उष् - उषँ - दाहे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ओषति
उष्यते
ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चक्रे / ओषांचक्रे / ओषाम्बभूवे / ओषांबभूवे / ओषामाहे / ऊषे
ओषिता
ओषिता
ओषिष्यति
ओषिष्यते
ओषतात् / ओषताद् / ओषतु
उष्यताम्
औषत् / औषद्
औष्यत
ओषेत् / ओषेद्
उष्येत
उष्यात् / उष्याद्
ओषिषीष्ट
औषीत् / औषीद्
औषि
औषिष्यत् / औषिष्यद्
औषिष्यत
प्रथम  द्विवचनम्
ओषतः
उष्येते
ओषाञ्चक्रतुः / ओषांचक्रतुः / ओषाम्बभूवतुः / ओषांबभूवतुः / ओषामासतुः / ऊषतुः
ओषाञ्चक्राते / ओषांचक्राते / ओषाम्बभूवाते / ओषांबभूवाते / ओषामासाते / ऊषाते
ओषितारौ
ओषितारौ
ओषिष्यतः
ओषिष्येते
ओषताम्
उष्येताम्
औषताम्
औष्येताम्
ओषेताम्
उष्येयाताम्
उष्यास्ताम्
ओषिषीयास्ताम्
औषिष्टाम्
औषिषाताम्
औषिष्यताम्
औषिष्येताम्
प्रथम  बहुवचनम्
ओषन्ति
उष्यन्ते
ओषाञ्चक्रुः / ओषांचक्रुः / ओषाम्बभूवुः / ओषांबभूवुः / ओषामासुः / ऊषुः
ओषाञ्चक्रिरे / ओषांचक्रिरे / ओषाम्बभूविरे / ओषांबभूविरे / ओषामासिरे / ऊषिरे
ओषितारः
ओषितारः
ओषिष्यन्ति
ओषिष्यन्ते
ओषन्तु
उष्यन्ताम्
औषन्
औष्यन्त
ओषेयुः
उष्येरन्
उष्यासुः
ओषिषीरन्
औषिषुः
औषिषत
औषिष्यन्
औषिष्यन्त
मध्यम  एकवचनम्
ओषसि
उष्यसे
ओषाञ्चकर्थ / ओषांचकर्थ / ओषाम्बभूविथ / ओषांबभूविथ / ओषामासिथ / उवोषिथ
ओषाञ्चकृषे / ओषांचकृषे / ओषाम्बभूविषे / ओषांबभूविषे / ओषामासिषे / ऊषिषे
ओषितासि
ओषितासे
ओषिष्यसि
ओषिष्यसे
ओषतात् / ओषताद् / ओष
उष्यस्व
औषः
औष्यथाः
ओषेः
उष्येथाः
उष्याः
ओषिषीष्ठाः
औषीः
औषिष्ठाः
औषिष्यः
औषिष्यथाः
मध्यम  द्विवचनम्
ओषथः
उष्येथे
ओषाञ्चक्रथुः / ओषांचक्रथुः / ओषाम्बभूवथुः / ओषांबभूवथुः / ओषामासथुः / ऊषथुः
ओषाञ्चक्राथे / ओषांचक्राथे / ओषाम्बभूवाथे / ओषांबभूवाथे / ओषामासाथे / ऊषाथे
ओषितास्थः
ओषितासाथे
ओषिष्यथः
ओषिष्येथे
ओषतम्
उष्येथाम्
औषतम्
औष्येथाम्
ओषेतम्
उष्येयाथाम्
उष्यास्तम्
ओषिषीयास्थाम्
औषिष्टम्
औषिषाथाम्
औषिष्यतम्
औषिष्येथाम्
मध्यम  बहुवचनम्
ओषथ
उष्यध्वे
ओषाञ्चक्र / ओषांचक्र / ओषाम्बभूव / ओषांबभूव / ओषामास / ऊष
ओषाञ्चकृढ्वे / ओषांचकृढ्वे / ओषाम्बभूविध्वे / ओषांबभूविध्वे / ओषाम्बभूविढ्वे / ओषांबभूविढ्वे / ओषामासिध्वे / ऊषिध्वे
ओषितास्थ
ओषिताध्वे
ओषिष्यथ
ओषिष्यध्वे
ओषत
उष्यध्वम्
औषत
औष्यध्वम्
ओषेत
उष्येध्वम्
उष्यास्त
ओषिषीध्वम्
औषिष्ट
औषिढ्वम्
औषिष्यत
औषिष्यध्वम्
उत्तम  एकवचनम्
ओषामि
उष्ये
ओषाञ्चकर / ओषांचकर / ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चक्रे / ओषांचक्रे / ओषाम्बभूवे / ओषांबभूवे / ओषामाहे / ऊषे
ओषितास्मि
ओषिताहे
ओषिष्यामि
ओषिष्ये
ओषाणि
उष्यै
औषम्
औष्ये
ओषेयम्
उष्येय
उष्यासम्
ओषिषीय
औषिषम्
औषिषि
औषिष्यम्
औषिष्ये
उत्तम  द्विवचनम्
ओषावः
उष्यावहे
ओषाञ्चकृव / ओषांचकृव / ओषाम्बभूविव / ओषांबभूविव / ओषामासिव / ऊषिव
ओषाञ्चकृवहे / ओषांचकृवहे / ओषाम्बभूविवहे / ओषांबभूविवहे / ओषामासिवहे / ऊषिवहे
ओषितास्वः
ओषितास्वहे
ओषिष्यावः
ओषिष्यावहे
ओषाव
उष्यावहै
औषाव
औष्यावहि
ओषेव
उष्येवहि
उष्यास्व
ओषिषीवहि
औषिष्व
औषिष्वहि
औषिष्याव
औषिष्यावहि
उत्तम  बहुवचनम्
ओषामः
उष्यामहे
ओषाञ्चकृम / ओषांचकृम / ओषाम्बभूविम / ओषांबभूविम / ओषामासिम / ऊषिम
ओषाञ्चकृमहे / ओषांचकृमहे / ओषाम्बभूविमहे / ओषांबभूविमहे / ओषामासिमहे / ऊषिमहे
ओषितास्मः
ओषितास्महे
ओषिष्यामः
ओषिष्यामहे
ओषाम
उष्यामहै
औषाम
औष्यामहि
ओषेम
उष्येमहि
उष्यास्म
ओषिषीमहि
औषिष्म
औषिष्महि
औषिष्याम
औषिष्यामहि
प्रथम पुरुषः  एकवचनम्
ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चक्रे / ओषांचक्रे / ओषाम्बभूवे / ओषांबभूवे / ओषामाहे / ऊषे
ओषतात् / ओषताद् / ओषतु
औषिष्यत् / औषिष्यद्
प्रथमा  द्विवचनम्
ओषाञ्चक्रतुः / ओषांचक्रतुः / ओषाम्बभूवतुः / ओषांबभूवतुः / ओषामासतुः / ऊषतुः
ओषाञ्चक्राते / ओषांचक्राते / ओषाम्बभूवाते / ओषांबभूवाते / ओषामासाते / ऊषाते
प्रथमा  बहुवचनम्
ओषाञ्चक्रुः / ओषांचक्रुः / ओषाम्बभूवुः / ओषांबभूवुः / ओषामासुः / ऊषुः
ओषाञ्चक्रिरे / ओषांचक्रिरे / ओषाम्बभूविरे / ओषांबभूविरे / ओषामासिरे / ऊषिरे
मध्यम पुरुषः  एकवचनम्
ओषाञ्चकर्थ / ओषांचकर्थ / ओषाम्बभूविथ / ओषांबभूविथ / ओषामासिथ / उवोषिथ
ओषाञ्चकृषे / ओषांचकृषे / ओषाम्बभूविषे / ओषांबभूविषे / ओषामासिषे / ऊषिषे
ओषतात् / ओषताद् / ओष
मध्यम पुरुषः  द्विवचनम्
ओषाञ्चक्रथुः / ओषांचक्रथुः / ओषाम्बभूवथुः / ओषांबभूवथुः / ओषामासथुः / ऊषथुः
ओषाञ्चक्राथे / ओषांचक्राथे / ओषाम्बभूवाथे / ओषांबभूवाथे / ओषामासाथे / ऊषाथे
मध्यम पुरुषः  बहुवचनम्
ओषाञ्चक्र / ओषांचक्र / ओषाम्बभूव / ओषांबभूव / ओषामास / ऊष
ओषाञ्चकृढ्वे / ओषांचकृढ्वे / ओषाम्बभूविध्वे / ओषांबभूविध्वे / ओषाम्बभूविढ्वे / ओषांबभूविढ्वे / ओषामासिध्वे / ऊषिध्वे
उत्तम पुरुषः  एकवचनम्
ओषाञ्चकर / ओषांचकर / ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चक्रे / ओषांचक्रे / ओषाम्बभूवे / ओषांबभूवे / ओषामाहे / ऊषे
उत्तम पुरुषः  द्विवचनम्
ओषाञ्चकृव / ओषांचकृव / ओषाम्बभूविव / ओषांबभूविव / ओषामासिव / ऊषिव
ओषाञ्चकृवहे / ओषांचकृवहे / ओषाम्बभूविवहे / ओषांबभूविवहे / ओषामासिवहे / ऊषिवहे
उत्तम पुरुषः  बहुवचनम्
ओषाञ्चकृम / ओषांचकृम / ओषाम्बभूविम / ओषांबभूविम / ओषामासिम / ऊषिम
ओषाञ्चकृमहे / ओषांचकृमहे / ओषाम्बभूविमहे / ओषांबभूविमहे / ओषामासिमहे / ऊषिमहे