुनाताम्
अयावयेताम्
प्रथम पुरुषः  बहुवचनम्
आवन्त
असुन्वत
अयुनत
अयावयन्त
मध्यम पुरुषः  एकवचनम्
आवथाः
असुनुथाः
अयुनीथाः
अयावयथाः
मध्यम पुरुषः  द्विवचनम्
आवेथाम्
असुन्वाथाम्
अयुनाथाम्
अयावयेथाम्
मध्यम पुरुषः  बहुवचनम्
आवध्वम्
असुनुध्वम्
अयुनीध्वम्
अयावयध्वम्
उत्तम पुरुषः  एकवचनम्
आवे
असुन्वि
अयुनि
अयावये
उत्तम पुरुषः  द्विवचनम्
आवावहि
असुन्वहि / असुनुवहि
अयुनीवहि
अयावयावहि
उत्तम पुरुषः  बहुवचनम्
आवामहि
असुन्महि / असुनुमहि
अयुनीमहि
अयावयामहि
प्रथम पुरुषः  एकवचनम्
असुनुत
अयुनीत
प्रथम पुरुषः  द्विवचनम्
आवेताम्
असुन्वाताम्
अयुनाताम्
अयावयेताम्
प्रथम पुरुषः  बहुवचनम्
आवन्त
असुन्वत
मध्यम पुरुषः  एकवचनम्
आवथाः
असुनुथाः
अयुनीथाः
मध्यम पुरुषः  द्विवचनम्
आवेथाम्
असुन्वाथाम्
अयुनाथाम्
अयावयेथाम्
मध्यम पुरुषः  बहुवचनम्
आवध्वम्
असुनुध्वम्
अयुनीध्वम्
अयावयध्वम्
उत्तम पुरुषः  एकवचनम्
असुन्वि
उत्तम पुरुषः  द्विवचनम्
आवावहि
असुन्वहि / असुनुवहि
अयुनीवहि
उत्तम पुरुषः  बहुवचनम्
आवामहि
असुन्महि / असुनुमहि
अयुनीमहि