उ - उङ् - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अवते
ऊयते
ऊवे
ऊवे
ओता
आविता / ओता
ओष्यते
आविष्यते / ओष्यते
अवताम्
ऊयताम्
आवत
औयत
अवेत
ऊयेत
ओषीष्ट
आविषीष्ट / ओषीष्ट
औष्ट
आवि
औष्यत
आविष्यत / औष्यत
प्रथम  द्विवचनम्
अवेते
ऊयेते
ऊवाते
ऊवाते
ओतारौ
आवितारौ / ओतारौ
ओष्येते
आविष्येते / ओष्येते
अवेताम्
ऊयेताम्
आवेताम्
औयेताम्
अवेयाताम्
ऊयेयाताम्
ओषीयास्ताम्
आविषीयास्ताम् / ओषीयास्ताम्
औषाताम्
आविषाताम् / औषाताम्
औष्येताम्
आविष्येताम् / औष्येताम्
प्रथम  बहुवचनम्
अवन्ते
ऊयन्ते
ऊविरे
ऊविरे
ओतारः
आवितारः / ओतारः
ओष्यन्ते
आविष्यन्ते / ओष्यन्ते
अवन्ताम्
ऊयन्ताम्
आवन्त
औयन्त
अवेरन्
ऊयेरन्
ओषीरन्
आविषीरन् / ओषीरन्
औषत
आविषत / औषत
औष्यन्त
आविष्यन्त / औष्यन्त
मध्यम  एकवचनम्
अवसे
ऊयसे
ऊविषे
ऊविषे
ओतासे
आवितासे / ओतासे
ओष्यसे
आविष्यसे / ओष्यसे
अवस्व
ऊयस्व
आवथाः
औयथाः
अवेथाः
ऊयेथाः
ओषीष्ठाः
आविषीष्ठाः / ओषीष्ठाः
औष्ठाः
आविष्ठाः / औष्ठाः
औष्यथाः
आविष्यथाः / औष्यथाः
मध्यम  द्विवचनम्
अवेथे
ऊयेथे
ऊवाथे
ऊवाथे
ओतासाथे
आवितासाथे / ओतासाथे
ओष्येथे
आविष्येथे / ओष्येथे
अवेथाम्
ऊयेथाम्
आवेथाम्
औयेथाम्
अवेयाथाम्
ऊयेयाथाम्
ओषीयास्थाम्
आविषीयास्थाम् / ओषीयास्थाम्
औषाथाम्
आविषाथाम् / औषाथाम्
औष्येथाम्
आविष्येथाम् / औष्येथाम्
मध्यम  बहुवचनम्
अवध्वे
ऊयध्वे
ऊविढ्वे / ऊविध्वे
ऊविढ्वे / ऊविध्वे
ओताध्वे
आविताध्वे / ओताध्वे
ओष्यध्वे
आविष्यध्वे / ओष्यध्वे
अवध्वम्
ऊयध्वम्
आवध्वम्
औयध्वम्
अवेध्वम्
ऊयेध्वम्
ओषीढ्वम्
आविषीढ्वम् / आविषीध्वम् / ओषीढ्वम्
औढ्वम्
आविढ्वम् / आविध्वम् / औढ्वम्
औष्यध्वम्
आविष्यध्वम् / औष्यध्वम्
उत्तम  एकवचनम्
अवे
ऊये
ऊवे
ऊवे
ओताहे
आविताहे / ओताहे
ओष्ये
आविष्ये / ओष्ये
अवै
ऊयै
आवे
औये
अवेय
ऊयेय
ओषीय
आविषीय / ओषीय
औषि
आविषि / औषि
औष्ये
आविष्ये / औष्ये
उत्तम  द्विवचनम्
अवावहे
ऊयावहे
ऊविवहे
ऊविवहे
ओतास्वहे
आवितास्वहे / ओतास्वहे
ओष्यावहे
आविष्यावहे / ओष्यावहे
अवावहै
ऊयावहै
आवावहि
औयावहि
अवेवहि
ऊयेवहि
ओषीवहि
आविषीवहि / ओषीवहि
औष्वहि
आविष्वहि / औष्वहि
औष्यावहि
आविष्यावहि / औष्यावहि
उत्तम  बहुवचनम्
अवामहे
ऊयामहे
ऊविमहे
ऊविमहे
ओतास्महे
आवितास्महे / ओतास्महे
ओष्यामहे
आविष्यामहे / ओष्यामहे
अवामहै
ऊयामहै
आवामहि
औयामहि
अवेमहि
ऊयेमहि
ओषीमहि
आविषीमहि / ओषीमहि
औष्महि
आविष्महि / औष्महि
औष्यामहि
आविष्यामहि / औष्यामहि
प्रथम पुरुषः  एकवचनम्
आविष्यते / ओष्यते
आविषीष्ट / ओषीष्ट
आविष्यत / औष्यत
प्रथमा  द्विवचनम्
आवितारौ / ओतारौ
आविष्येते / ओष्येते
आविषीयास्ताम् / ओषीयास्ताम्
आविषाताम् / औषाताम्
आविष्येताम् / औष्येताम्
प्रथमा  बहुवचनम्
आवितारः / ओतारः
आविष्यन्ते / ओष्यन्ते
आविषीरन् / ओषीरन्
आविष्यन्त / औष्यन्त
मध्यम पुरुषः  एकवचनम्
आवितासे / ओतासे
आविष्यसे / ओष्यसे
आविषीष्ठाः / ओषीष्ठाः
आविष्ठाः / औष्ठाः
आविष्यथाः / औष्यथाः
मध्यम पुरुषः  द्विवचनम्
आवितासाथे / ओतासाथे
आविष्येथे / ओष्येथे
आविषीयास्थाम् / ओषीयास्थाम्
आविषाथाम् / औषाथाम्
आविष्येथाम् / औष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऊविढ्वे / ऊविध्वे
ऊविढ्वे / ऊविध्वे
आविताध्वे / ओताध्वे
आविष्यध्वे / ओष्यध्वे
आविषीढ्वम् / आविषीध्वम् / ओषीढ्वम्
आविढ्वम् / आविध्वम् / औढ्वम्
आविष्यध्वम् / औष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आविताहे / ओताहे
आविष्ये / ओष्ये
आविष्ये / औष्ये
उत्तम पुरुषः  द्विवचनम्
आवितास्वहे / ओतास्वहे
आविष्यावहे / ओष्यावहे
आविषीवहि / ओषीवहि
आविष्वहि / औष्वहि
आविष्यावहि / औष्यावहि
उत्तम पुरुषः  बहुवचनम्
आवितास्महे / ओतास्महे
आविष्यामहे / ओष्यामहे
आविषीमहि / ओषीमहि
आविष्महि / औष्महि
आविष्यामहि / औष्यामहि